डैण्डी इत्यत्र क्रीडाः आधुनिकटीवी इत्यनेन सह संयोजयितुं उपायाः

Подключение денди к телевизоруКак подключить

बहवः जनाः अद्यापि ९० तमे दशके लोकप्रियः डैण्डी उपसर्गः अस्ति, अद्यत्वे कन्सोल् क्रयणं कठिनं नास्ति । प्रश्नः अस्ति यत् सेट्-टॉप्-बॉक्सं आधुनिक-टीवी-सङ्गणकेषु कथं संयोजयितुं शक्यते ये विविध-संयोजकैः सुसज्जिताः सन्ति ।

संयोजनप्रकाराः

डैण्डी इत्यस्य आधुनिकटीवी-सङ्गतिं कर्तुं भवन्तः ए.वी.-आउटपुट्-युक्तस्य एडाप्टर्-इत्यस्य आवश्यकतां अनुभविष्यन्ति, तथा च इनपुट् उपकरणस्य मॉडल्-सङ्गतिं भवितुमर्हति । एते RCA, SCART तथा HDMI संयोजकाः भवितुम् अर्हन्ति .

आरसीए संयोजक

एषा एव सर्वाधिकं लोकप्रियः संयोजनविधिः यतः अधिकांशेषु टीवी-मध्ये एतादृशाः संयोजकाः सन्ति । विभिन्नवर्णानां अनुकूलकाः निम्नलिखितस्य उत्तरदायी भवन्ति ।

  • पीतवर्णः – एकं विडियो संकेतं प्रसारयति;
  • श्वेतम् – मोनो चैनलस्य वामस्य स्टीरियो रेखायाः च श्रव्यसंकेतं निर्गच्छति;
  • रक्तः – सम्यक् स्टीरियो चैनलः अस्ति ।

आरसीए संयोजकमूलतः संयोजनं द्वयोः संयोजकयोः कृते भवति – पीतं श्वेतञ्च, सेट्-टॉप्-बॉक्सं स्थापयित्वा कतिपयानि निमेषाणि यावत् निष्क्रियं कृत्वा पुनः चालू कर्तव्यम्

एच् डी एम आई

एतादृशः संयोजनः अधिकः आधुनिकः अस्ति तथा च संयोजकाः केवलं नूतनेषु टीवी-मध्ये एव उपलभ्यन्ते । केबल् इत्यनेन उत्तमं श्रव्य-वीडियो-सञ्चारः प्राप्यते ।

यदि टीवी-मध्ये एतत् आउटपुट् नास्ति तर्हि भवान् सम्यक् एडाप्टर्-सहितं विशेषतारं क्रेतव्यम् ।

SCART

विशेषभण्डारेषु केबलं क्रेतुं शक्नुवन्ति, मुख्यं वस्तु अस्ति यत् एडाप्टर् मध्ये IN सिग्नल् संचरणं भवति इति ध्यानं दत्तव्यम्, अन्यथा सेट्-टॉप् बॉक्स् विडियो सिग्नल् न प्रसारयिष्यति।

उपकरणानां समन्वयनार्थं ३ निमेषेभ्यः अधिकं समयः न स्यात्, कष्टस्य सन्दर्भे, भवान् संयोजननिर्देशानां उपयोगं कर्तुं शक्नोति ।

प्रशिक्षण

डैण्डी इत्यस्य संयोजनात् पूर्वं भवद्भिः सुनिश्चितं कर्तव्यं यत् एतत् कार्यं करोति, तथैव कारतूसाः सङ्गताः सन्ति इति । चित्रं कस्मिन् अपि टीवी-मध्ये प्रदर्शितं भवति, परन्तु एनालॉग्-वीडियो-श्रव्य-निवेशेन सह, परन्तु आधुनिक-टीवी-मध्ये संकेत-सञ्चारार्थं कम्पोजिट्-अथवा VGA-निवेशेन सुसज्जितं भवितुमर्हति तत्परता कार्य : १.

  • नियन्त्रणपटलं कन्सोल्-सङ्गणकेन सह संयोजयन्तु (पुराण-माडल-मध्ये तत् सोल्डर-कृतं भवति);
  • क्रीडायाः सह कारतूसं पोर्ट् मध्ये निवेशयन्तु;
  • शक्ति-एककं 12 V – मध्ये संयोजयन्तु ।

सेट्-टॉप्-बॉक्सस्य पृष्ठभागे एंटीना, पृथक् पृथक् आउटपुट् च भवति, उभयम् अपि संयोजनाय उपयुक्तम् अस्ति, अतः यदि कश्चन संयोजकः भग्नः भवति तर्हि अन्येन सह प्रतिस्थापयितुं शक्यते

संयोजनविशेषताः

सेट्-टॉप्-बॉक्स्-सम्बद्धं कर्तुं भवद्भिः आवश्यकं केबलं चिन्वितव्यं, कः इति ज्ञातुं भवद्भिः यन्त्रस्य पृष्ठपटलस्य विषये सावधानीपूर्वकं विचारः करणीयः । एतत् एवी एडाप्टर, एंटीना केबलं, विशेष एडाप्टर् (Scart) च भवितुम् अर्हति ।

एवी केबलद्वारा

संयोजनात् पूर्वं भवन्तः सेट्-टॉप्-बॉक्सस्य पृष्ठपटलस्य निरीक्षणं कुर्वन्तु, यदि तस्मिन् पीत-रक्त-श्वेतयोः ३ आउटपुट् सन्ति तर्हि भवन्तः ए.वी.केबलस्य (tulip) उपयोगं अवश्यं कुर्वन्तु । यन्त्रं संयोजयितुं एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।

  1. RCA Jack तारं सेट्-टॉप्-बॉक्सं टीवी च सह संयोजयन्तु;
  2. विद्युत् आपूर्तिं संयोजयन्तु;
  3. रिमोट् कण्ट्रोल् इत्यनेन टीवी चैनल् एवी फंक्शन् इत्यत्र स्विच् कुर्वन्तु;
  4. कार्टुजं कन्सोल् इत्यस्य कन्सोल् मध्ये निवेश्य क्रीडां आरभत ।

यदि टीवी-पर्दे गेम-मेनू अथवा कार्टुज-चिह्नं दृश्यते, तर्हि संयोजन-पदार्थाः सम्यक् कृताः सन्ति, तर्हि टीवी-मेनू-मध्ये श्रव्य-संकेतं, चित्र-गुणवत्तां च समायोजयन्तु

एंटीना केबलेन सह

केषुचित् टीवी-मध्ये “ट्यूलिप्”-निर्गमः नास्ति, अतः एंटीना-तारस्य उपयोगेन संयोजनं क्रियते, परन्तु अस्याः पद्धत्याः केचन दोषाः सन्ति:

  • विडियो-श्रव्य-सञ्चारस्य दुर्गुणता;
  • दूरदर्शनस्य मेनूस्थापनस्य कठिनता।

Dandy console इत्यस्य संयोजनं निम्नलिखितरूपेण भवति ।

  1. यन्त्रस्य टीवी-योः मध्ये केबलं संयोजयन्तु;
  2. कार्टुजं स्लॉट् मध्ये निवेश्य कन्सोल् चालू कुर्वन्तु;
  3. TV मेन्यू गत्वा “search for new channels” इति चिनोतु ।

यदा सम्यक् संयोजितं भवति तदा नूतनं यन्त्रं पटले प्रदर्शितं भविष्यति । स्मर्तव्यं यत् यदा उपकरणं मुख्यमार्गात् विच्छिन्नं भवति तदा एव संयोजनं करणीयम् ।

एडाप्टरस्य उपयोगः

अनेकेषु आधुनिकटीवीषु एवी इनपुट् नास्ति, अतः भवद्भिः विशेषं एडाप्टरं क्रेतव्यं, यस्मिन् एकस्मिन् पार्श्वे SCART-संयोजकः अपरस्मिन् पार्श्वे च भिन्नवर्णानां ३ ताराः (3RCA) भविष्यन्ति
SCART संयोजकः अन्यैः ३ तारैः सह भिन्नवर्णैः (3RCA)

संकेतसंचरणप्रकारः एडाप्टरे IN इति सेट् कर्तव्यः, अन्यथा सेट्-टॉप्-बॉक्सः टीवी-पर्दे चित्रं प्रसारयितुं न शक्नोति ।

टीवी सेटअप

कन्सोल् संयोजयित्वा भवन्तः टीवीं विन्यस्यन्ति, एतदर्थं भवन्तः पावर सप्लाई मध्ये 2 उपकरणानि चालू कृत्वा “video” मोड् (AV / AV1) इत्यस्य उपयोगेन TV मेन्यूतः निर्गन्तुं प्रवृत्ताः भवेयुः केषुचित् टीवी-मध्ये व्यक्तिगत-निर्गम-विशेषताः सन्ति, यथा Input अथवा Source, अतः सेट्-टॉप्-बॉक्स्-सम्बद्धं कर्तुं पूर्वं भवन्तः निर्देशान् सावधानीपूर्वकं पठितव्याः ।

टीवी-सङ्गतिं कर्तुं पदे-पदे निर्देशाः

अनेके आधुनिकयन्त्राणि, यथा एलजी, सैमसंग, फिलिप्स् च ए/वी आउटपुट् जैक् इत्यनेन सह दुर्लभाः सन्ति । अस्य कृते विशेषस्य तारस्य अथवा एडाप्टरस्य आवश्यकता भविष्यति, यत् पश्चात् डैण्डी इत्यस्य टीवी-सङ्गतिं कर्तुं साहाय्यं करिष्यति ।

एलजी

संयोजनं A / V परिवर्तकं प्रति HDMI एडाप्टरस्य उपयोगेन भवति, तदनन्तरं भवद्भिः विन्यस्तं कर्तव्यं भविष्यति । एतत् संयोजनं उच्चगुणवत्तायुक्तं चित्रं ध्वनिं च प्रदाति । कार्यप्रवाहः एतादृशः दृश्यते ।

  1. सेट्-टॉप्-बॉक्सं टीवीं च मुख्य-वाहनात् विच्छेदयन्तु ।
  2. कार्टुजं स्लॉट् मध्ये निवेशयन्तु।
  3. केबलं संयोजयित्वा उपकरणं चालू कुर्वन्तु।
  4. TV मेन्यू गच्छन्तु, यत्र नूतनं संयोजनं सेट्-टॉप्-बॉक्सस्य नाम च प्रदर्शयिष्यति ।

क्रीडाः चयनं कर्तुं भवद्भिः “Search channels” इति बटन् आवश्यकं, ततः OK नुत्वा डाउनलोड् प्रतीक्षां कुर्वन्तु । LG जालपुटे भवन्तः टीवीं सेट्-टॉप्-बॉक्स्-मध्ये स्थापयितुं विस्तृतां सूचनां प्राप्नुवन्ति । Dendy इत्यस्य संयोजनस्य अधिकविवरणार्थं निम्नलिखितम् विडियो पश्यन्तु: https://youtu.be/FS2OvmGjfGE

सैमसंग

कन्सोल् टीवी-सङ्गणकेन सह संयोजयितुं भवद्भ्यः 3RCA आउटपुट् युक्तं केबलं आवश्यकं भविष्यति, श्वेत-पीतयोः स्थाने पीत-हरिद्रा-आउटपुट्-संयोजकयोः उपयोगं कुर्वन्तु । यदि टीवी-मध्ये HDMI इनपुट् अस्ति तर्हि विशेषः A/V कन्वर्टरः आवश्यकः भवति । कार्यपद्धतिः : १.

  1. केबलं प्लगं कुर्वन्तु।
  2. कारतूसं सम्मिलितं कुर्वन्तु।
  3. उपकरणानि जालपुटे संयोजयन्तु।
  4. प्रोग्राम स्विच कीलस्य उपयोगेन एकं क्रीडां चिनोतु।

यदि टीवी-मध्ये Scart पोर्ट् अस्ति तर्हि केबलं रेडियो-उपकरण-भण्डारेषु क्रेतुं शक्यते, यत्र ट्युलिप्-संयोजकः आउटपुट्-रूपेण कार्यं करिष्यति ।

Dendy set-top box इत्यस्य संयोजनस्य विषये विडियो: https://youtu.be/O-C4KGfiIZc

फिलिप्स्

अस्य निर्मातुः टीवी-मध्ये पीत-श्वेत-पोर्ट् भवति, अतः कन्सोल्-सम्बद्धं करणं कठिनं नास्ति । टीवी-मोड्-मध्ये अनुवादः रिमोट्-कण्ट्रोल्-मध्ये “Input”-कुंजीद्वारा भवति । केषुचित् मॉडल् मध्ये प्रथमं “Source” इति नुदन्तु, तदनन्तरं कारतूसक्रीडाणां पूर्णसूची उद्घाटिता भविष्यति । विस्तृत विडियो: https://youtu.be/kSBOAtcryT4

सम्भाव्यसमस्याः समाधानाः च

यदि सेट्-टॉप्-बॉक्सस्य संचालनकाले भङ्गः भवति तर्हि तस्य कारणं लघुकारणं भवितुम् अर्हति । मुख्यदोषाः : १.

  • पर्दायां यत् चित्रं आसीत् तत् अन्तर्धानं जातम् । एडाप्टरस्य केबलस्य च सम्यक् संयोजनं परीक्षितुं आवश्यकम् अस्ति । सम्पर्कः न स्यात्, अस्मिन् सति नूतनतारक्रयणं अधिकं प्रशस्तम् ।
  • बिम्बस्य झिलमिलनं वर्णहानिः च। भवन्तः संयोजकानाम् अवलोकनं कुर्वन्तु तथा च कार्टुजः सम्यक् प्रविष्टः अस्ति वा इति।
  • न शब्दः । भवद्भिः टीवी-सेटिङ्ग्स् मध्ये गत्वा ध्वनिविकल्पान् चालू कर्तव्यम् ।
  • पट्टिकानां प्रादुर्भावः । भवता कारतूसस्य यांत्रिकक्षतिः अस्ति वा इति परीक्षितव्यम्, मुख्यतया कारणं अस्मात् उत्पद्यते । समस्यां निवारयितुं कोऽपि उपायः नास्ति, भवद्भिः नूतनं क्रीडां क्रेतव्यम्।

यदि समस्याः निवारयितुं न शक्यन्ते तर्हि विशेषज्ञेन सह सम्पर्कं कुर्वन्तु, सम्भवतः भङ्गः न केवलं सेट्-टॉप्-बॉक्स्-मध्ये, अपितु टीवी-मध्ये अपि अस्ति ।

पुरातनेन टीवी-सङ्गणकेन सह सम्बद्धता

सर्वेषु प्राचीनटीवीषु ए.वी.-निर्गमः भवति, संयोजयितुं भवद्भ्यः समान-पोर्ट्-युक्तस्य संगत-केबलस्य आवश्यकता भविष्यति । Dendy इत्यस्य संयोजनाय भवद्भिः नियन्त्रणपटले Input अथवा Source इति आदेशं गन्तव्यम् । सेटअप एतादृशं दृश्यते :

  1. उपसर्गस्य संचालनक्षमतायाः जाँचं कुर्वन्तु (शक्तिं प्रति संयोजयन्तु)।
  2. मुख्यशक्तितः स्वस्य टीवीं कन्सोल् च विच्छेदयन्तु।
  3. तारं संयोजयित्वा कारतूसं निवेशयन्तु।
  4. उपकरणानि चालू कृत्वा AV अथवा DVD मेन्यू प्रति गच्छन्तु।

यदि उपकरणे AV आउटपुट् नास्ति तर्हि एंटीना-संयोजकेन सह सम्बद्धस्य RF केबलस्य उपयोगं कुर्वन्तु । तदनन्तरं निःशुल्कं कार्यक्रमचैनलं चालू कृत्वा आवेगं अन्वेष्टुम्। नूतन-टीवी-मध्ये अपि डैण्डी-क्रीडा वास्तविकं भवति, मुख्यं वस्तु सर्वाणि आवश्यकानि उपकरणानि एडाप्टर्-इत्यादीनि च भवितुं, तथैव निर्देशानां, संयोजन-सेटिंग्स् च अनुसरणं करणीयम् टीवी-ब्राण्ड्-आधारितं सूक्ष्मतासु ध्यानं दातुं न विस्मरन्तु ।

Rate article
Add a comment