बहवः उपयोक्तारः टीवी-कार्यक्रमानाम् आरामेन श्रवणं सुनिश्चितं कर्तुं प्रयतन्ते, ब्लूटूथ-हेडफोन्-इत्यस्य उपयोगं च कुर्वन्ति । परन्तु सर्वेषु टीवी-मध्ये ब्लूटूथ-मॉड्यूल् न भवति । ग्राहकानाम् इच्छां अनुसृत्य विशेषाः एडाप्टर् (संप्रेषकाः) विकसिताः सन्ति ।
- ब्लूटूथ एडाप्टर इति किम् ? किमर्थं तस्य आवश्यकता अस्ति ?
- संयोजनस्य पक्षपाताः
- प्रकारः
- बैटरी सह
- USB मार्गेण
- लोकप्रियमाडलस्य अवलोकनम्
- ब्लूटूथ-प्रसारकस्य चयनस्य विशेषताः
- टीवी-मध्ये ब्लूटूथ-विषये कथं ज्ञातव्यम् ?
- ब्लूटूथ एडाप्टर संयोजन विधयः
- सैमसंग टीवी प्रति
- एलजी टीवी प्रति
- कस्मिन् अपि टीवी-मध्ये Bluetooth कथं योजयितव्यम् ?
- समस्या क्षणाः
ब्लूटूथ एडाप्टर इति किम् ? किमर्थं तस्य आवश्यकता अस्ति ?
ब्लूटूथ एडाप्टर् इति लघुयन्त्रं यत् भवतः टीवी-उपकरणैः सह सम्बद्धं भवति यत् भवतः वायरलेस् हेडफोन्स् अथवा स्पीकर्स् इत्यत्र ध्वनिं प्रेषयति । एडाप्टरस्य आकारः लघुः, संक्षिप्तः आकारः भवति । बहिः इदं पावरबैङ्क् अथवा फ्लैशड्राइव् इव भवति । २०२१ तमे वर्षे सर्वेषां प्रमुखनिर्मातृणां टीवी-माडल-मध्ये अन्तर्निर्मित-ताररहित-संपर्कः अस्ति । परन्तु २०१८, २०१९ तमे वर्षे विमोचितेषु टीवी-मध्ये एतादृशाः मॉड्यूलाः न भवेयुः, प्रसारण-उपकरणानाम् प्राचीन-संस्करणानाम् उल्लेखः न करणीयः ।ब्लूटूथ एडाप्टरः निम्नलिखितस्य उपयोगेन संयोजितः अस्ति:
- ३.५मिमी मिनीजैक;
- आरसीए;
- ऑप्टिकल ऑडियो केबल।
यन्त्रं अन्तःनिर्मितेन बैटरीद्वारा अथवा टीवी इत्यस्य USB पोर्ट् मार्गेण चालितं भवति । एडाप्टरः कथं कार्यं करोति : १.
- श्रव्यनिर्गमद्वारा ध्वनिसंकेतः एडाप्टरं प्रति गच्छति ।
- ब्लूटूथ् एडाप्टर् इत्यस्मिन् संकेतः एन्कोड् कृत्वा वायरलेस् हेडफोन्स् इत्यत्र प्रसारितः भवति ।
बाह्य ब्लूटूथ-यन्त्रस्य धन्यवादेन अनेकानां कम्पनीनां निर्मातारः दक्षिणकोरिया-देशस्य दिग्गजानां सैमसंग-एलजी-इत्यनेन अन्येषां वायरलेस्-हेडफोन्-इत्यस्य टीवी-सङ्गतिं कर्तुं प्रतिबन्धं सफलतया परिहरन्ति
संयोजनस्य पक्षपाताः
टीवी-कृते ब्लूटूथ-एडाप्टर्-क्रयणात् पूर्वं तस्य व्यापक-मूल्यांकनं सार्थकम् । यन्त्रस्य न केवलं लाभाः सन्ति, अपितु हानिः अपि सन्ति । पेशेवराः : १.
- स्रोतस्य ध्वनिग्राहकस्य च मध्ये सम्पर्कं स्थापयितुं ताराः, डॉकिंग् स्टेशनाः च नास्ति;
- परिसरस्य ध्वनिविशेषता, दूरदर्शनस्पीकरस्य गुणवत्ता, अतिरिक्तकोलाहलः च ध्वनिगुणवत्ता न प्रभाविता भवति;
- श्रवणशक्तिहीनाः जनाः गृहस्य शेषभागं न बाधित्वा उच्चैः शब्देन टीवीं द्रष्टुं शक्नुवन्ति;
- भवन्तः टीवीं द्रष्टुं श्रोतुं च शक्नुवन्ति, कक्षेषु परिभ्रमन्ति, स्वस्य कार्यं कुर्वन्ति।
माइनसः : १.
- यदि उपयोक्ता टीवीतः १० मीटर् अधिकं दूरं गच्छति तर्हि ध्वनिगुणवत्ता, मात्रा च न्यूनीभवति;
- संकेतस्य गुणवत्ता रेडियोतरङ्गानाम् अभेद्यैः बाधाभिः प्रभाविता भवति;
- एडाप्टरेन सह निश्चितसङ्ख्यायां यन्त्राणि संयोजितुं शक्यन्ते (यत् यथा अधिकं भवति तथा मूल्यं अधिकं भवति);
- हेडफोन्-एडाप्टर्-योः अपूर्ण-सङ्गति-कारणात् ध्वनिः चित्रात् पृष्ठतः भवितुं शक्नोति ।
प्रकारः
सर्वाणि ब्लूटूथ-मॉड्यूलानि बृहत्-समूहद्वये विभक्तुं शक्यन्ते – बाह्य-आन्तरिक-यन्त्राणि । कार्यक्षमतायां, संयोजनविधिषु च तेषां भिन्नता भवति । प्रायः सङ्गणकसाधनैः, ध्वनियन्त्रैः सह अन्तरक्रियायै आन्तरिकमॉड्यूलस्य उपयोगः भवति । ते टीवी-अन्तर्गतं स्थापिताः सन्ति, प्रत्येकं उपयोक्ता एतादृशं कार्यं न सहितुं शक्नोति । परन्तु एतादृशाः एडाप्टर् स्थायित्वं व्यावहारिकं च भवन्ति । बाह्य-एडाप्टर्-सम्बद्धानां कृते उपयोक्तुः किमपि ज्ञानं कौशलं च आवश्यकं नास्ति । एते लघुयन्त्राणि सन्ति ये टीवी-सङ्गणकेन सह एकेन पोर्ट् – USB, TRS, RCA -द्वारा सम्बद्धानि सन्ति । तेषां स्थापना सुलभा, सस्ती, सुरक्षिता च सन्ति ।
बैटरी सह
एतादृशेषु एडाप्टर्-मध्ये आन्तरिक-पुनर्चार्ज-बैटरी-इत्यस्य योजनं भवति यत् ते ८-२४ घण्टाः वा अधिकं वा स्वायत्तरूपेण कार्यं कर्तुं शक्नुवन्ति । स्थिरयन्त्रेषु यात्रायां च मॉड्यूलस्य उपयोगः भवति । बैटरी-सञ्चालित-संस्करणं तेषां बैटरी-रहित-समकक्षेभ्यः अधिकं महत् भवति । एतादृशं यन्त्रं क्रेतुं पूर्वं स्वायत्ततायाः आवश्यकता अस्ति वा, तस्य अतिरिक्तं दातुं योग्यं वा इति विचारणीयं ।
USB मार्गेण
एतादृशाः मॉडल् पुनः चार्जीयानाम् अपेक्षया सस्ताः भवन्ति । ते USB संयोजकद्वारा टीवी-आदि-उपकरणैः सह सम्बद्धाः भवन्ति । यन्त्राणि पोर्टेबलचार्जर्-द्वारा अथवा प्रत्यक्षतया टीवी-तः चालिताः भवन्ति ।
बाह्यमॉड्यूलाः यद्यपि सस्तीः सन्ति तथापि स्थायित्वं, स्थायित्वं (यदि तेषां निर्माता विश्वसनीयः ब्राण्ड् अस्ति), आकारेण च लघुः भवति ।
लोकप्रियमाडलस्य अवलोकनम्
अस्मिन् विपण्ये विविधैः ब्लूटूथ-एडाप्टर्-इत्येतत् समृद्धम् अस्ति । तेषां रूपेण, तकनीकीलक्षणेन, संयोजनविधिः, मूल्यं, सर्वाधिकं महत्त्वपूर्णं च संकेतसञ्चारस्य गुणवत्ता च भिन्नाः सन्ति । अज्ञातनिर्मातृभ्यः सस्तीनि उपकरणानि न क्रीणीत। यन्त्रस्य उपयोगे एतादृशी बचतम् विविधसमस्याभिः परिपूर्णा भवति । महत्तरं, परन्तु उपयोक्तृसिद्धं ब्राण्ड् प्राधान्यं दातुं श्रेयस्करम् । ब्लूटूथ एडाप्टरस्य लोकप्रियाः मॉडलाः : १.
- प्रवृत्ति-जाल-TBW-106UB. दीर्घपरिधियुक्तं संकुचितं ब्लूटूथ २.१ उपकरणम् – १०० मी.पर्यन्तं अधिकतमं गतिः ३ एमबीपीएस अस्ति । संयोजनम् – USB 2.0. मूल्यम् – ८७० रूबलतः।
- Gembird BTD-MINI 1. उच्चशक्तियुक्तं ब्लूटूथ 2.0 उपकरणम्। गति – ३ एमबीपीएस पर्यन्तम् । २० मी.दूरे कार्यं करोति USB 2.0 मार्गेण संयोजयति । मूल्यम् – ४१० रूबलतः।
- TREND net TBW-107 UB. एकस्मिन् समये बहुभिः उपकरणैः सह संयोजितुं शक्यते इति लघुयन्त्रम् । जननम् – ब्लूटूथ 2.1. अधिकतमं व्याप्तिः १० मी.संयोजनं USB २.० अस्ति । गति – ३ एमबीपीएस। मूल्यम् – ७८० रूबलतः।
- ASUS USB-BT 400. एकं लघु यन्त्रं यत् भिन्न-भिन्न-यन्त्रैः, प्रचालन-प्रणालीभिः च सह सङ्गतम् अस्ति । वायरलेस ब्लूटूथ 4.0. दूरं कार्यं करोति – 10 मी.पर्यन्तं गतिः – 3 Mbit / s. USB 2.0 संयोजकस्य माध्यमेन संयोजयति । मूल्यम् – ८५० रूबलतः।
- हमा एच-49238. यन्त्रस्य विशालः परिधिः (१०० मीटर्), उच्चशक्तिः, लीड् सूचकः अस्ति । जनरेशन – ब्लूटूथ 3.0. USB 2.0 मार्गेण संयोजयति । गति – ३ एमबीपीएस। मूल्यम् – १,००० रूबलतः ।
- Espada ES-M 03. उत्तमपरिधिः (30 मीटर्) सुलभस्थापनं च सहितं सस्तो मॉडलः। जनरेशन – ब्लूटूथ 2.0. संयोजनम् – USB 2.0. गति – ३ एमबीपीएस। मूल्यम् – ४०० रूबलतः।
- मोबाईल डाटा UBT-207 . भिन्न-भिन्न-प्रचालन-प्रणालीभिः सह चालकाः संस्थापनं विना कार्यं करोति । सस्तो किन्तु शक्तिशाली। जनरेशन – ब्लूटूथ 2.0. संयोजनम् – USB 2.0. परिधि – २० मी.वेग – ३ एमबीपीएस। मूल्यम् – ५०० रूबलतः।
- हमा एच-49218. किफायती मूल्यं चालकानाम् स्वचालितस्थापनं च युक्तं यन्त्रम्। अस्य उत्तमः व्याप्तिः अस्ति – २० मी.जनरेशन – ब्लूटूथ ४.० । संयोजनम् – USB 2.0. मूल्यम् – ६०० रूबलतः।
- ब्लूटूथ B6. सार्वभौमिकप्रतिरूपम्। ब्लूटूथ २.१ समर्थनम् । गति – ३ एमबीपीएस। बैटरी संचालित (८ घण्टा)। अत्र ३.५ मि.मी., आरसीए च श्रव्यनिर्गमः अस्ति । मूल्यम् – १,९५० रूबलतः ।
- BTR Bluetooth 5. सर्वाधिकं लोकप्रियं मॉडलम्। जनरेशन – ब्लूटूथ ५.० । बैटरी वा अन्येन वा शक्तिस्रोतेन चालयितुं शक्यते । १० मी.पर्यन्तं दूरं कार्यं करोति संयोजनम् – Micro USB. अत्र ३.५ मि.मी. मूल्यम् – ४४२ रूबलतः।
ब्लूटूथ-प्रसारकस्य चयनस्य विशेषताः
ब्लूटूथ् एडाप्टर् क्रीणन्ते सति भवद्भिः अनेके तान्त्रिकविषयान् गृह्णीयुः । उपकरणस्य चयनार्थं अनुशंसाः : १.
- ब्लूटूथ संस्करणम्। प्रौद्योगिक्याः निरन्तरं सुधारः भवति, ब्लूटूथ-संयोजनानां पीढयः नियमितरूपेण परस्परं प्रतिस्थापयन्ति । पूर्वं अधिकांशयन्त्राणि bluetooth 1.0, ततः 2.0 समर्थयन्ति स्म । अधुना एडाप्टर् सन्ति ये ४.०, ५.० च वेगेन कार्यं कुर्वन्ति । संस्करणं यत्किमपि नूतनं भवति तथा तत् यन्त्रं अधिकं शक्तिशाली भवति ।
- एनएफसी समर्थनम्। प्रौद्योगिक्याः कारणात् एडाप्टरं मुख्ययन्त्रेण सह संयोजयितुं सुलभं भवति ।
- क्रियायाः परिधिः । ५, १०, १५ मीटर् इत्यादीनां कृते विनिर्मिताः एडाप्टराः सन्ति यथा यथा अधिका परिधिः भवति तथा तथा उपयोक्ता श्रवणशक्तिं क्षीणं विना टीवीतः दूरं गन्तुं शक्नोति
- अन्तर्निर्मित बैटरी। यदि उपयोक्ता एडाप्टरस्य उपयोगः अफलाइनरूपेण न इच्छति तर्हि एतत् वैकल्पिकम् अस्ति । वस्तुतः यदि संप्रेषकः / ग्राहकः पटलस्य समीपे स्थितः अस्ति तर्हि बैटरी आवश्यकी नास्ति।
- संयोजितयन्त्राणां संख्या । यदि एडाप्टरः Dual Link प्रौद्योगिकी समर्थयति तर्हि एकस्मिन् समये द्वौ वा अधिकौ उपकरणौ संयोजयितुं शक्यते ।
- मूल्य। एडाप्टरः यथा सस्ताः भवति तथा उच्चगुणवत्तायुक्तस्य सम्यक् कार्यस्य सम्भावना न्यूना भवति । बजटयन्त्राणि दुर्बलध्वनिं ददति, बाधां जनयन्ति, व्यत्ययेन कार्यं कुर्वन्ति।
तथा च सर्वाधिकं महत्त्वपूर्णं यत्, भवद्भिः सुनिश्चितं कर्तव्यं यत् एडाप्टर् मध्ये टीवी इत्यस्य समानः ऑडियो आउटपुट् विकल्पः अस्ति । यन्त्रस्य सर्वे तान्त्रिकमापदण्डाः दस्तावेजेषु निर्दिष्टुं शक्यन्ते । महत्त्वपूर्णविवरणानि सन्ति वारण्टी, उपकरणं, ब्राण्ड्, संयोजनविधयः।
टीवी-मध्ये ब्लूटूथ-विषये कथं ज्ञातव्यम् ?
टीवी क्रयणकाले पूर्वमेव ज्ञातुं उपयोगी भवति यत् एतत् ब्लूटूथ समर्थयति वा इति । अपि च विद्यमानस्य टीवी-सम्बन्धे एषः प्रश्नः उत्पद्येत । भवतः टीवी-मध्ये ब्लूटूथ् अस्ति वा इति भवन्तः निम्नलिखितरूपेण ज्ञातुं शक्नुवन्ति ।
- यदि टीवी बुद्धिमान् रिमोट् कण्ट्रोल् इत्यनेन सुसज्जितः अस्ति तर्हि तस्मिन् निश्चितरूपेण ब्लूटूथ् समर्थनम् अस्ति ।
- यदि भवतः टीवी-मध्ये स्मार्ट-रिमोट्-कण्ट्रोल् नास्ति तर्हि सेटिङ्ग्स्-इत्यत्र गच्छन्तु । तत्र “Sound” ट्याब् चिनोतु, ततः “Sound output” इति चिनोतु । “List Bluetooth Speakers” विकल्पस्य उपस्थितिः सूचयति यत् एतादृशः वायरलेस् संयोजनः समर्थितः अस्ति ।
- यदा मेनू-प्रवेशः नास्ति तदा निर्देशान् उद्घाटयन्तु अथवा अन्तर्जाल-माध्यमेन पश्यन्तु – टीवी-माडलस्य नाम प्रविश्य रुचिकरं प्रश्नं ज्ञातव्यम्
- टीवी क्रीणन्ते सति सल्लाहकारैः सह ब्लूटूथ-सम्बद्धतायाः विषये पृच्छन्तु ।
ब्लूटूथ एडाप्टर संयोजन विधयः
यदि टीवी प्रसिद्धनिर्मातृणा – Samsung, Sony, Philips, LG – इत्यनेन निर्मितं भवति तर्हि अन्यस्य निर्मातुः एडाप्टरं संयोजयितुं शक्नुवन्तः इति असम्भाव्यम् ब्राण्ड् टीवी-मध्ये प्रायः “देशीय” उपकरणानां आवश्यकता भवति । अधः bluetooth TV Samsung तथा LG इत्येतयोः संयोजनस्य उदाहरणानि सन्ति ।
सैमसंग टीवी प्रति
दक्षिणकोरियादेशस्य ब्राण्ड् सैमसंग टीवी गुणवत्तायाः उन्नतप्रौद्योगिकीनां च कृते प्रसिद्धाः सन्ति । वायरलेस् प्रौद्योगिक्याः संयोजनं कठिनं नास्ति, मुख्यं सर्वं पदानि क्रमेण अनुसरणं करणीयम्। Samsung TVs इत्यत्र Bluetooth कथं संयोजयितुं शक्यते :
- सेटिङ्ग्स् मेन्यू प्रति गच्छन्तु । “Sound” ट्याब् चिनोतु, ततः “OK” बटन् नुदतु ।
- “Headset connection” अथवा “Speaker settings” इत्यत्र क्लिक् कुर्वन्तु । “Search Device” ट्याब् नुदन्तु । युग्मित-उपकरणे Bluetooth सक्रियं कृत्वा यन्त्रं टीवी-सङ्गणकेन सह संयोजयन्तु ।
सैमसंग-ब्राण्ड्-संस्थायाः अधिकांश-स्मार्ट-टीवी-माडल-कृते अपि एतादृशः एव अल्गोरिदम् उपयुक्तः अस्ति । भेदाः केवलं विस्तरेषु एव सन्ति।
एलजी टीवी प्रति
स्मार्टटीवीषु WebOS इत्यस्य उपयोगः भवति । पूर्वं केवलं LG इत्यस्मात् श्रव्ययन्त्राणि समर्थयति स्म । webOS इत्यस्य तृतीयं तदनन्तरं च संस्करणं अन्यनिर्मातृणां उपकरणानि संयोजयितुं शक्नोति । LG TVs इत्यत्र Bluetooth कथं संयोजयितुं शक्यते :
- रिमोट् कण्ट्रोल् इत्यत्र “Menu” अथवा “Settings” इति बटन् नुदन्तु ।
- यत् विण्डो उद्घाट्यते तस्मिन् “Sound” विकल्पं चिनोतु ।
- “LG Sound Sync / Bluetooth” ट्याब् इत्यस्य पार्श्वे स्थितं पेटीम् चेक् कुर्वन्तु ।
- इष्टे यन्त्रे युग्मनविधिं सक्रियं कर्तुं “Select device” ट्याब् उपरि नुदन्तु – तत् ज्ञातं संयोजितं च भविष्यति ।
कस्मिन् अपि टीवी-मध्ये Bluetooth कथं योजयितव्यम् ?
पूर्वोक्तब्राण्ड्-व्यतिरिक्तेषु टीवी-माडल-मध्ये ब्लूटूथ-कार्यं योजयित्वा किमपि विशेषसमस्यां न उपस्थाप्यते । अधोलिखितानां निर्देशानां अनुसरणं कृत्वा अत्यन्तं अनुभवहीनः उपयोक्ता अपि सहजतया कार्यस्य सामना कर्तुं शक्नोति । प्रक्रिया:
- एडाप्टरस्य प्रकारे ध्यानं ददातु – पुनः चार्जीयं वा न वा। द्वितीये सति यन्त्रं शक्तिस्रोतेन सह संयोजयन्तु । बैटरी एडाप्टर् मध्ये प्रायः एलईडी भवति यत् ते कदा न्यूनाः सन्ति इति सूचयति ।
- अधुना यन्त्रं सक्रियं कुर्वन्तु येन तत् युग्मनविधौ प्रविशति । एतत् पदं आदर्शस्य उपरि निर्भरं भवति । ब्लूटूथ एडाप्टरस्य निर्देशान् सम्यक् पठन्तु । प्रायः सर्वे आद्यरूपाः ३-४ सेकेण्ड् यावत् शक्तिबटनं चालू कृत्वा सक्रियन्ते यावत् LED रक्तनीलप्रकाशं न ज्वलति ।
- अग्रिमः सोपानः टीवी-इत्यस्य समुचित-मोड्-मध्ये स्थापनम् अस्ति । “Menu” इत्यत्र गच्छन्तु, “Connection Guide” इति चिन्वन्तु । अत्र सुझातानां पदानां अनुसरणं कुर्वन्तु। ततः स्पीकर विकल्पेषु क्लिक् कुर्वन्तु – Bluetooth ट्याब् दृश्यते । यदा टीवी वायरलेस् मोड् प्रति गच्छति तदा “Available outputs” इत्यस्य पार्श्वे स्थितं पेटीम् अवलोकयन्तु ।
यदि सर्वाणि पदानि सम्यक् सम्पन्नानि सन्ति तर्हि टीवी-मध्ये Bluetooth-कार्यं योजितं भविष्यति । तदनन्तरं भवन्तः न केवलं दूरनियन्त्रणस्य उपयोगं कर्तुं शक्नुवन्ति, अपितु नियन्त्रणार्थं स्वस्य स्मार्टफोनस्य अपि उपयोगं कर्तुं शक्नुवन्ति । Video bluetooth function कथं कनेक्ट् कर्तव्यम्:
समस्या क्षणाः
ब्लूटूथ-उपकरणं सर्वेषां लाभानाम् अभावेऽपि विकारादिसमस्याभ्यः अप्रतिरक्षितं नास्ति । उपयोक्तृभ्यः असुविधां जनयन्ति अनेके बिन्दवः सन्ति : १.
- उपकरण समन्वयनम्। ब्लूटूथ-टीवी-एडाप्टर्-इत्यस्य विशालः बहुभागः विविधैः उपकरणैः समर्थितः अस्ति, अपि च एकदा एव हेडफोन-युग्मद्वयं संयोजयितुं शक्नोति । उत्तरे सति द्वौ जनाः एकस्मिन् समये श्रव्यं श्रोतुं शक्नुवन्ति । प्रायः ब्लूटूथ-स्पीकरद्वयं स्थापयति समये समन्वयन-विशेषता समस्यां जनयति । प्रायः वक्तारः असङ्गताः भवन्ति तदा एषा स्थितिः भवति ।
- दुर्ध्वनिगुणवत्ता। ब्लूटूथ-माध्यमेन प्रसारितः ध्वनिः तार-अथवा अन्येषां, अधिक-उन्नत-ताररहित-प्रौद्योगिकीनां माध्यमेन प्रसारित-ध्वनि-अपेक्षया गुणवत्तायां लक्ष्यमाणतया न्यूनः भवति । अनेकधा गुणवत्ता संप्रेषके ग्राहके च समर्थितानां ब्लूटूथ-कोडेक्स्-इत्यस्य उपरि निर्भरं भवति । विविधयन्त्राणां व्यत्ययेन समस्याः उत्पद्यन्ते । विद्युत्चुम्बकीयतरङ्गैः शब्दस्य बाधा भवति । समस्या सरलतया समाधानं भवति – संयोजकतारं लघु कृत्वा।
- संकेतविलम्बः। अन्यः सामान्यः उपद्रवः शब्दस्य ब्रेकिंग् अस्ति । प्रायः तदा भवति यदा मॉडलस्य असफलः विकल्पः अथवा अशुद्धसाधनसेटिंग्स् इत्यनेन सह सम्बद्धः भवति ।
- वायरलेस “तारयुक्त” संचार। ब्लूटूथ् इत्यस्य लक्षणं वायरलेस् यन्त्रम् अस्ति । परन्तु अभ्यासेन ज्ञायते यत् तारानाम् पूर्णतया निराकरणं न सम्भवति। भवद्भिः ब्लूटूथ-संप्रेषकं तारैः सह टीवी-सङ्गणकं संयोजयितुं वा समीपे कुत्रचित् स्थापयितव्यं वा यथा संकेतः स्पष्टः भवति ।
अतिरिक्तयन्त्ररूपेण ब्लूटूथ-एडाप्टर्-इत्यस्य अधिकक्रयणस्य आवश्यकतां निवारयितुं टीवी-क्रयणकाले एतत् क्षणं पूर्वं द्रष्टुं शक्यते । यदि भवान् वायरलेस्-यन्त्रं परिचालनटीवी-सङ्गणकेन सह संयोजयितुम् इच्छति तर्हि संचरण-ग्राहक-उपकरणस्य समन्वयन-मापदण्डान् सावधानीपूर्वकं परीक्षितव्यम् ।