टैब्लेट् टीवी-सङ्गणकेन सह संयोजयितुं उपायाः

Wi-Fi DirectКак подключить

टैब्लेट्-टीवी-योः समन्वयेन अस्याः तकनीकस्य कार्यक्षमतां महत्त्वपूर्णतया वर्धयितुं शक्यते । टैब्लेट् इत्यस्य उपयोगेन भवान् स्वस्य टीवीं नियन्त्रयितुं, विविधानि एप्लिकेशन्स् चालयितुं, विशालस्य पटलस्य उपयोगं कृत्वा विडियो, फोटो, चलच्चित्रं च द्रष्टुं शक्नोति।

किं ग्राफिक्स् टैब्लेट् टीवी-सङ्गणकेन सह संयोजयितुं शक्यते ?

यदि भवतां समीपे टैब्लेट् अस्ति तर्हि तस्य उपयोगेन चित्राणि, भिडियो च बृहत्पटले – दूरदर्शने – प्रसारयितुं शक्नुवन्ति । सिद्धान्ततः सर्वेषां ब्राण्ड्-पट्टिकाः एतत् कर्तुं समर्थाः सन्ति – सैमसंग, लेनोवो, एसर, हुवावे इत्यादिभ्यः ब्राण्ड्-भ्यः । कस्यापि टैब्लेट् इत्यस्य संयोजकः भवति यस्य उपयोगः तारयुक्तस्य संयोजनाय कर्तुं शक्यते । भवतः केवलं भवतः टैब्लेट् भवतः टीवी-सङ्गतिं कर्तुं उपयुक्तं केबलं आवश्यकम् । यदि भवतां समीपे Wi-Fi समर्थनयुक्तं नूतनं, उन्नतं टीवी अस्ति, तर्हि संयोजनम् अपि सुकरं भवति – वायरलेस् रूपेण। प्रायः, भवद्भिः विशेषानुप्रयोगानाम् अवतरणं अपि न करणीयम्, यतः निर्माता प्रारम्भे TV सॉफ्टवेयर् मध्ये Smart TV इत्यनेन सह कार्याणि एकीकृत्य स्थापयति येन भवन्तः तेषां कार्यं टैब्लेट्, मोबाईल् फोन्, इत्यादिभिः उपकरणैः सह समन्वययितुं शक्नुवन्ति

संयोजितुं पूर्वं भवता किं ज्ञातव्यम् ?

टैब्लेट्-टीवी-योः युग्मीकरणस्य पद्धतिं चिन्वन् द्वयोः उपकरणयोः तान्त्रिक-लक्षणं गृह्यताम् । सर्वे उपलब्धाः संयोजनविकल्पाः द्वयोः बृहत्समूहयोः विभक्तुं शक्यन्ते – तारयुक्ताः, वायरलेस् च । संयोजनविधिं चयनं कुर्वन् विचारणीयाः विषयाः : १.

  • यदि गृहे पुरातनः टीवी अस्ति यः Wi-Fi तथा Bluetooth – वायरलेस् प्रौद्योगिकीनां समर्थनं न करोति तर्हि तारस्य उपयोगं विना टैब्लेट् संयोजितुं न शक्यते;
  • तारयुक्तयुग्मनस्य विपक्षः – भवन्तः अतिरिक्तकेबल्, एडाप्टर् क्रेतुं प्रवृत्ताः सन्ति, टैब्लेट् संयोजनबिन्दुतः निश्चितदूरे नियतं भवति;
  • तारयुक्तं संयोजनं सर्वदा उच्चसंकल्पयुक्तं उच्चगुणवत्तायुक्तं विडियो प्रसारयितुं समर्थं न भवति ।

तारयुक्तं संयोजनम्

टीवी-सहितं तारानाम् उपयोगं संयोजयितुं कुर्वन्तु। अथवा उत्तमचित्रगुणवत्तायै अन्यैः संयोजकैः सह रज्जुः क्रियताम्। अत्यन्तं सामान्याः लोकप्रियाः च संयोजनविकल्पाः HDMI तथा USB संयोजकयोः माध्यमेन सन्ति ।

एच् डी एम आई

टीवी-पर्दे विडियो-सञ्चिकाः द्रष्टुं HDMI-सम्बद्धता सर्वोत्तमः विकल्पः इति मन्यते । एषः विकल्पः अधिकतमगुणवत्तायां डिजिटलसंकेतं प्रसारयितुं शक्नोति – भवान् 4K रिजोल्यूशनेन विडियो द्रष्टुं शक्नोति HDMI मार्गेण संयोजनस्य लाभाः:

  • उच्चगुणवत्तायुक्तं विडियो;
  • उच्च-संकल्प-समर्थनम्, यत्र Ultra HD 8K;
  • संयोगस्य सुगमता।

माइनसः : १.

  • सर्वेषु टैब्लेट्-मध्ये HDMI-संयोजकः अथवा तस्य लघु / सूक्ष्म-संस्करणं नास्ति;
  • केचन समयाः सन्ति यदा भवद्भिः विशेषं USB एडाप्टरं क्रेतव्यम् ।

एच् डी एम आईसंयोजनक्रमः : १.

  1. स्वस्य टीवी मध्ये HDMI आउटपुट् चिनोतु।
  2. HDMI केबलं (आवश्यकता चेत् एडाप्टरं च) उपयुज्य टैब्लेट् टीवी च संयोजयन्तु ।
  3. टीवी-चित्रस्य कृते इष्टतम-संकल्पे स्वस्य टैब्लेट् सेट् कुर्वन्तु ।

HDMI आउटपुट्यदि भवान् मूषकेन कीबोर्डं टैब्लेट्-सङ्गणकेन सह संयोजयति तर्हि भवान् दस्तावेजान्, पाठान्, चित्राणि च विशाले पटले प्रदर्श्य कार्यं कर्तुं शक्नोति । सहायकसामग्रीः अपि भवन्तं आरामेन जालपुटे भ्रमणं कर्तुं शक्नुवन्ति।

USB

USB संयोजकस्य उपयोगः केवलं टैब्लेट् तः सामग्रीं द्रष्टुं शक्यते । परन्तु सर्फिंग् कार्यं न करिष्यति। भवान् केवलं विडियो द्रष्टुं श्रोतुं च शक्नोति – यदि भवान् पूर्वमेव स्वस्य टैब्लेट् मध्ये सञ्चिकाः डाउनलोड् करोति। USB मार्गेण संयोजनस्य लाभाः : १.

  • संयोजनाय, भवान् चार्जिंग् कृते मानककेबलस्य उपयोगं कर्तुं शक्नोति, केबलस्य एकः अन्तः मानकसंयोजके सम्मिलितुं प्लग् इत्यनेन सुसज्जितः अस्ति, अन्यः USB अस्ति;
  • संयोजनस्य सुगमता;
  • अतिरिक्ततारक्रयणस्य अथवा टैब्लेट्-मध्ये अनुप्रयोगानाम् स्थापनायाः आवश्यकता नास्ति;
  • टैब्लेट् स्वयमेव USB मार्गेण पुनः चार्ज भवति;
  • प्रायः सर्वाणि विडियो प्रारूपाणि द्रष्टुं शक्यते (सटीकसूची टीवी इत्यस्य उपरि निर्भरं भवति)।

USBमाइनस् – उच्चगुणवत्तायुक्तं विडियो स्थानान्तरणं, उदाहरणार्थं, 4K, USB मार्गेण कार्यं न करिष्यति । कथं संयोजयितुं शक्यते : १.

  1. केबलस्य एकं अन्तं टैब्लेट्-सङ्गणकेन सह संयोजयन्तु – चार्जिंग-पोर्ट्-मध्ये निवेशयन्तु ।
  2. केबलस्य अन्यतमं अन्तं टीवी-मध्ये संयोजके स्थापयन्तु – पृष्ठपटले वा पार्श्वे वा स्थातुं शक्यते ।
  3. तारेन सह सम्बद्धस्य अनन्तरं टीवी नूतनं यन्त्रं ज्ञात्वा विकल्पं कर्तुं प्रस्तावति – श्रव्यसञ्चिकाः वा दृश्यसञ्चिकाः वा । इष्टविकल्पं चिह्नितव्यम्, पटले सञ्चिकानां च चित्रं दृश्यते – यत् आवश्यकं तत् चित्वा चालयितुं तस्मिन् क्लिक् कुर्वन्तु ।
  4. यदि टीवी यन्त्रं ज्ञातुं न शक्नोति तर्हि सञ्चिकाः स्वयमेव प्रदर्शयन्तु । USB उपकरणात् विडियो प्रदर्शयितुं TV मध्ये स्रोतः चिनोतु। एतत् कर्तुं सेटिङ्ग्स् मध्ये गच्छन्तु अथवा रिमोट् कण्ट्रोल् इत्यस्य उपयोगं कुर्वन्तु – अस्मिन् Source बटन् अस्ति । एतत् बटन् नुत्वा USB इति चिनोतु । टैब्लेट् सिग्नल् ट्रांसमिशन मोड् इत्यत्र परिवर्तयन्तु, यदि सः भवन्तं विकल्पं कर्तुं प्रेरयति तर्हि समस्यायाः समाधानं भवति । अथवा मैन्युअल् रूपेण Data transfer mode इत्यत्र स्विच् कुर्वन्तु ।
  5. दूरनियन्त्रणस्य उपयोगेन, पुटं “rummage through” कृत्वा, उपलब्धानि सञ्चिकानि पश्यन्तु, यत् आवश्यकं तत् चिनोतु ।

USB मार्गेण टीवी-सङ्गणकेन उपकरणानां संयोजनस्य विषये विडियो:

MHL

एषा प्रौद्योगिकी USB तथा HDMI इत्येतयोः कार्याणि संयोजयति । MHL इति केबलं यस्य एकस्मिन् अन्तरे HDMI अपरस्मिन् अन्तरे Micro-USB च भवति ।
MHLकेबलं भवितुं शक्नोति : १.

  • उदासीन। तारस्य उभयतः प्लगाः सन्ति । यदि टैब्लेट् टीवी च MHL समर्थयति तर्हि उपयुक्तम्।
  • सक्रियं। अन्ते HDMI प्लग् इत्यनेन सह USB संयोजकः अतिरिक्तरूपेण संयोजितः भवति । एडाप्टर (5V, 1A) कृते अस्य आवश्यकता भवति । यदि टीवी एमएचएल-समर्थनं न करोति तर्हि एतादृशस्य केबलस्य आवश्यकता भवति ।

केबल

आर सी ए

आरसीए केबलः एकः तारः यस्य एकस्मिन् अन्ते त्रयाणां प्लग्-समूहः भवति – सः “ट्यूलिप्” इति अपि कथ्यते । सर्वे प्लग् भिन्नवर्णाः सन्ति – श्वेतः, रक्तः, पीतः च ।
आर सी एतत्सम्बद्धानां वर्णानाम् संयोजकानाम् अन्तः वर्णयुक्ताः प्लग्-आदयः निवेशिताः भवन्ति । पृष्ठतः पार्श्वे वा स्थिताः भवन्ति । तदनन्तरं भवन्तः पर्दायां छायाचित्रं, भिडियो च द्रष्टुं शक्नुवन्ति ।
वर्णयुक्ताः प्लगाःएषः संयोजनविकल्पः उत्तमः यतः एतत् प्राचीनतम-टीवी-मध्ये प्रयोक्तुं शक्यते । माइनस – भवद्भिः चार्जरं संयोजयित्वा अतिरिक्तरूपेण टैब्लेट् ऊर्जां प्रदातुं आवश्यकम्। आरसीए एकः पुरातनः एनालॉग् प्रौद्योगिकी अस्ति, आधुनिकः डिजिटलप्रौद्योगिकी तस्य समर्थनं न करोति।

वि.जी.ए

VGA इति प्राचीनं प्रौद्योगिकी अस्ति, परन्तु यदि भवतः टीवी-इत्यत्र अस्ति तर्हि भवन्तः तस्मिन् टैब्लेट् अपि संयोजयितुं शक्नुवन्ति । VGA मुख्यतया प्रदर्शनानि PC संयोजकैः सह संयोजयितुं उपयुज्यते, परन्तु टैब्लेट् इत्यनेन सह संयोजयितुं अपि तस्य उपयोगः कर्तुं शक्यते ।
वि.जी.एसंयोजनं कर्तुं पूर्वं भवद्भिः सुनिश्चितं कर्तव्यं यत् टीवी-मध्ये VGA संयोजकः अस्ति । प्रायः नीलवर्णः कृष्णः वा भवति । तारस्य उपरि प्लगस्य समानः वर्णः चिह्नं च।
VGA अन्तरफलकम्VGA अन्तरफलकस्य विपक्षः – भवद्भिः विशेषं HDMI-VGA एडाप्टरं क्रेतव्यं, यतः टैब्लेट् मध्ये आवश्यकः संयोजकः नास्ति । संयोजनस्य अन्यः दोषः पृथक् मार्गेण ध्वनिनिर्गमः अस्ति । VGA केवलं विडियो संकेतान् प्रसारयति ।

वायरलेस संयोजन

वायरलेस् संयोजनं केवलं स्मार्ट टीवी कृते उपयुक्तम् अस्ति। ब्राण्ड् यथापि भवतु, एतत् प्रौद्योगिक्याः सर्वाणि टीवी-इत्येतत् वायरलेस्-रूपेण संयोजयितुं निर्मिताः सन्ति । एतादृशस्य संयोजनस्य मुख्यः दोषः संकेतसञ्चारस्य सम्भाव्यः व्यत्ययः अस्ति । विद्युत्चुम्बकीयतरङ्गप्रसारणं कुर्वतां अन्येषां उपकरणानां संचालनेन वायरलेससञ्चारस्य गुणवत्ता प्रभाविता भवति । एतेन भिडियायाः गुणवत्तायां प्रभावः न भवति, परन्तु भिडियोक्रीडायां बाधा भवति – चित्रं विलम्बितम् अस्ति । अन्तर्जालस्य गतिः यथा अधिका भवति, तथैव भिडियोस्य गुणवत्ता उत्तमः भवति, तथैव तस्य झटका, विलम्बः, मन्दीकरणं च न्यूनं भवति ।

वाई-फाई-प्रसारणाय बहु ऊर्जा आवश्यकी भवति, अतः वायरलेस्-संयोजनेन संकेतं प्राप्य टैब्लेट् शीघ्रमेव निर्वहति ।

WiFi Direct

टैब्लेट्-इत्येतत् स्मार्ट-टीवी-सङ्गणकेन सह वायरलेस्-रूपेण संयोजयितुं WiFi-direct इति दूरतः सर्वाधिकं सामान्यः विधिः अस्ति । Screen Mirroring इति कार्यस्य (एण्ड्रॉयड् ४.० तः) धन्यवादेन टैब्लेट् तः टीवी स्क्रीन् मध्ये विडियो स्थानान्तरयितुं शक्यते ।
WiFi Directकार्यं आरभ्य केवलं “Settings” इत्यत्र गत्वा ड्रॉप्-डाउन सूचीतः इष्टप्रकारस्य मॉनिटरस्य चयनं कुर्वन्तु । स्मार्ट टीवी दूरस्थरूपेण नियन्त्रयितुं WiFi-direct इत्यस्य उपयोगः कर्तुं शक्यते । यदा भवान् MediaShare एप् प्रारभते तदा टैब्लेट् उन्नत-एर्गोनॉमिक-दूरनियन्त्रणे परिणमति । प्रत्येकं टीवी-मध्ये स्वकीयः Wi-fi Direct-संयोजन-अल्गोरिदम् अस्ति, तथा च भिन्न-भिन्न-उपकरणयोः वस्तूनाम् नाम महत्त्वपूर्णतया भिन्नं भवितुम् अर्हति । मुख्यं कार्यं टीवी-टैब्लेट्-योः इष्टं सेटिङ्ग् अन्वेष्टुं, तत् चालू कृत्वा समन्वयनं करणीयम् ।संयोजन एल्गोरिदम

नूतनानां टीवी-माडलानाम् सेटिङ्ग्स् मध्ये “Wi-Fi Direct” इति द्रव्यं नास्ति । तथा च सर्वाणि वायरलेस् संयोजनानि अन्तः निर्मितस्य Screen Share इति सुविधायाः उपयोगेन क्रियन्ते ।

नूतने टीवी-मध्ये भवान् किमपि सेटिङ्ग्स् परिवर्तनं विना तत्क्षणमेव संयोजितुं शक्नोति । प्रायः प्रत्येकस्मिन् आधुनिक-टैब्लेट्-स्मार्टफोने वा स्क्रीनकास्ट्-विशेषता भवति । भवद्भिः सेटिङ्ग्स् मध्ये अथवा द्रुतप्रवेशेषु तत् अन्वेष्टव्यम् । कार्यं “प्रक्षेपण”, “प्रसारण”, “द्रुतनिरीक्षक” इत्यादीनि इति वक्तुं शक्यते ।

वाईफाई मिराकास्ट

Miracast-संयोजनेन भवन्तः WiFi-रूटर-विना संयोजनं कर्तुं शक्नुवन्ति । टैब्लेट् तः चित्रस्य द्वितीयकं कर्तुं द्वयोः यन्त्रयोः परस्परं सम्बद्धता भवति । Miracast, यद्यपि 4K विडियो समर्थयति तथापि दूरदर्शनपट्टे क्रीडनस्य आरामं न अनुमन्यते – चित्रं सर्वदा कुत्रचित् 1 सेकण्ड् पश्चात् भवति । Miracast फंक्शन् कथं आरभ्यत इति :

  1. स्मार्ट टीवी मध्ये WiFi-direct चालू कुर्वन्तु।
  2. टैब्लेट् इत्यस्य “Settings” इत्यत्र गत्वा “Miracast screen mirroring” इति विभागं गच्छन्तु ।
  3. “Start” इति बटन् नुदन्तु ।
  4. ड्रॉप्-डाउन सूचीतः इष्टं TV मॉडल् चिनोतु ।
  5. कृतानां परिवर्तनानां अनन्तरं स्वयमेव आरम्भः भवति ।

नवीनतम-टीवी-मध्ये भवद्भिः अनुप्रयोगं उद्घाटयितुं न प्रयोजनम् – Miracast पृष्ठभूमितः कार्यं करोति, सर्वेषां बाह्य-सम्बद्धानां प्रतिक्रियां च ददाति । उपयोक्त्रेण केवलं संयोजनस्य पुष्टिः एव कर्तव्या । Miracast इत्यस्य उपयोगेन Android टैब्लेट् टीवी-सङ्गणकेन सह वायरलेस् रूपेण संयोजयितुं विषये विडियो:

वायुक्रीडा

एषा प्रौद्योगिकी केवलं एप्पल्-यन्त्रैः सह कार्यं करोति । Airplay इत्यस्य उपयोगेन भवान् iPhone, iPad च TV इत्यनेन सह संयोजयितुं शक्नोति ।
वायुक्रीडाचित्रस्य स्थानान्तरणस्य सरलतमः उपायः अस्ति यदि टीवी-मध्ये एप्पल् टीवी-मॉड्यूल् अस्ति:

  1. स्वस्य iPad/iPhone इत्यत्र Quick Access Toolbar उद्घाट्य Screen Mirroring इत्यत्र ट्याप् कुर्वन्तु ।पटलं उद्घाटयन्तु
  2. टीवी-सूचिकातः इष्टं मॉडलं चिनोतु ।
  3. टीवी-पर्दे ४ अङ्कीयः कोडः दृश्यते । गैजेट् इत्यस्य तत्सम्बद्धे क्षेत्रे टङ्कयन्तु ।संहिता
  4. AirPlay मार्गेण चित्रस्थापनं स्थगयितुं “Stop replay” इति बटन् नुदन्तु ।

यदि टीवी-मध्ये एप्पल् टीवी-मॉड्यूल् अथवा स्मार्ट-टीवी-कार्यं नास्ति तर्हि स्थितिः अधिका जटिला भवति । प्रथमप्रकरणे निःशुल्कं AirScreen इत्यादीनां समुचितस्य अनुप्रयोगस्य संस्थापनस्य आवश्यकता भवति । Smart TV विना टीवी-संयोजयितुं भवद्भ्यः विशेषसाधनानाम् आवश्यकता भविष्यति, यथा, Apple TV set-top box इत्यस्य उपयोगं कर्तुं शक्नुवन्ति । AirPlay मार्गेण टैब्लेट् इत्यस्य Samsung TV इत्यनेन सह संयोजनस्य विषये विडियो:

allshare इति

इयं Samsung Link उपयोगिता एप्पल् इत्यस्य एनालॉग् अस्ति । विकासः कोरियादेशस्य सैमसंग इति कम्पनीयाः अस्ति । एषः अतीव सरलः द्रुतश्च सम्पर्कस्य मार्गः अस्ति ।
allshare इतिप्रक्रिया:

  1. स्वस्य टैब्लेट् टीवी च एकस्मिन् WiFi संजाले संयोजयन्तु।
  2. स्वस्य टैब्लेट् मध्ये Samsung Smart View एप् प्रारम्भं कुर्वन्तु, भवन्तः तत् गूगल प्ले इत्यस्मात् निःशुल्कं डाउनलोड् कर्तुं शक्नुवन्ति।
  3. यदा यन्त्राणि समन्वयितानि भवन्ति तदा सञ्चिकाप्रबन्धकस्य उपयोगेन समुचितं दस्तावेजं चित्वा बृहत्पटले स्थापयितुं अवशिष्यते ।

AllShare इत्यस्य मुख्यदोषः अस्ति यत् mirror repeat function नास्ति ।

ब्लूटूथ

एषा वायरलेस् प्रौद्योगिकी विरलतया उपयुज्यते यतः एतत् वास्तविकसमये चित्रसञ्चारं न ददाति । प्रायः ध्वनिप्रसारणार्थं – हेडफोनद्वारा श्रोतुं, अन्येषां गौणप्रयोजनार्थं च ब्लूटूथस्य उपयोगः भवति ।
ब्लूटूथयद्यपि एण्ड्रॉयड्, आईओएस इत्येतयोः कृते एप्स् सन्ति तथापि ब्लूटूथ् प्रौद्योगिक्याः उपयोगेन विडियो स्ट्रीमिंग् करणं दुष्टः निर्णयः अस्ति । यतः संचरणस्य गुणवत्ता अतीव न्यूना भवति ।

किं चिन्वितुं श्रेयस्करम् ?

टैब्लेट् टीवी-सङ्गणकेन सह संयोजयितुं इष्टतममार्गस्य चयनं न तावत् उपयोक्तुः इच्छायाः प्रभावः भवति अपितु युग्मितयन्त्राणां क्षमताभिः, विशेषताभिः च प्रभावितः भवति चयनयुक्तयः : १.

  • आधुनिकयन्त्राणां कृते वायरलेस् समन्वयनस्य उपयोगः श्रेयस्करः । अस्य कृते ताराः, एडाप्टर् इत्यादीनां अतिरिक्तसाधनानाम् आवश्यकता नास्ति । तत्सह, एषा संयोजनविधिः तारयुक्तसंयोजनापेक्षया उपयोक्तृभ्यः अधिकान् अवसरान् उद्घाटयति । तारयुक्तं संयोजनं तदा एव न्याय्यं भवति यदा तारयुक्तं संयोजनं व्यवस्थितं कर्तुं असम्भवं भवति । एषः विकल्पः प्राचीनटीवीषु तथा च स्मार्टटीवी विना मॉडलेषु उपयोक्तव्यः येषु WiFi मॉड्यूल् अथवा ब्लूटूथ् प्रौद्योगिकी नास्ति ।
  • समुचित एडाप्टरस्य उपयोगं कुर्वन्तु। यस्मिन् सन्दर्भे टैब्लेट् HDMI केबलं संयोजयितुं क्षमता न ददाति।

टैब्लेट् टीवी च संयोजयितुं सर्वोत्तमविकल्पाः सम्प्रति विचार्यन्ते-

  • एचडीएमआई;
  • USB;
  • वाईफाई;
  • मिराकास्ट् ;
  • आरसीए अथवा चिन्च संयोजन।

प्रत्येकं विशिष्टे सन्दर्भे उपयोक्ता स्वयमेव निर्धारयति यत् तस्य कृते कोऽपि संयोजनविधिः श्रेष्ठः भविष्यति । स्वाभाविकतया तेषां यन्त्राणां तान्त्रिकक्षमताम् अवलम्ब्य।

टैब्लेट् टीवी-सङ्गणकेन सह संयोजयितुं पूर्वं उभययन्त्राणां सॉफ्टवेयरं अवश्यमेव अद्यतनं कुर्वन्तु – एतेन सम्भाव्यप्रणालीदोषाः निवारिताः भविष्यन्ति ।

अहं मम टैब्लेट् समानब्राण्ड्-टीवी-सङ्गणकेन सह कथं संयोजयामि ?

टीवी-टैब्लेट्-इत्यस्य बहवः प्रमुखाः निर्मातारः विशेषकार्यक्रमाः विकसयन्ति, कार्यान्वन्ति च येन अस्य ब्राण्ड्-यन्त्राणि शीघ्रं सुलभतया च परस्परं समन्वयं कर्तुं शक्नुवन्ति

HDTV एडाप्टरस्य उपयोगेन Samsung टैब्लेट् Samsung TV इत्यनेन सह कथं संयोजयितुं शक्यते?

दक्षिणकोरियादेशस्य निर्माता स्वस्य उपकरणेषु Screen Mirroring इति संस्थां प्रवर्तयति, येन सर्वेषां Samsungs इत्यस्य वायरलेस् संचारद्वारा शीघ्रं सम्पर्कः भवति ।

सैमसंग-उपकरणानाम् मध्ये द्रुततरं वायरलेस्-संयोजनं गैलेक्सी-टैब्लेट्-मध्ये तथा च निम्नलिखित-श्रृङ्खलानां टीवी-माडलयोः प्रदत्तम् अस्ति : N, M, Q, LS, K, J, F ।

एण्ड्रॉयड् ९.० मॉडल् कृते संयोजनक्रमः : १.

  1. TV रिमोट् कण्ट्रोल् इत्यत्र Source बटन् नुदन्तु तथा च संयोजनस्रोतेभ्यः Screen Mirroring इति चिनोतु । N, M, Q, LS, K इति मॉडल् कृते प्रथमं चरणं लङ्घयन्तु ।
  2. टैब्लेट् मध्ये द्रुतसेटिङ्ग्स् पटलं विस्तारयित्वा उन्नतसेटिङ्ग्स् मध्ये गन्तुं दक्षिणतः स्वाइप् कृत्वा तत्र Smart View इति चिनोतु ।
  3. परिवर्तनं कृत्वा टैब्लेट् उपयुक्तं टीवी अन्वेष्टुं आरभेत, सर्वेषां प्राप्तानां उपकरणानां सूचीं च पटले प्रदर्शयिष्यति । प्रदत्तसूचिकातः इष्टं विकल्पं चिनोतु ।
  4. यदा टैब्लेट् टीवी-सङ्गणकेन सह सम्बद्धः भवति तदा टीवी-संयोजनप्रक्रियायाः विषये सन्देशं प्रदर्शयितुं शक्नोति – तदा भवद्भिः अनुमतिं पुष्टयितुं आवश्यकं भविष्यति ।
  5. संयोजनस्य समाप्तेः अनन्तरं टीवी-पर्दे टैब्लेट्-गृहपर्दे दृश्यते ।

एण्ड्रॉयड् इत्यस्य प्राचीनसंस्करणेषु संयोजनक्रमः उपरिष्टात् किञ्चित् भिन्नः भवितुम् अर्हति । Screen Mirroring इति कार्यं चालयितुं शक्नुवन् टैब्लेट् एण्ड्रॉयड् इत्यस्य मोबाईल् संस्करणेन षड्भ्यः न्यूनं न भवितव्यम् । यदि युग्मितयन्त्रेषु कश्चन Screen Mirroring समर्थयति न तर्हि भवद्भिः Smart View इत्यस्य उपयोगः कर्तव्यः भविष्यति । अन्यस्य ब्राण्डस्य एकं गैजेट् सैमसंग-टीवी-सङ्गतिं कर्तुं भवद्भिः स्वयमेव एप्लिकेशनं डाउनलोड् कर्तव्यं, यत् सर्वेषु नूतनेषु सैमसंग-टैब्लेट्-स्मार्टफोनेषु पूर्व-स्थापितम् अस्ति । अतः, उदाहरणार्थं, Huawei टैब्लेट् Samsung TV इत्यनेन सह सम्बद्धं कर्तुं केवलं तस्मिन् SmartView संस्थापयन्तु, यत् Android तथा iOS इत्येतयोः द्वयोः अपि कार्यं करोति । एप्लिकेशनं प्रारम्भं कृत्वा टीवी स्वयमेव ज्ञास्यति। सैमसंग/एलजी टीवी इत्यनेन सह टैब्लेट् कथं संयोजयितुं शक्यते इति विषये विडियो:

LG टैब्लेट् LG TV इत्यनेन सह कथं संयोजयितुं शक्यते?

द्वितीयस्य दक्षिणकोरियादेशस्य दिग्गजस्य अपि युग्मीकरणस्य समस्यायाः स्वकीयः समाधानः अस्ति । एतत् कर्तुं सः Screen Share इति कार्यक्रमं विकसितवान् – एतत् अनुप्रयोगं Miracast तथा ​​Wi-Fi Direct इत्यनेन सह कार्यं करोति । इदं सॉफ्टवेयरं प्रायः सर्वेषु नूतनेषु LG टीवीषु संस्थापितम् अस्ति । टैब्लेट् तः टीवीं प्रति चित्रं स्थानान्तरयितुं :

  1. रिमोट् कण्ट्रोल् इत्यत्र Home बटन् नुदन्तु ।
  2. सॉफ्टवेयर ड्रॉप्-डाउन सूचीतः Screen Share इति चिनोतु ।स्क्रीन शेयर
  3. टैब्लेट् मध्ये Miracast / AllShare Cast कार्यक्षमतां सक्रियं कुर्वन्तु । तदनन्तरं यन्त्रं टीवी अन्वेष्टुं आरभेत ।
  4. प्रस्ताविते यन्त्रसूचौ यत् आवश्यकं तत् चित्वा तस्मिन् क्लिक् कुर्वन्तु ।

टैब्लेट्-मध्ये क्षैतिज-प्रतिबिम्बं चित्वा स्क्रीन-अभिमुखीकरणस्य परिवर्तनं निष्क्रियं कर्तुं शस्यते यथा चित्रं न परिवर्तते । LG उपकरणानि संयोजयन् कतिपयानि वस्तूनि मनसि धारयन्तु :

  • टैब्लेट्-मध्ये न्यूनतमं संस्करणं एण्ड्रॉयड् ४.२., टीवी-मध्ये च फर्मवेयर-अद्यतनं कर्तुं अनुशंसितम्;
  • निर्माता केवलं LG उपकरणेषु संयोजनानां गारण्टीं ददाति, अन्यस्य ब्राण्डस्य संयोजने समस्याः उत्पद्यन्ते;
  • यदि संयोजनं व्यत्ययेन बाधितं भवति तर्हि भवता टैब्लेट् पुनः आरभ्य पुनः संयोजनं करणीयम् ।

Samsung टैब्लेट् LG TV इत्यनेन सह संयोजयितुं उपर्युक्तेषु कस्यापि पद्धतेः उपयोगं कुर्वन्तु, उभययन्त्राणां तान्त्रिकक्षमतायाः आधारेण ।

पुरातनटीवीमाडलेन सह टैब्लेट् संयोजयितुं विकल्पाः

२००० तमे वर्षात् पूर्वं विमोचिताः टीवी-समूहाः सर्वाधिकं लोकप्रियेन HDMI-अन्तरफलकेन संयोजनस्य समर्थनं न कुर्वन्ति, विशेषतः यतः तेषु Wi-Fi मार्गेण संयोजनस्य क्षमता नास्ति । पुरातनटीवी-सङ्गणकेन सह टैब्लेट् कथं संयोजयितुं शक्यते : १.

  • ट्युलिपस्य माध्यमेन । एषः विकल्पः गतिदर्शनयुक्तानां आदर्शानां कृते अपि उपयुक्तः अस्ति । श्वेतप्लग् वामश्रव्यसंकेतं मोनोसंकेतं च वहति, रक्तप्लग् दक्षिणश्रव्यसंकेतं वहति, पीतप्लग् च विडियोसंकेतं वहति । प्लग्स् वर्णसम्बद्धेषु पोर्ट्-मध्ये निवेशिताः भवन्ति । यदि भवतः टैब्लेट् मध्ये RCA कनेक्टर् नास्ति तर्हि HDMI to RCA signal converter क्रीणीत । एतत् अङ्कीयसंकेतं एनालॉग् इत्यत्र परिवर्तयति । एडाप्टरस्य द्वौ संयोजकौ स्तः । अत्र टैब्लेट्-सङ्गतिं कर्तुं, केबल-प्लग्-इत्येतत् टीवी-सङ्गतिं कर्तुं च HDMI-इत्यस्य आवश्यकता वर्तते । रिमोट् कण्ट्रोल् इत्यत्र सिग्नल् स्रोतः चिनोतु – तस्य पृथक् बटन् अस्ति ।
  • माइक्रो यूएसबी मार्गेण। यन्त्रे अवतरणं कृतं सामग्रीं टीवी-मध्ये वादयन्तु । अत्र विडियो स्ट्रीमिंग् सम्भवं नास्ति। संयोजयितुं micro USB केबलस्य उपयोगं कुर्वन्तु। ते प्रायः सर्वैः गोल्यैः सह आगच्छन्ति । उपकरणानि संयोजयित्वा टैब्लेट् सेटिंग्स् प्रति गच्छन्तु । तत्र संकेतस्रोतं चिनोतु। टीवी टैब्लेट् फ्लैशड्राइवरूपेण “द्रक्ष्यति” । तदनन्तरं फोल्डर् उद्घाट्य विडियो आरभत ।

अहं मम टैब्लेट् मम टीवी-सङ्गणकेन सह किमर्थं संयोजयितुं न शक्नोमि ?

यदि संयोजनं विफलं भवति तर्हि सर्वं नष्टं न भवति, कदाचित् कुत्रचित् दोषाः सन्ति ये सुलभतया निवारयितुं शक्यन्ते । प्रथमं संयोजनस्य अभावस्य कारणं ज्ञात्वा ततः समायोजनं कुर्वन्तु । यदा संयोजनं नास्ति तदा समस्यानां समाधानार्थं एल्गोरिदम् : १.

  1. यदि संयोजनं तारयुक्तं भवति तर्हि केबलस्य कार्यक्षमतां पश्यन्तु । तस्मिन् किमपि यांत्रिकक्षतिः, किङ्क्स् अस्ति वा इति पश्यन्तु। प्लग्स् इत्यस्य सम्पर्कं पश्यन्तु – ते क्षतिग्रस्ताः अथवा केवलं मलिनाः भवितुम् अर्हन्ति। भिन्नकेबलेन सह संयोजयितुं प्रयतध्वम्। भवति यत् दीर्घकालं यावत् शल्यक्रियायाः अनन्तरं प्लगाः शिथिलाः भवन्ति । एतेन बोर्डस्य संयोजकस्य च सम्पर्कः भङ्गः भवति । भग्नभागस्य स्थाने नूतनं भागं स्थापयितव्यम् ।
  2. निर्देशान् पुनः पठन्तु। कदाचित् युग्मितयन्त्राणि केवलं असङ्गतानि सन्ति। विशेषतः एतत् सत्यम्, बहुवर्षपूर्वं मुक्तम् ।
  3. पुनः सम्यक् संयोजनं पश्यन्तु – प्लग्स् संयोजयन् भवता त्रुटिः कृता स्यात् ।
  4. स्वस्य टैब्लेट् तथा टीवी सॉफ्टवेयर अपडेट् कुर्वन्तु।

यदि किमपि सहायकं न भवति, परन्तु भवान् वास्तवमेव टैब्लेट् टीवी-सङ्गणकेन सह संयोजयितुं इच्छति / आवश्यकः, तर्हि गृह-उपकरणानाम् शीघ्र-मरम्मतस्य विषये कार्यं कुर्वन्तं सार्वभौमिक-सेवाकेन्द्रं सम्पर्कं कुर्वन्तु । प्रायः सस्तेषु चीनीययन्त्रेषु, यथा डिग्मा-टैब्लेट् इत्यादिभिः सह संयोजनसमस्याः भवन्ति । अनेके उपयोक्तारः स्थिरसम्बन्धस्थापनस्य समस्यायाः सम्मुखीभवन्ति । यदि डिग्मा इत्यादीनि टैब्लेट् टीवी-सङ्गणकेन सह सम्बद्धानि भवितुम् अर्हन्ति चेदपि ते उच्चगुणवत्तायुक्तं विडियो-प्रसारणं दातुं समर्थाः न सन्ति । टैब्लेट् टीवी-सङ्गणकेन सह संयोजयितुं बहुसंख्याकाः उपायाः सन्ति, परन्तु विकल्पस्य चयनं मुख्यतया उपकरणानां तान्त्रिकविशेषतानां उपरि निर्भरं भवति । भवद्भिः स्वस्य आवश्यकताः लक्ष्याणि च अपि गृह्णीयुः, प्रायः प्रत्येकं उपयोक्ता द्वौ उपकरणौ समन्वययितुं समर्थः अस्ति ।

Rate article
Add a comment