DVD TV इत्यनेन सह संयोजयितुं विशेषताः

HDMIКак подключить

बहवः उपयोक्तारः व्यक्तिगतसङ्गणकेषु वा टैब्लेट्-मध्ये वा भिडियो पश्यन्ति, परन्तु DVD-प्लेयर्-इत्येतत् अद्यापि प्रचलति । आधुनिकक्रीडकाः प्राचीनमाडलात् संकुचितता, कार्यक्षमता, उत्पादनसङ्ख्या च भिन्नाः सन्ति । निर्मातारः प्रत्येकस्य विकल्पस्य कृते उत्तमसंयोजनविधयः चिन्तितवन्तः ।

के प्रकाराः संयोजकाः उपलभ्यन्ते ?

प्लेयरं टीवी-सङ्गणकेन सह संयोजयितुं पूर्वं पोर्ट्-मध्ये सावधानीपूर्वकं निरीक्षणं कुर्वन्तु । आधुनिकयन्त्रेषु संयोजकानाम् विन्यासः, संख्या च प्राचीनमाडलात् महत्त्वपूर्णतया भिन्ना भवति । HDMI, SCART, RCA, S-VIDEO पोर्ट् इत्येतयोः व्यापकरूपेण उपयोगः भवति ।

एच् डी एम आई

प्लाज्मा-कृते एतस्य केबल-प्रतिरूपस्य उपयोगः अधिकं युक्तः । तस्य धन्यवादेन उच्चस्तरीयः विडियो-श्रव्य-संकेतः प्रदत्तः अस्ति ।
एच् डी एम आईउच्चगुणवत्तायुक्तानां चित्राणां कृते स्पष्टध्वनिस्य च कृते विशेषज्ञाः Ethernet इत्यनेन सह High speed इति तारस्य उपयोगं कर्तुं अनुशंसन्ति । केबलं आधुनिकयन्त्राणां कृते उपयुक्तम् अस्ति ।

SCART

एतत् प्रतिरूपं क्रीडकस्य कृते दुर्लभतया उपयुज्यते । संयोजयितुं भवद्भ्यः SCART-RCA संयोजकः (पुराणटीवी-कृते) अथवा SCART-HDMI (आधुनिकटीवी-कृते) आवश्यकः । मूलतः एते मॉडल् उत्पादनात् बहिः गच्छन्ति, परन्तु भवन्तः सर्वदा एनालॉग् अन्वेष्टुं शक्नुवन्ति ।
SCART

आर सी ए

एतादृशानां केबलानां उपयोगः बहुवर्षेभ्यः भवति, नूतनानां आदर्शानां उद्भवेऽपि प्रासंगिकाः सन्ति । तेषां उपयोगः “ट्यूलिप्” इत्यस्य माध्यमेन उपकरणानां संयोजनाय भवति । संयोजकानाम् एकः समुच्चयः ३ वर्णैः चित्रितः भवति : श्वेतः रक्तः च – श्रव्यसंकेतसञ्चारार्थं, पीतः – विडियोप्लेबैक् कृते ।
आर सी ए

एस-वीडियो

यदि अन्यः संयोजनः सम्भवः नास्ति तर्हि एषः प्रकारः चयनः अनुशंसितः । पोर्ट् केवलं चित्रं प्रसारयति, ध्वनिस्य, विडियो च कृते, एडाप्टर-तारं क्रियताम् । यदि विडियो प्लेयर् निर्दिष्टेन संयोजकेन सुसज्जितः नास्ति, तथा च टीवी पारम्परिकेन एंटीना एडाप्टरेन सुसज्जितः नास्ति तर्हि विशेषज्ञाः S-Video-RF इत्यस्य उपयोगं कर्तुं सल्लाहं ददति ।
एस-वीडियो

किं किं उपकरणं आवश्यकं भवेत् ?

एतादृशाः परिस्थितयः सन्ति यदा LCD TV तथा DVD इत्येतयोः आउटपुट् समानं नास्ति । अस्मिन् सति समुचितं एडाप्टर् क्रियताम् । अतिरिक्तसाधनानाम् सूची : १.

  • SCART-RCA. केवलं एकः रज्जुः उपयुज्यते, यस्य प्लगः एकस्मिन् समये ध्वनिं प्रतिबिम्बं च प्रसारयति ।
  • SCART – एस-वीडियो + 2RCA. अतिरिक्तकेबलानि स्थापितानि भवन्ति, यतः मुख्यः SCART एडाप्टरः पृथक् ध्वनिं न प्रसारयति ।

संयोजनप्रक्रिया सरलं भवति, परन्तु प्रत्येकस्य प्रकारस्य एडाप्टरस्य सूक्ष्मतां विचारयन्तु ।

आधुनिकटीवी-सङ्गणकेन सह DVD संयोजयितुं

इष्टं संयोजनविधिं चिनोतु, इष्टं एडाप्टरं क्रियताम्, DVD प्लेयरं संस्थापयितुं निर्देशान् अनुसृत्य च । संयोजनस्य समये टीवी-वीसीआर-इत्येतयोः संजालतः विच्छेदनं कुर्वन्तु, ततः संस्थापनस्य गुणवत्तायाः मूल्याङ्कनं कुर्वन्तु ।

HDMI मार्गेण

आधुनिकप्रौद्योगिकी पूर्णतया HDMI अन्तरफलकेन सुसज्जिता अस्ति । अस्य उपयोगः LG, SONY, SAMSUNG TV इत्यादिभिः सह विडियो प्लेयरं संयोजयितुं भवति केचन मॉडल् अनेकैः आउटपुटैः सुसज्जिताः सन्ति, येषु प्रत्येकस्य स्वकीयः सङ्ख्या भवति, उदाहरणार्थं BBK प्लेयर् केबलद्वारा कनेक्टर् नम्बर 1 अथवा HD Mlin इत्यनेन सह सम्बद्धाः भवन्ति संयोगः एवं गच्छति-

  1. प्लेयरस्य प्लगं HDMI संयोजके (HDMIOut इति उच्यते) सम्मिलितं कुर्वन्तु ।
  2. अन्यं अन्तं टीवी-मध्ये समाननाम्ना पोर्ट्-सङ्गणकेन सह संयोजयन्तु ।टीवी-मध्ये पोर्ट् कर्तुं
  3. प्लेयरं टीवीं च चालू कुर्वन्तु, सेटिंग्स् मेन्यू उद्घाटयन्तु।
  4. “संकेतस्रोत” इति ज्ञातव्यम् ।
  5. एकं HDMI अन्तरफलकं चिनोतु यत् आँकडास्थापनसमझौतां प्रदाति ।

सम्पन्नक्रियाणां अनन्तरं सर्वाणि उपकरणानि पुनः आरभ्य ब्राउजिंग् आरभत । दुर्बलस्वागतस्य सति चक्रं चालू कृत्वा धुनिं कुर्वन्तु ।

SCART मार्गेण

SCART इत्येतत् RCA एडाप्टरस्य उपयोगेन यन्त्रेण सह सम्बद्धं भवति, अर्थात् केबलं SCART-RCA इति चिह्नितं भवति । संस्थापनप्रक्रिया उपरिष्टाद् एव अस्ति । केचन क्रीडकाः अनेकैः संयोजकैः सुसज्जिताः भवन्ति । Ln चिह्नितस्य पोर्ट् प्रति अन्तरफलकस्य सह संयोजयन्तु ।
SCART मार्गेण

आरसीए मार्गेण

“ट्यूलिप्स्” इति सम्बद्धतायाः सरलतमः उपायः अस्ति । समस्याः न भवेयुः, यतः टीवी-सॉकेट्-प्लग्-इत्येतयोः स्वकीयः वर्णः (वीडियो-ध्वनियोः संयोजनाय) भवति । सुप्रा टीवी इत्यत्र एतत् विशेषता वर्णसङ्केतनं न, अपितु अक्षरलेखनम् – Video, AudioR, L (वामदक्षिणचैनलम्) अस्ति । स्थापना यथा भवति तथा भवति ।

  1. प्लेयर-टीवी-योः समुचित-पोर्ट्-मध्ये रज्जुं प्लग् कुर्वन्तु ।
  2. रिमोट् कण्ट्रोल् इत्यत्र AV बटनं चिनोतु ।

कतिपयनिमेषेभ्यः बूट् अप कृत्वा टीवी नूतनं यन्त्रं ज्ञातव्यम् । स्मार्ट मॉडल् इत्यत्र सेटिंग्स् इत्यत्र गत्वा “RCA / AV signal source” इत्यत्र गत्वा VCR निर्धारयितुं उपकरणं पुनः आरभ्यताम् । यदि भवतः टीवी HDMI अन्तरफलकेन सुसज्जितः अस्ति तर्हि RCA to HDMI एडाप्टरं क्रियताम् ।
आरसीए मार्गेण

एस-वीडियो मार्गेण

अस्मिन् प्रकारे अतिरिक्तस्य एडाप्टरस्य आवश्यकता भवति, यतः संयोजकः एंटीना-निर्गमेन सह सम्बद्धः भवति । प्लग्स् सुलभस्थापनार्थं वर्णसङ्केतिताः सन्ति । विडियो प्लेयरं संयोजयितुं एतादृशं दृश्यते:

  1. वर्ण-लीड्स् DVD -सङ्गणकेन सह संयोजयन्तु, वर्ण-पोर्ट्स् सम्यक् सन्ति इति सुनिश्चितं कुर्वन्तु । अन्ये अन्ताः एडाप्टरेन सह संयोजयन्तु ।
  2. एंटीना आउटपुट् कनेक्टर् मध्ये अतिरिक्तं तार एडाप्टरं स्थापयन्तु।
  3. सेटिङ्ग्स् उद्घाट्य AV अथवा S-Video signal इति पेटीम् चेक् कुर्वन्तु ।
  4. ६.३५ अथवा ३.५ मि.मी.-पोर्ट्-मध्ये पृथक् स्पीकर-प्रणाली (स्पीकर्) स्थापयन्तु ।

एस-वीडियो मार्गेणपुनः आरम्भं कर्तुं कतिपयानि निमेषाणि यावत् जालपुटात् उपकरणं विमोचयन्तु, ततः आगच्छन्तस्य संकेतस्य सम्यक्त्वं पश्यन्तु ।

घटककेबलस्य उपयोगेन

घटकरज्जुः पञ्चभिः “ट्युलिप्”भिः सुसज्जितः भवति । एते पोर्ट् इमेज् स्थिरीकरणाय (स्पष्टता, विपरीतता इत्यादि) आवश्यकाः सन्ति । टीवी-प्लेयर्-योः समन्वयनं HDMI-इत्यस्य उपयोगेन संयोजनात् किञ्चित् भिन्नम् अस्ति । आदर्शः अत्यन्तं सामान्यः अस्ति, अनेकेषु नूतनेषु टीवीषु एतानि संयोजकाः द्रष्टुं शक्यन्ते । निम्नलिखितम् कुर्वन्तु : १.

  1. विडियो आउटपुट् (लालः, हरितः, नीलः च) तथा च ऑडियो आउटपुट् (लालः श्वेतश्च) च ज्ञातव्यः ।
  2. वर्णानुसारं तारं विडियोयन्त्रेण सह संयोजयन्तु।
  3. टीवी-मध्ये अपि एतादृशी एव प्रक्रिया अनुसरणं कुर्वन्तु ।
  4. टीवी चालू कृत्वा सेटअप मेन्यू मध्ये “Component 1” नुदन्तु ।

DVD-संयोजनस्य अस्याः पद्धतेः विषये अधिकानि सूचनानि विशिष्टस्य टीवी-निर्देशेषु प्राप्यन्ते ।

कृपया ज्ञातव्यं यत् २ प्लग् समानवर्णः (लालः) अस्ति । यदि प्लेबैक् वा ध्वनिः वा कार्यं न करोति तर्हि ट्रेलर् स्वैप कुर्वन्तु ।

घटककेबलस्य उपयोगेन

यदि टीवी पुरातनं भवति तर्हि किम् ?

अस्मिन् सन्दर्भे टीवीं विडियोस्थापनेन सह संयोजयितुं RCA केबलस्य उपयोगं कुर्वन्तु, यतः सोवियतकाले निर्मिताः उपकरणाः केवलं १ संयोजकेन – एंटीना इत्यनेन सुसज्जिताः सन्ति अत्र अनेके संयोजनविकल्पाः सन्ति : १.

  • RF मॉड्यूलेटरस्य उपयोगेन। DVD तः विडियो तथा श्रव्यसंकेताः RCA पोर्ट् मध्ये प्रसारिताः भवन्ति, सूचनां परिवर्तयन्ति, ततः एंटीना आउटपुट् मध्ये प्रेष्यन्ते ।
  • संरचनात्मक परिवर्तन टीवी। अस्मिन् सन्दर्भे RCA जैक् संस्थाप्य पृष्ठभागे टीवीमध्ये एम्बेड् कुर्वन्तु (विशेषज्ञसहायता आवश्यकी) ।
  • प्लेयरस्य ऑडियो आउटपुट् इत्यस्य उपयोगेन। यदि टीवी-मध्ये केवलम् एकः पोर्ट् अस्ति तर्हि केबलं प्लेयरस्य श्रव्यनिर्गमेन सह संयोजयन्तु, यत्र भिन्नवर्णानां २ संयोजकाः सन्ति (केवलं श्वेतवर्णस्य उपयोगं कुर्वन्तु), तथा च टीवी-मध्ये निवेशं प्रति संयोजयन्तु

चरणानि सम्पन्नं कृत्वा मेनू मध्ये गत्वा Mono अथवा L / Mono मोड् चिनोतु । यदा प्रणाली आरभ्यते तदा विडियो वादयन्तु।

पुरातनटीवीः संकेतं सम्यक् न प्राप्नुयुः, यतः दीर्घसेवाजीवने जैकाः अनुपयोग्याः भवन्ति । यदि एतत् भवति तर्हि संयोजकानाम् प्रतिस्थापनेन मरम्मतं कर्तुं अधिकं युक्तम् ।

पुरातनं DVD नूतनं TV कथं संयोजयितुं शक्यते?

प्रत्येकं पुरातनं विडियो प्लेयर् आरसीए आउटपुट् भवति । आधुनिकटीवी-सङ्गतिं कर्तुं RCA-HDMI एडाप्टरं क्रेतुं सर्वोत्तमम् । मूलतः सोनी, डेक्सप्, सुप्रा, वित्याज् च एतादृशेन संयोजकेन सुसज्जिताः सन्ति । यथा, समानेषु DVD तथा Samsung TV मॉडल् मध्ये एडाप्टर् व्यावहारिकरूपेण परिवर्तनं न भवति, तथा च कारखानस्य तारः अपि कार्यं कर्तुं शक्नोति ।

अन्तर्निर्मित-प्लेयर-युक्तेन टीवी-सङ्गतिः

टीवीं अन्तः निर्मितेन विडियोप्लेयर् इत्यनेन सह संयोजयितुं तारानाम् अथवा अतिरिक्त-एडाप्टर्-इत्यस्य उपयोगं न कुर्वन्तु । यूनिट् संचालितुं डिस्कं सम्मिलितं कृत्वा प्लेबैक् आरभत । भवतः विशिष्टयन्त्रस्य निर्देशपुस्तिका भवतः समुचितसेटिंग्स् कर्तुं साहाय्यं करिष्यति ।

एतादृशेषु टीवीषु अतिरिक्तसंयोजकाः पृष्ठपटले स्थिताः सन्ति । भवतः Philips TV इत्यस्य अग्रे पोर्ट् भवितुं शक्नोति।

कार्यात्मकपरीक्षा तथा विन्यास

चयनितरीत्या DVD TV इत्यनेन सह संयोजयितुं कार्यं कृत्वा अतिरिक्तध्वनिचित्रसेटिंग्स् परीक्ष्य कार्यं कुर्वन्तु । प्रक्रिया एवं गच्छति-

  1. उपकरणं जालपुटे संयोजयित्वा “प्रारम्भ” चालू कुर्वन्तु ।
  2. स्वस्य विडियो प्लेयरं प्रारम्भं कुर्वन्तु।
  3. रिमोट् कण्ट्रोल् इत्यत्र “Setup” नुदन्तु ।
  4. Image Options उद्घाट्य समुचितं समायोजनं (ध्वनिः, वर्णः, विपरीतता इत्यादयः) कर्तुं पर्दायां दृश्यमानानां संकेतानां अनुसरणं कुर्वन्तु ।

डिस्कं सम्मिलितं कृत्वा प्लेबैक् गुणवत्तां स्टीरियो च पश्यन्तु। दुर्गुणवत्तायाः सेटिंग्स् इत्यस्य सन्दर्भे पुनः परिवर्तनं कुर्वन्तु ।

सम्भाव्य कठिनता दोषाश्च

अनुभवहीनः उपयोक्ता अपि उपकरणानां समन्वयनं सम्भालितुं शक्नोति, परन्तु केषुचित् सन्दर्भेषु विविधाः समस्याः उत्पद्यन्ते । प्रायः संस्थापनानन्तरं ये मुख्याः कठिनताः दृश्यन्ते : १.

  • उपकरणानि न प्रज्वलन्ति। मुख्यस्य, सॉकेटस्य, केबलस्य वा समस्या भवितुम् अर्हति । अन्यं यन्त्रं संयोजयन्तु, यदि तदपि कार्यं न करोति तर्हि समस्या विद्युत् आपूर्तिः अस्ति । क्षतिः अस्ति वा इति रज्जुषु निरीक्षणं कुर्वन्तु। स्वयमेव तत् समाधातुं न प्रयतध्वम्, विशेषज्ञैः सह सम्पर्कं कर्तुं श्रेयस्करम्।
  • न शब्दः चित्रं वा नास्ति। श्रव्य-दृश्य-संकेतानां प्रसारणार्थं यस्य केबलस्य उपयोगः भवति तस्य अखण्डतां पश्यन्तु । यदि उल्लङ्घनं लभ्यते तर्हि तस्य स्थाने अन्यं स्थापयन्तु। तारस्य गुणवत्तायाः रक्षणं न कुर्वन्तु, यतः संयोजनस्य ग्रहणं तस्मिन् आश्रितं भवति । रज्जुं प्रतिस्थापयित्वा पुनः सेटअपं कुर्वन्तु ।
  • टीवी न्यूनचित्रगुणवत्तासंकेतं प्राप्नोति। समस्या संयोजनस्य विश्वसनीयता भवितुम् अर्हति। प्लगः सॉकेट् मध्ये न गन्तव्यः । यदि संयोजकः छिद्रे सम्यक् न उपयुज्यते तर्हि उपकरणं मरम्मतार्थं गृह्यताम् ।
  • ध्वनिगुणः दुर्बलः वा नास्ति वा। तृतीयपक्षस्य वस्तुनः संयोगस्य सम्पर्कस्य कारणेन स्यात् । समये समये मलधूलिभ्यः स्वच्छं भवति।
  • भग्न प्रौद्योगिकी। विशेषभण्डारेषु न स्थापितं यन्त्रं क्रयन्ते सति तत् विभिन्नयन्त्रैः सह संयोजयित्वा स्थाने एव तस्य परीक्षणं कुर्वन्तु । यदि वारण्टी अवधिः न समाप्तः तर्हि कस्मिन् अपि सेवाकेन्द्रे निःशुल्कमरम्मतार्थं वा भागप्रतिस्थापनार्थं वा उपकरणं समर्पयितुं शक्यते ।
  • प्लेबैक्-काले डिस्क-घर्षणं श्रूयते । एतत् विडियोप्लेयर् इत्यस्मिन् संकेतस्य “शिरः” इत्यस्य रुद्धतायाः कारणेन भवति । यदि भवतः अनुभवः अस्ति तर्हि स्वयमेव स्वच्छं कुर्वन्तु, परन्तु उच्चगुणवत्तायुक्तनिदानार्थं विशेषज्ञैः सह सम्पर्कः करणीयः ।
  • DVD-सञ्चालनस्य समये एडाप्टरः अतितप्तः भवति । समस्या रज्जुस्य (मुख्यतया मोचयोः) क्षतिः अस्ति । एवं सति नूतनं तारं क्रियताम्, यतः विकारेण तारस्य अग्निः वा शॉर्ट सर्किट् वा भवितुम् अर्हति ।

संयोजकानाम् संयोजकः तारः न तानितः, चिमटितः च नास्ति इति सुनिश्चितं कुर्वन्तु । एतेन शीघ्रमेव भङ्गः अथवा संकेतसञ्चारगुणवत्ता दुर्बलः भवितुम् अर्हति । DVD प्लेयरं टीवी-सङ्गणकेन सह संयोजयितुं सर्वेषां कृते उपलभ्यते । यदि सर्वाणि उपकरणानि केबलानि च सुकार्यक्रमे सन्ति तर्हि स्थापनाप्रक्रियायां १० निमेषाभ्यः अधिकं समयः न भवति । मुख्यं वस्तु अस्ति यत् भवतः उपकरणानां निर्देशेषु सूचितानाम् संयोजन-अनुशंसानाम् कठोरतापूर्वकं पालनम् ।

Rate article
Add a comment