डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यते

Как подключить

पुरातनटीवी-स्थाने प्लाज्मा-टीवी-इत्येतत् बहुकालात् एव अस्ति । आधुनिकमाडलयोः पूर्वमेव संकेतरूपान्तरणार्थं अन्तःनिर्मितः ट्यूनरः अस्ति । यदि भवान् पुरातनं टीवी-यन्त्रं निरन्तरं प्रयुङ्क्ते तर्हि अङ्कीयदूरदर्शनं प्राप्तुं सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते इति चिन्तनीयम् ।

डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यते
अङ्कीयसेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गतिं कर्तुं अनेकाः उपायाः सन्ति

किमर्थं उपयोक्तृभ्यः समस्या भवति यत् पुरातनं टीवीं डिजिटलटीवी इत्यनेन सह कथं संयोजयितुं शक्यते

डिजिटलदूरदर्शनप्राप्त्यर्थं सेट्-टॉप्-बॉक्सं कथं स्थापयितव्यम् इति प्रश्नः उत्पद्यते यदि तस्मिन् अन्तःनिर्मितः संकेत-डिकोडरः नास्ति यन्त्रे अन्तःनिर्मितः डिकोडरः अस्ति वा इति अवगन्तुं उपयोक्तृपुस्तिका पठितुं शक्यते । अस्मिन् DVB-T2 प्रसारणमानकं भवेत् ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यते

२०१९ तमे वर्षे रूसदेशे एनालॉग् टीवी-तः डिजिटल्-पर्यन्तं बृहत्-परिमाणेन संक्रमणं कृतम् । ततः परं किनेस्कोपिक् रिसीवरस्य स्वामिनः विशेषं DVB-T2 सेट्-टॉप्-बॉक्सं विना टीवी-दर्शनस्य अवसरं नष्टवन्तः ।

पुरातन “पेटिकाः” स्वतन्त्रतया अङ्कीयस्वरूपं ग्रहीतुं न समर्थाः सन्ति । तथा च सम्बद्धः ग्राहकः एकदा एव अनेकाः प्रयोजनानि करोति तथा च संकेतस्य विकोडं कर्तुं, डैशबोर्डरूपेण बहुमाध्यमसामग्रीस्थापनं कर्तुं च कार्यं करोति । यथा, उन्नतमाडलेन भवन्तः फ्लैशड्राइव् संयोजयितुं शक्नुवन्ति । DVB-T2 सेट्-टॉप्-बॉक्सस्य मूल्यं ८००-१५०० रूबल-पर्यन्तं भवति । मूल्यं निर्मातुः दरानाम् उपरि ग्राहकस्य कार्यक्षमतायाः च उपरि निर्भरं भवति । सर्वथापि डिजिटल ट्यूनरस्य क्रयणं नूतनस्य टीवी-पटलस्य अपेक्षया न्यूनं भविष्यति । एतादृशे यन्त्रे पुरातनदूरदर्शनसमूहेन सह संयोजनाय आवश्यकाः सर्वे संयोजकाः सन्ति ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यतेपरन्तु क्रयणपूर्वं तत्सम्बद्धानां निवेशानां निर्गमानाञ्च उपलब्धतायाः तुलना करणीयम् येन भवद्भिः एडाप्टर्-उपयोगः न करणीयः । अन्यथा भवन्तः HDMI रिसीवरतः इनपुट् कथं पुरातनटीवी मध्ये ट्युलिप्स् मार्गेण संयोजयितुं शक्नुवन्ति इति चिन्तनीयम् । भवद्भिः ट्यूनरस्य संकुलबण्डल् अपि परीक्षितव्यम्, यतः तस्मिन् इष्टं केबलं न समाविष्टं भवेत् ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यते

सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुं – सर्वाणि पद्धतयः विस्तरेण फोटो-चित्रैः सह

जीर्ण-उपकरणानाम् स्वामिनः अस्मिन् प्रश्ने चिन्तिताः सन्ति यत् डिजिटल-सेट्-टॉप्-बॉक्सं टीवी-सङ्गणकेन सह कथं संयोजयितुं विन्यस्तुं च शक्यते इति । एतदर्थं अतिरिक्तसाधनानाम् उपयोगः आवश्यकः भवति । एतत् टीवी-संकेतं प्राप्तुं, विकोडयितुं च निर्मितम् अस्ति । एतादृशस्य यन्त्रस्य चयनं दूरदर्शनप्रसारणस्य प्रारूपस्य उपरि निर्भरं भवति – केबलं, स्थलीयं वा उपग्रहं वा ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यतेप्रथमं, पुरातनस्य टीवी-इत्यस्य डिजिटल-दूरदर्शनस्य प्राप्त्यर्थं विशेषस्य सेट्-टॉप्-बॉक्सस्य आवश्यकता भवति । अतः, DVB मानकानुसारं संकेतं परिवर्तयितुं भवद्भिः ट्यूनरं क्रेतव्यम् । संयोजकानाम् संयोजनाय भवान् RCA संयोजकस्य उपयोगं कर्तुं शक्नोति । तदनुसारं ताराः संयोजयितुं आवश्यकाः भविष्यन्ति। यदि एषः किनेस्कोपिक् दूरदर्शनग्राहकः अस्ति तर्हि भवद्भिः विशेषं एडाप्टरं RF मॉड्यूलेटरं च प्राप्तव्यम् । एंटीना केबलस्य अन्ते F-प्लग्स् स्थापिताः भवन्ति ।

डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यते
ट्युलिप्स् मार्गेण पुरातनटीवी सह डिजिटलटीवी संयोजयितुं
एंटीना सम्यक् स्थापनं महत्त्वपूर्णम् अस्ति। पुनरावर्तकं प्रति नियोजयेत् । त्रिभिः ट्युलिप्-युक्तेन पुरातन-टीवी-सङ्गणकेन सह डिजिटल-सेट्-टॉप्-बॉक्स् कथं संयोजयितुं शक्यते इति स्पष्टीकृत्य दूरनियन्त्रणस्य उपयोगेन सङ्ख्याः नियुक्तुं आरभुं शक्नुवन्ति । डिजिटल-सेट्-टॉप्-बॉक्स्-इत्येतत् पुरातन-सैमसंग्, फिलिप्स् अथवा पैनासोनिक-टीवी-इत्येतत् टीवी-सङ्गणकेन सह संयोजयितुं अन्यः उपायः अस्ति यत् SCART-जैक्-इत्यस्य उपयोगः । “घण्टा” इत्यस्य तुलने अयं संयोजकः अधिकं संकुचितः अस्ति । परन्तु अन्यस्मिन् अन्ते अस्य ट्युलिप् प्रवेशद्वाराः सन्ति । डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यते

डिजिटल सेट्-टॉप् बॉक्स् एलजी टीवी इत्यनेन सह कथं संयोजयितुं शक्यते

एतत् कर्तुं टीवी-ग्राहकस्य पृष्ठभागे समुचितसंयोजकानाम् उपस्थितिः अस्ति वा इति निरीक्षणं कुर्वन्तु ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यतेततः निम्नलिखितं कर्मक्रमं कुरुत ।

  1. केबलं टीवी-मध्ये समुचित-सॉकेट्-सङ्गणकेन सह संयोजयन्तु ।
  2. संकेतं प्राप्तुं एंटीना सेट्-टॉप्-बॉक्स्-सङ्गणकेन सह संयोजयन्तु ।
  3. जालपुटे द्वयोः उपकरणयोः चालू कृत्वा चैनल्स् इत्यस्य स्वयमेव अन्वेषणं आरभत ।

पुरातनं LG TV डिजिटल सेट्-टॉप् बॉक्स् मध्ये कथं संयोजयितुं शक्यते: https://youtu.be/f7x5zxtud_U

वयं पैनासोनिकं संयोजयामः

पैनासोनिक-टीवी-मध्ये कथं चैनल्-स्थापनीयम् इति विषये क्रियाणां एल्गोरिदम् अत्यन्तं सरलम् अस्ति । उपयोक्त्रेण मेन्यू प्रति गन्तुं आवश्यकम्, ततः “Settings” ट्याब् चिनोतु । ततः “DVB-C setup menu” इति मदं गच्छन्तु । ततः autotuning mode इति चित्वा OK बटन् नुदन्तु । यदा स्कैन् सम्पन्नं भवति तदा सूचीयां प्राप्तं प्रथमं चैनल् स्वयमेव चालू भविष्यति ।

सैमसंग टीवी संयोजन

ट्युलिप्-माध्यमेन सैमसंग-टीवी-सङ्गणकेन सह डिजिटल-सेट्-टॉप्-बॉक्सं कथं संयोजयितुं शक्यते इति विषये चरण-चरण-निर्देशाः सन्ति-

  1. एंटीनातारं ग्राहकेन सह संयोजयन्तु।
  2. चयनितकेबलसंयोजनपद्धत्या ट्यूनरं टीवीपटलं च संयोजयन्तु ।
  3. RF-Out इति चिह्नितस्य एंटीनातारस्य अन्यतमं अन्तं टीवी-मध्ये संयोजके निवेशयन्तु ।
  4. उभययन्त्राणि चालू कुर्वन्तु, टीवीग्राहकमेनूमध्ये समुचितं प्रसारणस्रोतं चिनोतु ।
  5. चैनल्स् इत्यस्य स्वचालितं अन्वेषणं कृत्वा प्राप्तसूचीं रक्षन्तु ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यते
चैनल् अन्वेष्टुम्
तारं संयोजयित्वा, उपयोक्तृभ्यः एकः प्रश्नः अस्ति यत् पुरातने २० चैनल् कृते सेट्-टॉप् बॉक्स् कथं स्थापयितव्यम् इति टी.वी.
  1. ट्यूनरं टीवीं च चालू कुर्वन्तु।
  2. तस्मात् रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन रिसीवर मेन्यू प्रविशन्तु ।
  3. DVB-T2 प्रसारणस्य स्वदेशं प्रकारं च चिनोतु।
  4. स्वतः अन्वेषणं सक्षमं कृत्वा स्कैन् पूर्णतां प्रतीक्ष्यताम् ।
  5. तदनन्तरं भवद्भिः प्राप्ताः कार्यक्रमाः रक्षिताः भवेयुः ।

डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यतेपुरातनं टीवीं डिजिटलसेट्-टॉप्-बॉक्सेन सह कथं संयोजयितुं शक्यते – पुरातनं टीवीं रिसीवरेन सह संयोजयितुं विडियो निर्देशाः: https://youtu.be/f7x5zxtud_U

समस्याः समाधानं च

यदि अङ्कीयग्राहकं संयोजयित्वा चित्रं स्थगितुं वा अन्तर्धानं वा कर्तुं आरभते तर्हि एतत् टीवी-संकेतस्य दुर्गुणतां सूचयति । एतस्याः समस्यायाः निवारणाय एंटीना पुनः स्थापयन्तु यथा सः पुनरावृत्तिकं प्रति दर्शयति । यदि गोपुरं ५ कि.मी.दूरे स्थितम् अस्ति तर्हि भवद्भिः अतिरिक्तं प्रवर्धकं स्थापनीयं भविष्यति । यतः संकेतस्य गुणवत्ता प्रत्यक्षतया एंटीनायाः दूरस्थतायाः उपरि निर्भरं भवति ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यतेप्रसारितसंकेतस्य शक्तिः [/ caption] यदि संयोजके सम्पर्कः कार्यकाले दग्धः अस्ति तर्हि संयोजकताराः प्रतिस्थापयितुं अपि आवश्यकं भवितुम् अर्हति एतस्य सम्भावनायाः निवारणाय तारानाम् क्षतिं ज्ञातुं दृग्निरीक्षणं करणीयम् । अन्यत् कारणं स्यात् यत् टीवी ग्राहकं न पश्यति। ततः भवद्भिः प्लग्स् सम्यक् संयोजिताः सन्ति, तेषां संयोजनस्य कठिनता च इति सुनिश्चितं कर्तव्यम् । यदि एतेन सहायता न भवति तर्हि संयोजकाः अन्येन ग्राहकेन सह संयोजयितुं शस्यते । यदा यन्त्रं बाह्ययन्त्रं न परिचिनोति तदा वारण्टी-अन्तर्गतं भण्डारे तस्य आदान-प्रदानं प्रशस्तम् । यदि पर्दायां चित्रं कृष्णशुक्लयोः दर्शितं भवति तर्हि एतेन ग्राहकस्य भङ्गः सूचितः भवति । एतत् दुर्बलसंकेतस्य, विच्छिन्नतारस्य, अथवा गलत् आस्पेक्ट् रेश्यो चयनस्य कारणेन भवितुम् अर्हति । प्राचीनकिनेस्कोप्स् इत्यत्र एकवर्णीयप्रतिबिम्बप्रजननं पूर्वनिर्धारितरूपेण सेट् भवति । अस्मिन् सन्दर्भे भवद्भिः AUTO अथवा PAL मोड् इत्यत्र स्विच् कर्तव्यम् । यदि सेट्-टॉप्-बॉक्स्-संयोजयित्वा चॅनेल्स् पूर्णतया अनुपस्थिताः सन्ति तर्हि एतत् अशुद्ध-उपकरण-सेटिंग्-परिणामम् अस्ति । स्थितिं सम्यक् कर्तुं भवता संयोजनं पुनः तारयितुं आवश्यकम् । भवति यत् चैनल्स् प्रसारिताः भवन्ति, ततः सहसा अन्तर्धानं भवन्ति। संकेतं प्रसारयति इति टीवी-गोपुरे तान्त्रिककार्यस्य परिणामेण एषा समस्या भवति । एवं सति यावत् व्यत्ययः न निवर्तते तावत् प्रतीक्षितुम् अवशिष्यते । यदि केवलं केचन टीवी-चैनलाः लुप्ताः सन्ति तर्हि एतेन आवृत्तौ परिवर्तनं सूचितं भवति । अस्मिन् सति टीवी-सेटिङ्ग्स् मध्ये समुचितं कार्यं उपयुज्य द्वितीयं अन्वेषणं कर्तुं शस्यते । चित्रसन्निधौ शब्दाभावः तत् सूचयति यत् टीवी स्टीरियो ऑडियो प्रारूपं न समर्थयति। समस्यायाः समाधानं अतिरिक्तस्य एडाप्टरस्य क्रयणं भवितुम् अर्हति ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यतेसेट्-टॉप्-बॉक्स्-माध्यमेन भवान् डिजिटल-दूरदर्शनं पुरातन-टीवीद्वयेन सह संयोजयितुं शक्नोति [/ caption] ।

२०-चैनल-डिजिटल-सेट्-टॉप्-बॉक्स्-मध्ये कथं मैन्युअल्-रूपेण चैनल्-स्थापनीयम् इति प्रश्नस्य उत्तरं ददाति सति, प्रथमं भवद्भिः तत्सम्बद्धानां संयोजकानाम् केबल-संयोजनानि पूर्णानि कर्तव्यानि यदि autosearch परिणामं न ददाति तर्हि एषा पद्धतिः सहायकं भविष्यति । भवता निम्नलिखितम् कर्तव्यम् : १.

  1. रिमोट् कण्ट्रोल् इत्यत्र समाननामस्य बटन् इत्यस्य उपयोगेन मेनू आह्वयन्तु ।
  2. प्रस्तुते सेटिङ्ग्स् सूचीयां “Search for channels” इति पङ्क्तिं चिनोतु ।
  3. मैनुअल् ट्यूनिङ्ग् मोड् प्रति स्विच् कुर्वन्तु ।डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह सम्यक् कथं संयोजयितुं शक्यते
  4. निवासक्षेत्रस्य आधारेण इष्टा आवृत्तिपरिधिं निर्दिशन्तु ।
  5. स्कैनिङ्गं आरभ्य प्रक्रियायाः समाप्तिपर्यन्तं प्रतीक्ष्यताम् ।
  6. प्राप्तानां टीवीचैनलानां संकुलं रक्षन्तु। भवन्तः तान् यथा इच्छन्ति तथा पुनः व्यवस्थितुं वा समूहीकृत्य वा कर्तुं शक्नुवन्ति।
Rate article
Add a comment

  1. marco muser

    Il mio decoder,non trova canali,e vedo tante voci di configurare il decoder,e non so quale devo scegliere,e nessun tutorial lo spiega

    Reply