यदि भवान् प्रायः iPhone तः TV मध्ये किमपि मीडिया सामग्रीं स्थानान्तरयति तर्हि भवान् एकं सशुल्कं कार्यक्रमं वा निःशुल्ककार्यक्रमस्य पूर्णसंस्करणं वा क्रेतव्यम्। अतः निःशुल्ककार्यक्रमेषु विज्ञापनं दृष्ट्वा व्ययितस्य समयस्य रक्षणं कुर्वन्तु।
ट्रांसमीटर् मार्गेण Iphone इत्यस्य strobe TV इत्यनेन सह संयोजनम्
इदमपि भवति यत् टीवी पुरातनः अस्ति, तस्य वाई-फाई-जालपुटैः सह सम्बद्धतायाः क्षमता नास्ति । अस्मिन् सन्दर्भे HDMI-अन्तरफलकेन टीवी-सङ्गणकेन सह सम्बद्धः भवति, iPhone-तः संकेतं वायरलेस्-रूपेण प्राप्नोति च यः संप्रेषकः उपयोगाय आगन्तुं शक्नोति । गुणवत्तायुक्तानां संप्रेषकाणां उदाहरणानि सन्ति Digital AV अथवा MiraScreen इत्यादीनि उपकरणानि । तथैव एडाप्टरद्वारा iPhone कथं संयोजयितुं शक्यते:
संप्रेषकं iPhone इत्यनेन सह संयोजयन्तु।
HDMI केबलस्य एकं अन्तं संप्रेषके प्रविष्ट्वा अन्यं अन्तं टीवी-सङ्गणकेन सह संयोजयन्तु । यदि भवान् न जानाति यत् TV मध्ये HDMI संयोजकः कुत्र अस्ति, तर्हि Smart TV कृते निर्मातुः निर्देशान् पठतु। उपर्युक्त चरणों के बाद, समन्वयन स्वचालित रूप से होगा। इदानीं भवान् स्वस्य iPhone तः प्रसारितं किमपि सामग्रीं स्वस्य टीवी मध्ये द्रष्टुं शक्नोति।
USB मार्गेण Iphone इत्येतत् Smart TV इत्यनेन सह सम्बद्धं करणम्
USB सर्वाधिकं बहुमुखी बहुप्रयुक्तं च संयोजन-अन्तरफलकम् अस्ति । तेन सह भवान् किमपि संयोजयितुं शक्नोति: फ्लैशड्राइव् इत्यस्मात् आरभ्य रेसिंग् चक्राणि इत्यादीनि गेमिङ्ग्-उपकरणं यावत् । अन्येषु विषयेषु USB इत्येतत् iPhone इत्यस्य TV इत्यनेन सह संयोजयितुं अपि साहाय्यं कर्तुं शक्नोति:
USB to Lightning केबलस्य उपयोगेन स्वस्य iPhone Lightning प्लग् इत्यनेन सह संयोजयन्तु।
समुचितं पोर्ट् उपयुज्य USB इत्येतत् टीवी इत्यनेन सह संयोजयन्तु। यदि भवान् न जानाति यत् भवतां TV मॉडल् मध्ये USB पोर्ट् कुत्र अस्ति, तर्हि TV कृते निर्मातृणां निर्देशान् पठन्तु।
टीवी सेटिङ्ग्स् मध्ये सिग्नल् स्रोतः इति USB पोर्ट् चिनोतु ।
USB मार्गेण iPhone इत्यस्य TV इत्यनेन सह संयोजनम्स्मार्टफोनस्य TV च समन्वयनस्य द्वे सेकेण्ड् अनन्तरं भवन्तः चित्रं पश्यन्ति। दुर्भाग्येन टीवी-सम्बद्धतायाः एतत् पद्धतिं उपयुज्य स्मार्टफोने यत् किमपि घटते तत् सर्वं द्वितीयकं कर्तुं न शक्यते । स्क्रीन साझां कर्तुं भवद्भिः HDMI इत्यस्य उपयोगः अवश्यं करणीयः । परन्तु एषा पद्धतिः भवन्तं विना समस्यां विना डाउनलोड् कृतानि मीडियासञ्चिकाः स्वस्य टीवी मध्ये स्थानान्तरयितुं साहाय्यं करिष्यति।
स्वस्य iPhone इत्यत्र Google Home एप् संस्थापयन्तु। कृपया ज्ञातव्यं यत् अस्य एप् सफलतया संस्थापनार्थं iOS1 अथवा ततः परं आवश्यकम् अस्ति।
भवतः गूगल खाता भवितुमर्हति, तथैव टीवी-मध्ये HDMI-संयोजकः अथवा तदर्थं एडाप्टरः, तथैव वाई-फाई-जालम् अपि भवितुमर्हति यस्मिन् Chromecast स्वयमेव iPhone च संयोजिताः भविष्यन्ति यदि भवान् न जानाति यत् टीवी-मध्ये HDMI-संयोजकः कुत्र अस्ति, तर्हि टीवी-कृते निर्मातृणां निर्देशान् पठन्तु ।
iPhone इत्यस्मिन् संस्थापितं Google Home एप् गत्वा तस्य माध्यमेन Wi-Fi नेटवर्क् मार्गेण Chromecast इत्यनेन सह सम्बद्धं कुर्वन्तु कृपया ज्ञातव्यं यत् iPhone तथा Chromecast इत्येतयोः एकस्मिन् Wi-Fi नेटवर्क् मध्ये भवितुमर्हति।
अस्मिन् यन्त्रे यत्किमपि सामग्रीं द्रष्टुं न शक्यते इति अपि उल्लेखनीयम् । केवलं YouTube, Google Movies, Google Music च उपलभ्यन्ते। एतस्य संयोजनपद्धत्याः उपयोगेन एप्पल् टीवी इव iPhone स्क्रीन टीवी स्क्रीन मध्ये डुप्लिकेट् कर्तुं न शक्यते । Chromecast चित्राणि विडियो च स्थानान्तरयितुं महान् कार्यं करोति, परन्तु Full HD गुणवत्तायां विडियो तथा फोटो द्रष्टुं भवद्भिः कार्यक्रमस्य सशुल्कसंस्करणं क्रेतव्यम्। iPhone को Xiaomi Mi Led TV P1 से कैसे कनेक्ट करें – video instruction: https://youtu.be/6UJExobWFXs
iPhone मार्गेण TV मध्ये YouTube विडियो स्ट्रीम कुर्वन्तु