Как подключить
एण्ड्रॉयड्, आईओएस फ़ोनतः टीवीं कथं नियन्त्रयितुं शक्यते
0161
एण्ड्रॉयड्, आईओएस चालितस्य फ़ोनतः टीवीं कथं नियन्त्रयितुं शक्यते – एण्ड्रॉयड् तथा आईफोन् इत्यत्र स्मार्टफोनं स्मार्ट टीवी इत्यनेन सह संयोजयित्वा
Как подключить
सेट्-टॉप्-बॉक्स-युक्तं विना च साधारण-टीवी-तः बहिः स्मार्ट-टीवी कथं निर्मातव्यम् – चरण-चरण-मार्गदर्शिका
0170
सेट्-टॉप्-बॉक्स्, स्मार्टफोन्, टैब्लेट्, मीडियाप्लेयर् इत्यादीनां उपयोगेन साधारणटीवीतः बहिः स्मार्टटीवी कथं निर्मातव्यम् – निर्देशाः व्याख्याश्च।
Яндекс станцияКак подключить
Yandex.Station इत्यस्य सङ्गणकप्रणाल्या सह संयोजनस्य नियमाः
0216
Yandex.Station श्रव्यप्रणाली, अन्तर्निर्मितेन “Alice” (तस्यैव नाम्ना कम्पनीद्वारा विकसिता) सह, ध्वनि-आदेशानां उपयोगेन समन्वयित-यन्त्राणां नियन्त्रणं
Как подключить
चलचित्रं द्रष्टुं स्वस्य दूरभाषं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
198
कथं स्वस्य दूरभाषं टीवी-सङ्गणकेन संयोजयित्वा चलचित्रं द्रष्टुं चलच्चित्रस्य विडियो च wi fi तथा wired मार्गेण द्रष्टुं शक्यते। अस्माकं जगतः विकासेन सह नूतनानि
Подключение денди к телевизоруКак подключить
डैण्डी इत्यत्र क्रीडाः आधुनिकटीवी इत्यनेन सह संयोजयितुं उपायाः
0158
बहवः जनाः अद्यापि ९० तमे दशके लोकप्रियः डैण्डी उपसर्गः अस्ति, अद्यत्वे कन्सोल् क्रयणं कठिनं नास्ति । प्रश्नः अस्ति यत् सेट्-टॉप्-बॉक्सं आधुनिक-टीवी-सङ्गणकेषु
Как подключить
सङ्गणकं टीवी-सङ्गणकेन सह वायरलेस्-माध्यमेन केबल-माध्यमेन च कथं संयोजयितुं शक्यते
0154
सङ्गणकं टीवी-सङ्गतिं कथं वायरलेस्-रूपेण USB, HDMI, AUX केबल् इत्यादिभिः पद्धतैः च संयोजयितुं शक्यते । सङ्गणकं तत् यन्त्रं यस्य क्षमता व्यावहारिकरूपेण सीमां
Как подключить
कथं भवतः टीवीं Wi-Fi मार्गेण अन्तर्जालसङ्गणकेन सह वायरलेस् रूपेण संयोजयितुं शक्यते
0132
यदि भवान् विशाले टीवी-प्रदर्शने विडियो-सामग्री-दर्शनस्य आनन्दं प्राप्तुम् इच्छति तर्हि टीवी-माध्यमेन टीवी-इत्यस्य अन्तर्जाल-सङ्गणकं कथं संयोजयितुं शक्यते
Как подключить
Windows, Linux, iOS इत्यस्य अन्तर्गतं HDMI मार्गेण टीवीं सङ्गणकेन सह कथं संयोजयितुं शक्यते
0205
बृहत्पटले, अथवा टीवी-अभावे वा चलच्चित्रं द्रष्टुम् इच्छन्तः उपयोक्तारः चिन्तयन्ति यत् विण्डोज, लिनक्स अथवा iOS चालितेन HDMI आउटपुट् मार्गेण टीवीं सङ्गणकेन
Пульт БилайнКак подключить
Beeline रिमोट् कण्ट्रोल् कथं संयोजयितुं विन्यस्तुं च?
1149
Beeline TV रिमोट् कण्ट्रोल् इत्यस्य स्थापनं रिमोट् कण्ट्रोल् अन्यैः उपकरणैः सह संयोजयितुं तस्य सम्यक् संचालनं सुनिश्चित्य च विनिर्मितः कार्यसमूहः अस्ति
Пульт от телевизораКак подключить
LG TV कृते रिमोट् कण्ट्रोल् फ़ोने संस्थापनं कृत्वा तस्य उपयोगः
0317
स्मार्ट टीवी एलजी न केवलं मानकदूरनियन्त्रणात्, अपितु IOS, Android इत्यत्र चालितस्य स्मार्टफोनस्य उपयोगेन अपि नियन्त्रयितुं शक्यते । एतत् कर्तुं भवद्भिः