सङ्गणकं टीवी-सङ्गतिं कथं वायरलेस्-रूपेण USB, HDMI, AUX केबल् इत्यादिभिः पद्धतैः च संयोजयितुं शक्यते । सङ्गणकं तत् यन्त्रं यस्य क्षमता व्यावहारिकरूपेण सीमां न जानाति । परन्तु प्रायः सङ्गणकेन सह सम्बद्धः निरीक्षकः उत्कृष्टपरिमाणानां गर्वं कर्तुं न शक्नोति । अतः चलचित्रदर्शनं वा कन्सोल् वादनं वा बहु सुलभं न भवेत् ।
- टीवीं सङ्गणकेन वा लैपटॉपेन वा संयोजयितुं विकल्पाः
- USB संयोजनम्
- HDMI केबलेण सङ्गणकं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
- वि.जी.ए
- DVI मार्गेण सङ्गणकं Smart TV इत्यनेन सह कथं संयोजयितुं शक्यते
- ब्लूटूथ् मार्गेण सङ्गणकं टीवी-सङ्गणकेन सह वायरलेस्-रूपेण कथं संयोजयितुं शक्यते
- ट्युलिप्स्
- Wi-Fi इत्यनेन सह वायरलेस् रूपेण
- डीएलएनए प्रौद्योगिकी
- वाईफाई प्रौद्योगिकी
- टीवी मध्ये सिग्नल् स्रोतः कथं परिवर्तयितव्यम्
- सङ्गणकं पुरातनटीवी-सङ्गणकेन सह संयोजयितुं
- लोकप्रियनिर्मातृभ्यः टीवी-सम्बद्धता
- सङ्गणकं LG TV इत्यनेन सह कथं संयोजयितुं शक्यते
- सैमसंग
- समस्याः समाधानं च
टीवीं सङ्गणकेन वा लैपटॉपेन वा संयोजयितुं विकल्पाः
अद्यत्वे सङ्गणकं टीवी-सङ्गणकेन सह संयोजयितुं बहवः उपायाः सन्ति, केचन पूर्वमेव अतीताः सन्ति, अन्ये तु केवलं लोकप्रियतां प्राप्नुवन्ति । सर्वे स्वस्य कृते सर्वाधिकं उपयुक्तं पद्धतिं चिन्वितुं शक्नुवन्ति, प्राधान्यानुसारं केबल्-परिवर्तक/ एडाप्टर्-उपलब्धतायाः च अनुसारं च।
सुरक्षासावधानीयाः उपेक्षा कर्तुं न शक्यन्ते। यन्त्रैः सह यत्किमपि परिवर्तनं भवति तत् तेषां ऊर्जाविहीनीकरणात् पूर्वं अवश्यं करणीयम् । विद्युत्केबलानि आउटलेट् तः सम्पूर्णतया विमोचयितुं श्रेयस्करम्, सङ्गणकस्य कृते भवन्तः केवलं तत्सम्बद्धेन बटनेन विद्युत् आपूर्तिं निष्क्रियं कर्तुं शक्नुवन्ति ।
USB संयोजनम्
सङ्गणकस्य USB संयोजनविधिः केवलं तेषु टीवीषु उपयुक्ता भवति येषु HDMI पोर्ट् भवति । यदि भवान् USB to USB केबलं गृहीत्वा तया सह उपकरणानि संयोजयति तर्हि किमपि न भविष्यति । अस्याः पद्धत्याः कृते भवद्भिः विशेषं परिवर्तकं क्रेतव्यं भविष्यति – बाह्यं विडियो कार्ड् यत् सङ्गणकस्य USB पोर्ट् तः चाल्यते । भवतः HDMI केबलस्य अपि आवश्यकता भविष्यति ।सङ्गणकं USB मार्गेण टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते इति विषये पदे-पदे निर्देशाः:
- भवद्भिः परिवर्तकस्य USB केबलं सङ्गणके तत्सम्बद्धे पोर्ट् मध्ये संयोजयितुं आवश्यकम्;
- HDMI केबलं परिवर्तकेन सह संयोजयन्तु, अपरं च अन्तं TV सह संयोजयन्तु;
- संकेतस्रोतस्य चयनं अवशिष्टं भवति, अस्मिन् सन्दर्भे एतत् HDMI संयोजकं भविष्यति यस्मिन् HDMI केबलं संयोजितम् अस्ति ।
एषा पद्धतिः USB to VGA converter इत्यस्य माध्यमेन कर्तुं शक्यते । तथापि VGA केबलद्वारा ध्वनिं प्रसारयितुं कार्यं न करिष्यति । भवद्भिः सङ्गणकात् प्रत्यक्षतया जैक् ३.५ तारं आकर्षितव्यं भविष्यति, अथवा परिवर्तकं क्रीणीतव्यं यस्मिन् भवन्तः एकदा एव केबलद्वयं संयोजयितुं शक्नुवन्ति ।
HDMI केबलेण सङ्गणकं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
सम्भवतः एषः एव सर्वाधिकं लोकप्रियः सुलभतमः च उपायः अस्ति यत् टीवीं सङ्गणकेन सह संयोजयितुं शक्यते । एतत् केवलमेकं केबलं उपयुज्यते, विडियो, श्रव्यं च प्रसारयति, तथा च दत्तांशस्थापनस्य गुणवत्ता विकल्पानां अपेक्षया एकं स्तरं अधिका भवति ।द्वितीययन्त्रे अपि तदेव अन्तरफलकं द्रष्टव्यम्, परन्तु एकः भेदः अस्ति । सङ्गणके बहुविधाः HDMI-पोर्ट् भवितुम् अर्हन्ति, परन्तु एकः मदरबोर्डतः, अपरः च विच्छिन्न-ग्राफिक्स्-कार्ड्-तः आगन्तुं शक्नोति । यदि भवतां समीपे विच्छिन्नं ग्राफिक्स् कार्ड् अस्ति तर्हि भवता तया सह सम्बद्धं कर्तव्यम् । परन्तु यदि तत्र नास्ति तर्हि भवन्तः तत् मदरबोर्ड् इत्यनेन सह संयोजयितुं शक्नुवन्ति । केवलं भेदः अस्ति यत् दत्तांशस्थापनस्य समये किं किं प्रवृत्तं भविष्यति। यदि भवतः समीपे सर्वं आवश्यकं भवति तर्हि भवतः संयोजनप्रक्रियायाः कृते गन्तुं शक्यते । पदे पदे निर्देशः : १.
- केबलस्य प्रथमान्तं टीवी-मध्ये HDMI-निवेशेन सह संयोजयन्तु;
- सङ्गणके HDMI निवेशस्य द्वितीयः अन्तः;
- टीवी सेटिंग्स् मध्ये इष्टं पोर्ट् चिनोतु।

HDMI पर्याप्तं दीर्घं भवितुमर्हति। यस्मिन् अधिकतमदीर्घता संकेतहानिः न भविष्यति तत् १० मीटर् भवति । परन्तु केषुचित् परिस्थितिषु २०-३० मीटर् यावत् दीर्घता वर्धयितुं शक्यते । अधिकं वर्धयितुं भवद्भिः बाह्यप्रवर्धकानां वा पूर्वमेव अन्तः निर्मितप्रवर्धकयुक्तस्य तारस्य वा उपयोगः करणीयः भविष्यति ।
https://cxcvb.com/kak-podklyuchit/televizor-k-kompyuteru-cherez-hdmi.html
वि.जी.ए
VGA अन्तरफलकं पूर्वं संयोजनमानकम् आसीत् । परन्तु अद्यत्वे अपि एतादृशस्य संयोजनस्य कृते मॉनिटर्, टीवी च निवेशेन सुसज्जिताः सन्ति । यतो हि केषुचित् सङ्गणकेषु अन्ये आउटपुट् न सन्ति, यत् विशेषतया प्राचीनमाडलस्य कृते सत्यम् अस्ति, अतः एषः विकल्पः पटले चित्रं प्रदर्शयितुं एकमात्रः उपायः भवितुम् अर्हति ।प्रायः प्रत्येकं टीवी-मध्ये VGA-माध्यमेन सम्बद्धतायाः क्षमता भवति । भवद्भिः सङ्गणके निर्गमं, टीवी-मध्ये च निवेशं अन्वेष्टव्यम् । पदे पदे निर्देशः : १.
- केबलेन सह VGA इनपुट् आउटपुट् च संयोजयन्तु;
- भवता सुनिश्चितं कर्तव्यं यत् एतत् दृढतया उपविशति;
- पार्श्वेषु पेचकान् कठिनं कुर्वन्तु, एषः माउण्ट् भवन्तं तारं यदृच्छया बहिः आकर्षितुं न अनुमन्यते;
- टीवी सेटिंग्स् मध्ये सिग्नल् स्रोतः चयनं कर्तुं अवशिष्टम् अस्ति ।
केबलस्य चयनप्रक्रियायां विशेषं ध्यानं दातव्यम् । VGA इत्यस्य अधिकतमदीर्घता अपि अस्ति यस्मिन् सः सम्यक् कार्यं करिष्यति । १९२०x१०८० रिजोल्यूशनस्य कृते ८ मीटर् अधिकं न भविष्यति, परन्तु ६४०x४८० कृते ५० मीटर् यावत् प्राप्तुं शक्नोति । यथा पूर्वमेव उक्तं, VGA HDMI इव श्रव्यसञ्चारस्य समर्थनं न करोति, अतः भवद्भिः समस्यायाः समाधानं अन्वेष्टव्यम् । सरलतमं वस्तु सङ्गणकस्य श्रव्यसाधनस्य उपयोगः, अथवा समानं ३.५ जैकस्य उपयोगः, परन्तु तस्य अधिकतमदीर्घता ३ मीटर् अधिका न भवति ।
DVI मार्गेण सङ्गणकं Smart TV इत्यनेन सह कथं संयोजयितुं शक्यते
यदि केनचित् कारणेन भवतः सङ्गणके HDMI पोर्ट् नास्ति तर्हि भवान् DVI to HDMI केबलस्य उपयोगं कर्तुं शक्नोति । प्रायः प्रत्येकस्मिन् सङ्गणके DVI संयोजकः भवति, परन्तु विडियो कार्ड् इत्यत्र न ।
NVIDIA अथवा AMD इत्यादयः दिग्गजाः DVI, VGA इत्यादीन् चिरकालात् परित्यजन्ति । केचन मदरबोर्ड् ये एकीकृतग्राफिक्स् समर्थयन्ति तेषु अद्यापि DVI संयोजकः अस्ति, परन्तु एतत् केवलं समयस्य विषयः अस्ति ।
टीवी-विषये प्रायः DVI-निवेशाः न सन्ति, यतः अधिक-आधुनिक-संयोजन-विकल्पाः चिरकालात् प्रतिस्थापिताः सन्ति । DVI मार्गेण संयोजयितुं सर्वाधिकं विश्वसनीयः सुलभतमः च उपायः विशेषं एडाप्टरं क्रयणम् अस्ति । DVI to HDMI केबल् अपि उपयोक्तुं शक्नुवन्ति ।उभयत्र अन्तरफलकं Full HD रिजोल्यूशनेन उच्चगुणवत्तायुक्तानि संकेतानि प्रसारयितुं शक्नुवन्ति । DVI इत्यनेन श्रव्यसञ्चारः अपि समर्थितः अस्ति । पदे पदे निर्देशः : १.
- DVI केबलस्य अथवा एडाप्टरस्य भागं सङ्गणके समुचितसंयोजकेन सह संयोजयन्तु;
- अन्यं अन्तं टीवीमध्ये निवेशयन्तु;
- संकेतनिवेशरूपेण HDMI पोर्ट् चयनं कुर्वन्तु।
प्राचीनटीवीषु DVI पोर्ट् भवति, अतः भवान् प्रत्यक्षतया DVI to DVI केबलेन सह सम्बद्धः भवितुम् अर्हति । तथापि एवं सति शब्दः न प्रसारितः भविष्यति । केवलं HDMI कृते विशेषस्य एडाप्टरस्य उपयोगेन एव DVI आउटपुट् तः ध्वनिं प्रसारयितुं शक्यते ।
ब्लूटूथ् मार्गेण सङ्गणकं टीवी-सङ्गणकेन सह वायरलेस्-रूपेण कथं संयोजयितुं शक्यते
सामान्यतया, एषः लैपटॉपः अस्ति यः ब्लूटूथ-प्रौद्योगिक्याः माध्यमेन सम्बद्धः भवति, यतः सर्वे सङ्गणकाः विशेष-एडाप्टरं विना ब्लूटूथ-समर्थनं न कुर्वन्ति । एतत् सुलभं भवति, यतः भवद्भिः तारानाम् मीटर् क्रेतुं, अन्वेष्टुं च आवश्यकता नास्ति । तथा च भवन्तः बृहत्पटले चलचित्रं द्रष्टुं वायरलेस् हेडफोन्स् अपि संयोजयितुं शक्नुवन्ति तथा च कस्यचित् बाधां न कर्तुं शक्नुवन्ति। तारयुक्तसंयोजनापेक्षया एषा पद्धतिः अधिका विश्वसनीयः, स्थायित्वं च भवति । ते विदारयितुं, प्रवेशद्वारस्य क्षतिं कर्तुं, केवलं विफलतां वा कर्तुं शक्नुवन्ति । परन्तु एतस्य प्रौद्योगिक्याः उपयोगाय टीवी-इत्यनेन ब्लूटूथ-समर्थनं करणीयम् । टीवी-ध्वनिसेटिंग्स् मध्ये अस्य कार्यस्य उपलब्धतां पश्यितुं शक्नुवन्ति । यदि प्रौद्योगिकी वर्तते तर्हि तत्र सम्भवं भविष्यति, यथा ध्वनिनिर्गमयन्त्रं अन्वेष्टुं ।
SmartShare नियमितब्लूटूथ-सम्बद्धतायाः अपेक्षया बहु द्रुततरं भवति, अतः आधुनिक-एलजी-टीवी-सम्बद्धानां कृते एषः एव प्राधान्यः ।
पदे पदे निर्देशः : १.
- प्रथमं भवद्भिः संस्थापनीयम्, उदाहरणार्थं, SmartShare लैपटॉपे;
- अनुप्रयोगसेटिंग्स् मध्ये, भवता दत्तांशप्रवाहः सक्रियः कर्तव्यः;
- उपकरणानां सूचीयां LG TV इति चिनोतु;
- स्रोतरूपेण SmartShare इत्यस्य चयनं अवशिष्टम् अस्ति ।
उभयत्र उपकरणं एकस्मिन् Wi-Fi router इत्यनेन सह सम्बद्धं भवितुमर्हति । एतत् Ethernet केबलेन कर्तुं श्रेयस्करम्, अतः भवान् दत्तांशविसमन्वयनस्य जोखिमं न्यूनीकर्तुं शक्नोति, परन्तु एषा पूर्वापेक्षा नास्ति ।
सैमसंग
Samsung इत्यनेन स्वस्य एप्लिकेशनं न विकसितम्, परन्तु भवान् अन्यस्य विकल्पस्य उपयोगं कर्तुं शक्नोति । अर्थात् AllShare प्रौद्योगिकी।वस्तुतः एतत् एव SmartShare अस्ति, परन्तु अधिकानि विशेषतानि सन्ति, भवन्तः स्वस्य स्मार्टफोनतः सम्बद्धतां प्राप्तुं शक्नुवन्ति, तथैव आह्वानस्य सन्देशस्य च विषये सूचनां प्राप्नुवन्ति । उभययन्त्राणां संयोजनस्य प्रक्रिया अत्यन्तं सरलम् अस्ति । भवद्भिः प्रथमं AllShare एप् संस्थापनीयम्, ततः स्वस्य टीवी-सङ्गणके च चालनीयम् । सूचीतः प्लेबैक-यन्त्रं चिनोतु । उभयत्र उपकरणं एकस्मिन् एव Wi-Fi संजालेन सह सम्बद्धं भवितुमर्हति । Wi-Fi मार्गेण सङ्गणकं टीवी-सङ्गणकेन सह वायरलेस्-रूपेण कथं संयोजयितुं शक्यते: https://youtu.be/kM8lQp_pwTU
समस्याः समाधानं च
HDMI मार्गेण कोऽपि ध्वनिः न प्रसारितः भवति – एषा सामान्यसमस्यासु अन्यतमा अस्ति, या प्रायः प्लेबैकयन्त्रस्य अशुद्धविकल्पेन सह सम्बद्धा भवति । भवता स्वस्य टीवी-मध्ये ध्वनि-सेटिंग्-मध्ये HDMI-निर्गम-यन्त्रं अवश्यं चिनोतु । संकेतः नास्ति – यदि कतिपयानां संयोजनानां जाँचानां अनन्तरं सर्वं ठीकं दृश्यते तर्हि एकं यन्त्रं सम्यक् कार्यं न कुर्वन् अस्ति । प्रथमं सोपानम् अन्यं संयोजनविधिं प्रयत्नः करणीयः, यदि सम्यक् कार्यं करोति तर्हि केबले वा कस्मिन् अपि यन्त्रे वा समस्यां अन्वेष्टुम् । केबलं कार्यं करोति वा इति कथं पश्यितव्यम्– प्रथमं भवन्तः तस्य बाह्यरूपेण जङ्गमयुक्तानां आक्सीकृतानां च सम्पर्कानाम् उपस्थितेः निरीक्षणं कुर्वन्तु, भौतिकक्षतिः अस्ति वा इति जाँचः अपि न क्षतिं करोति। ततः परीक्षितं केबलं अन्येन केबलेन प्रतिस्थापयितुं शक्नुवन्ति, यदि सर्वं कार्यं करोति तर्हि प्रथमः दोषपूर्णः अस्ति ।