तुल्यकालिकरूपेण दूरदर्शनस्य डिजिटलरूपेण सम्पूर्णं संक्रमणं जातम्, टीवी-उपयोक्तृणां कृते च नूतनं कार्यं प्रादुर्भूतम् – तस्य उच्चगुणवत्तायुक्तं स्वागतं स्थापयितुं विशेषज्ञानां साहाय्येन स्वयमेव च एतत् कर्तुं शक्यते ।
- डिजिटल टीवी इत्यस्य लाभाः
- अङ्कीयदूरदर्शनं संयोजयितुं भवद्भिः किं आवश्यकम् – आवश्यकं उपकरणम्
- एंटीना इत्यस्य चयनम्
- टीवी
- उपसर्गः
- केबल
- डिजिटलदूरदर्शनस्वागतं कथं स्थापयितव्यं तथा च चैनलान् डिजिटलेन सह कथं संयोजयितुं शक्यते
- DVB-T2 समर्थनयुक्ते टीवीमध्ये DVB-T2 इत्यस्य संयोजनम्: चरणबद्धनिर्देशाः
- एनालॉग् तथा डिजिटल टीवी मध्ये सेट्-टॉप् बॉक्स् इत्यस्य उपयोगेन डिजिटल टीवी संकेतं प्राप्तुं
- सङ्गणके अङ्कीयदूरदर्शनस्य स्वागतम्
- डिजिटलदूरदर्शनस्य संयोजने त्रुटयः समस्याः च
- पुरातन ग्राहक फर्मवेयर
- एंटीना समस्या
- टीवी-स्थानके क्लेशः
- प्रश्न उत्तराणि च
- कति डिजिटलचैनेल् उपलभ्यन्ते ?
- किमर्थं “no signal” इति सन्देशः पटले आविर्भूतः ?
- सर्वाणि वाहिनीनि किमर्थं न प्रदर्श्यन्ते ?
- केबल-डिजिटल-चैनेल्-इत्येतत् एकस्मिन् समये प्राप्तुं शक्नोमि वा?
- किमर्थं चैनलाः लम्बन्ते ?
डिजिटल टीवी इत्यस्य लाभाः
एनालॉग् टीवी इत्यस्य तुलने डिजिटलप्रौद्योगिक्याः लाभस्य दीर्घतरसूचिकायाः लाभः भवति, येन टीवी-उपयोक्तृ-अनुभवः बहुधा वर्धते । अङ्कीयदूरदर्शनस्य मुख्यलाभाः : १.
- ध्वनिस्य चित्रस्य च गुणवत्तायाः उन्नतिः;
- एकस्मिन् परिधिस्थानां चैनलानां संख्यायाः विस्तारः;
- दूरदर्शनकार्यक्रमानाम् अभिलेखनस्य, अभिलेखागारस्य निर्माणस्य च क्षमता;
- शक्तिशालिनः संप्रेषकाणां आवश्यकता नास्ति;
- प्रसारणभाषायाः उपशीर्षकाणां च चयनम्;
- बहुविधे रेडियो योजयितुं क्षमता;
- ईपीजी संकेतान् प्राप्तुं क्षमता।
अङ्कीयदूरदर्शनस्य अत्यल्पाः दोषाः सन्ति : १.
- वज्रपातस्य समये अन्येषु च प्रतिकूलवायुस्थितौ संकेतस्य प्रसारणं दुर्बलं भवितुम् अर्हति;
- संकेतस्य दुर्बलीकरणस्य सन्दर्भे (प्रायः एतत् एंटीना-चयनस्य उपरि निर्भरं भवति), चित्रस्य व्यक्तिगतखण्डाः अथवा समग्ररूपेण सम्पूर्णं चित्रं आंशिकरूपेण जमन्ति
अङ्कीयदूरदर्शनं संयोजयितुं भवद्भिः किं आवश्यकम् – आवश्यकं उपकरणम्
डिजिटलचैनलदर्शनार्थं भवद्भिः DVB-T2 समर्थकं टीवी क्रेतव्यं , अथवा नियमितयन्त्रस्य अतिरिक्तसाधनं क्रेतव्यम् । भवद्भ्यः उच्चगुणवत्तायुक्तं केबलं, डिजिटलदूरदर्शनग्राहकं , डेसिमीटर् -परिधिषु कार्यं कर्तुं समर्थं एंटीना च आवश्यकं भविष्यति । DVB-T2 डिजिटल दूरदर्शनस्य निःशुल्कस्थापनम्: https://youtu.be/g61v5Vrop9c
एंटीना इत्यस्य चयनम्
कोऽपि गृहस्य एंटीना अङ्कीयसंकेतं प्राप्तुं शक्नोति । उच्च-उच्चभवनानां निवासिनः कृते सर्वोत्तमः विकल्पः स्यात् यत् सम्पूर्णस्य गृहस्य कृते सामान्यं एंटीना (CETV) स्थापयितुं शक्यते । निजीक्षेत्रस्य निवासिनः कृते निम्नलिखितविकल्पाः सन्ति ।
- संकेतग्राह्यार्थं उपग्रहपात्रः एकः विश्वसनीयः विकल्पः अस्ति यः गोपुरस्य समीपता, भूभागः, मौसमस्य च स्थितिः यथापि भवतु, कार्यं करोति;
- आन्तरिकं एंटीना – एकं मानकं प्रतिरूपं, यदि दूरदर्शनगोपुरं परस्परं समीपे स्थितं भवति तर्हि उपयुक्तम्;
- मानकं बहिः एंटीना – यदि संकेतः अत्यधिकं प्रबलः नास्ति तर्हि टीवी-गोपुरं दूरं भवति अथवा भूभागः संकेतं प्राप्तुं कठिनं करोति;
- केबलटीवी – उपलब्धानां चैनलानां संकुलं विस्तारयति;
- IPTV – अन्तर्जालप्रवेशसहितं डिजिटलदूरदर्शनस्य सर्वेषां लाभानाम् एकत्रैव उपयोगः सम्भवं करोति ।
टीवी
केवलं एंटीना एव पर्याप्तं नास्ति – अङ्कीयसंकेतं प्राप्तुं शक्नुवन् भवन्तः टीवी-इत्यस्य आवश्यकतां अनुभवन्ति । विगत ३ वर्षेषु मुक्तानाम् आधुनिकसाधनानाम् स्वामिनः कृते अतिरिक्तसाधनक्रयणस्य आवश्यकता नास्ति । निर्मातृभिः सेट्-टॉप्-बॉक्स् / रिसीवरस्य उपयोगं विना डिजिटल-दूरदर्शनं संयोजयितुं क्षमता प्रदत्ता अस्ति, अतः आधुनिक-माडलाः एतादृशं संकेतं प्राप्तुं अन्तःनिर्मित-उपकरणैः सह आगच्छन्ति
नूतनं टीवीं क्रीणन्ते सति भवद्भिः सुनिश्चितं कर्तव्यं यत् भवता यत् मॉडलं चितं तत् डिजिटलमानकानां समर्थनं करोति इति । लक्षणेषु DVB-T2 इति द्रव्यं भवितुमर्हति ।
उपसर्गः
यदि भवान् एकं टीवीं उपयुङ्क्ते यत् DVB-T2 समर्थयति न, तर्हि भवान् अतिरिक्तरूपेण ग्राहकं क्रेतव्यः – एकं सेट्-टॉप्-बॉक्सं यत् टीवी-सङ्गणकेन सह सम्बद्धं भवति तथा च भवान् डिजिटल-संकेतं प्राप्तुं शक्नोति टीवी-उपकरणभण्डारस्य वर्गीकरणे सेट्-टॉप्-बॉक्साः सन्ति येषां कार्यक्षमता भिन्ना भवति:
- SMART set-top box – डिजिटलसंकेतान् अन्तर्जालस्य च प्राप्त्यर्थं टीवी-मध्ये एकः परिवर्तनः । कार्यक्षमतां विस्तारयति – टीवी सङ्गणकरूपेण अपि उपयोक्तुं शक्यते ।
- उपग्रहव्यञ्जनानां कृते सेट्-टॉप्-बॉक्स् – शक्तिशालिना प्रोसेसर, अतिरिक्त-निवेशैः सुसज्जिताः ।
- संकरग्राहकाः – उपग्रह-केबल-संकेतान् प्राप्तुं शक्नुवन्ति ।
- स्थलीयग्राहकाः – मानक-अन्तेना-सहितं कार्यं कुर्वन्ति ।
- अन्तर्निर्मितकार्डरीडरयुक्ताः सेट्-टॉप्-बॉक्स् – प्रदातृणां कृते क्रीतानाम् कार्डानां उपयोगाय ।
- CAM स्लॉट् इत्यनेन सह रिसीवरः . एतादृशं उपकरणं सुलभतया पुनः प्रोग्रामं कर्तुं शक्यते, अतः अप्रचलितं भविष्यति, संकेतं प्राप्तुं न शक्नोति इति भयस्य आवश्यकता नास्ति ।
- संयुक्तग्राहकाः . तेषु कार्ड् कैप्चर रीडर इत्यनेन सुसज्जितं भवति, CAM स्लॉट् अस्ति, FTA चैनल् प्राप्तुं च समर्थाः सन्ति । एतादृशाः यन्त्राणि मानकमल्टिप्लेक्स-सहितं, तथैव एन्क्रिप्टेड्-चैनेल्-सहितं कार्यं कर्तुं शक्नुवन्ति । सेटिंग्स् मेन्यू मध्ये कीलानां स्वचालितं अद्यतनीकरणं चालू कर्तुं वा दूरनियन्त्रणस्य उपयोगेन मैन्युअल् रूपेण प्रविष्टुं वा पर्याप्तम् ।
- सशर्तप्रवेशप्रणाल्या सुसज्जिताः ग्राहकाः . इदं हार्डवेयर-सॉफ्टवेयर-सङ्कुलं यस्य उपयोगः मानक-मल्टिप्लेक्स-मध्ये न उपलब्धानां एन्क्रिप्टेड्-चैनेल्-सङ्ख्यानां प्रवेशाय भवति ।
कन्सोल् इत्यस्य कार्यक्षमतायाः अतिरिक्तविशेषतानां च विषये ध्यानं दातुं योग्यम् अस्ति । उत्तमः विकल्पः SMART ग्राहकः इति मन्यते, यः सरलतमस्य टीवी-इत्यस्य अपि क्षमतां महत्त्वपूर्णतया विस्तारयिष्यति ।
डिजिटल रिसीवरं क्रीणन्ते सति भवद्भिः विक्रेतुः सह १४ दिवसेषु मालस्य प्रत्यागमनस्य वा आदानप्रदानस्य वा सम्भावनायाः जाँचः करणीयः । भण्डारे यन्त्रं परीक्षितं पूर्णतया कार्यरतं निष्पन्नं चेदपि एतत् आवश्यकम् । सम्भवति यत् यदा भवान् गृहे सेट्-टॉप्-बॉक्सं संयोजयति तदा सः एंटीनातः संकेतं पर्याप्तरूपेण न प्राप्स्यति – अस्मिन् सन्दर्भे, भवद्भिः अधिकं उपयुक्तं मॉडल् चयनं कर्तव्यं भविष्यति
केबल
टीवी-कृते सेट्-टॉप्-बॉक्स्-चयनकाले भवद्भिः किट्-मध्ये केबलस्य उपस्थितेः विषये ध्यानं दातव्यम् । केषुचित् सन्दर्भेषु, यदि भवान् समाविष्टं केबलं स्वस्य टीवी-सङ्गणकेन सह संयोजयितुं न शक्नोति तर्हि भवान् एडाप्टरं क्रेतुं शक्नोति ।
डिजिटलदूरदर्शनस्वागतं कथं स्थापयितव्यं तथा च चैनलान् डिजिटलेन सह कथं संयोजयितुं शक्यते
यदा सर्वाणि उपकरणानि क्रियन्ते तदा भवन्तः संस्थापनप्रक्रियाम् आरभुं शक्नुवन्ति । यदि भवान् निर्देशान् अनुसरति तर्हि भवान् स्वयमेव डिजिटलटीवी-स्वागतं संस्थाप्य स्थापयितुं शक्नोति । डिजिटल दूरदर्शनं कथं संयोजयितुं स्थलीयडिजिटलचैनलस्य स्थापनां च कथं करणीयम्: https://youtu.be/ScvZ6-GZ5Qk
DVB-T2 समर्थनयुक्ते टीवीमध्ये DVB-T2 इत्यस्य संयोजनम्: चरणबद्धनिर्देशाः
अन्तर्निर्मित-DVB-T2 समर्थनयुक्ते टीवी-मध्ये डिजिटल-टीवी-स्वागतं निम्नलिखितरूपेण स्थापयितुं शक्नुवन्ति ।
- टीवीं जालपुटात् विच्छेदं कुर्वन्तु।
- डिजिटलदूरदर्शनस्य संयोजनाय एकं निवेशं अन्विष्य तस्मिन् एंटीना संयोजयन्तु।
- टीवी चालू कृत्वा सेटिंग्स् विभागं अन्वेष्टुम्।
- टीवी सेटिंग् मोड् चिनोतु।
- यत् मेन्यू उद्घाट्यते तस्मिन् भवद्भिः DVB-T2 अथवा tuner mode अन्वेष्टुम्, एतानि पेटीः चेक् कृत्वा सेटिङ्ग्स् रक्षितुं आवश्यकम् ।
- देशं निर्दिशन्तु, अपि च चैनल् अन्वेषणविधिं चालू कुर्वन्तु ।
- सर्वाणि उपलब्धानि स्थलीय-डिजिटल-चैनलानि प्राप्तुं DTV इति चिनोतु ।
निम्नलिखित-अल्गोरिदम्-अनुसारं स्वयमेव समायोजनं अपि सम्भवति ।
- यन्त्रं एंटीना-जालपुटेन सह संयोजयन्तु ।
- TV नियन्त्रणपटले DVB setup बटनं अन्वेष्टुम्।
- सेटिङ्ग्स् मध्ये स्वचालितं संस्थापनं चिनोतु ।
- चैनल्-स्थापनं विन्यासं च प्रतीक्ष्यताम् ।
डिजिटलटीवी-स्वागतस्य स्वचालितस्थापनं १० निमेषपर्यन्तं भवति, तदनन्तरं भवान् सर्वाणि उपलब्धानि चैनलानि द्रष्टुं आरभुं शक्नोति ।
अङ्कीयचैनलस्य स्वागतस्थापनस्य एल्गोरिदम् टीवी-निर्मातृणां मॉडलस्य च आधारेण भिन्नं भवितुम् अर्हति । यदि वर्णितप्रौद्योगिक्याः उपयोगेन यन्त्रं विन्यस्तुं न शक्यते तर्हि तस्य निर्देशान् पठितव्यम् ।
सेट्-टॉप्-बॉक्सं विना डिजिटल-टीवी कथं संयोजयितुं शक्यते: https://youtu.be/eTme430os6g
एनालॉग् तथा डिजिटल टीवी मध्ये सेट्-टॉप् बॉक्स् इत्यस्य उपयोगेन डिजिटल टीवी संकेतं प्राप्तुं
यदि टीवी DVB-T2 समर्थयति न तर्हि प्रथमं ग्राहकं संयोजयितुं, ततः सेटअपं कुर्वन्तु । अस्मिन् सन्दर्भे पदे पदे निर्देशः एतादृशः दृश्यते ।
- मूलपैकेजिंग् तः ग्राहकं निष्कासयन्तु तथा च सुरक्षात्मकं पटलं अवश्यं निष्कासयन्तु येन यन्त्रं अतितप्तं न भवति।
- RCA अथवा HDMI केबलस्य उपयोगेन सेट्-टॉप्-बॉक्सं स्वस्य टीवी-सङ्गणकेन सह संयोजयन्तु ।
- एंटीना ग्राहकेन सह संयोजयन्तु।
- टीवी चालू कृत्वा सेटिंग्स् विभागं गच्छन्तु।
- देशं चिनुत।
- संकेतमानकं चयनं कुर्वन्तु: DVB-T (एनालॉग्) इत्यस्य स्थाने DVB-T2 (डिजिटल) ।
- यत् मेन्यू उद्घाट्यते तस्मिन् स्वचालितविन्यासः चित्वा प्रक्रियायाः समाप्तिम् प्रतीक्ष्यताम् ।
- सेटिंग्स् रक्षन्तु।
प्राचीनटीवीषु येषु केवलं एंटीना-निवेशः भवति, तेषां कृते RF-मॉड्यूलेटर्-युक्ताः ग्राहकाः उपयोक्तुं शक्यन्ते । एतादृशाः सेट्-टॉप्-बॉक्साः प्रत्यक्षतया एंटीना-निवेशेन सह सम्बद्धाः भवन्ति, यदा तु ते डेसिमीटर्-परिधिषु कार्यं कर्तुं समर्थाः भवन्ति ।
यदि भवान् सेटअप-काले DVB-T तथा DVB-T2 चिनोति तर्हि टीवी एकस्मिन् समये एनालॉग् स्थलीय-डिजिटल-चैनेल्-द्वयं प्राप्स्यति ।
रिसीवरस्य उपयोगेन डिजिटलटीवी संयोजयितुं निर्देशाः अस्मिन् विडियो मध्ये पश्यन्तु: https://www.youtube.com/watch?v=iZEDvnWyJgA
सङ्गणके अङ्कीयदूरदर्शनस्य स्वागतम्
पीसी अथवा लैपटॉप् इत्यत्र डिजिटलटीवी संयोजयितुं शक्यते, परन्तु एतदर्थं भवद्भिः अतिरिक्तसाधनं क्रेतव्यं – डिजिटल यूएसबी ट्यूनर् । संयोजनस्य सेटअपस्य च निर्देशाः : १.
- चयनितं डिजिटल ट्यूनरं USB इनपुट् मार्गेण संयोजयन्तु।
- नूतनं यन्त्र-आविष्कार-कार्यक्रमं प्रारभत ।
- ग्राहकस्य सम्यक् संचालनाय सॉफ्टवेयरं संस्थापयन्तु।
- चैनल्स् स्कैन् करणीयम् इति प्रतीक्ष्य प्रेक्षणं आरभत।
सङ्गणके द्रष्टुं डिजिटलचैनलस्य संयोजनं तदा एव कर्तव्यं यदा यन्त्रं USB-ग्राहकनिर्मातृणां तान्त्रिक-आवश्यकतानां पूर्तिं करोति ।
डिजिटलदूरदर्शनस्य संयोजने त्रुटयः समस्याः च
अङ्कीयप्रौद्योगिक्याः अधिकं जटिलं यन्त्रं भवति, अतः प्रथमवारं तत् संयोजयित्वा सर्वं कार्यं कर्तुं सर्वदा न शक्यते । डिजिटलटीवी-स्वागतं स्थापयन् भवन्तः कतिपयानि सामान्यानि त्रुटयः कर्तुं शक्नुवन्ति ।
पुरातन ग्राहक फर्मवेयर
ग्राहकः उपयुक्तं सॉफ्टवेयरं विना कार्यं कर्तुं न शक्नोति। यदि फर्मवेयरः पुरातनः अस्ति अथवा मूलतः अशुद्धरूपेण संस्थापितः अस्ति तर्हि निम्नलिखितसमस्याः भवितुम् अर्हन्ति ।
- अङ्कीयदूरदर्शनस्थापनदोषः;
- केचन मार्गाः कार्यं न कुर्वन्ति ;
- टीवी संकेतं सम्यक् न प्राप्नोति;
- चित्रगुणवत्ता दुर्बलम्।
ग्राहकं फ़्लैश कर्तुं यन्त्रं सेवाकेन्द्रं प्रति नेतुम् आवश्यकं नास्ति । यदि सेट्-टॉप्-बॉक्स्-सहितं सॉफ्टवेयर-युक्तं संस्थापन-डिस्कं समाविष्टम् आसीत् तर्हि भवद्भिः USB-केबल-माध्यमेन संयोजयित्वा फर्मवेयर-स्थापनं आरभणीयम् । यदि किट् मध्ये संस्थापनडिस्कः नास्ति तर्हि समस्यायाः समाधानमपि कर्तुं शक्यते । प्रौद्योगिक्या सह कार्यं कर्तुं मूलभूतकौशलं भवति चेत्, भवान् स्वतन्त्रतया एतस्य एल्गोरिदम् इत्यस्य उपयोगेन सॉफ्टवेयरं पुनः संस्थापयितुं शक्नोति ।
- उपसर्गं विमोचितस्य निर्मातुः आधिकारिकजालस्थलं अन्वेष्टुम्।
- सॉफ्टवेयर विभागे फ़्लैश कर्तव्यस्य रिसीवर मॉडल् इत्यस्य नाम अन्वेष्टुम् ।
- सॉफ्टवेयर सहितं संग्रहणं स्वसङ्गणके डाउनलोड् कृत्वा पृथक् पुटे अनपैक् कुर्वन्तु ।
- सामग्रीपुटं हटनीयं USB ड्राइव् प्रति प्रेषयन्तु।
- निर्मातुः जालपुटे चयनितस्य मॉडलस्य कृते सॉफ्टवेयर् संस्थापनार्थं पदे पदे निर्देशान् अन्वेष्टुम् ।
- माध्यमं सेट्-टॉप्-बॉक्स् मध्ये संयोजयित्वा संस्थापनं कुर्वन्तु ।
निर्मातारः फर्मवेयरस्य निःशुल्कं डाउनलोड् करणं प्रदास्यन्ति । यदि पञ्जीकरणं, भुक्तिः, एस.एम.एस.
एंटीना समस्या
यदि प्रथमसंयोजनात् एंटीना संकेतं न प्राप्नोति तर्हि भवद्भिः तत्क्षणमेव भण्डारं प्रति धावित्वा तस्य प्रतिस्थापनं याचयितुम् आवश्यकता नास्ति । निम्नलिखितबिन्दून् पश्यितुं योग्यम् अस्ति ।
- सम्यक् संयोजनम्;
- अन्तरक्रियाशील सीईटीवी मानचित्रे आवृत्तिः;
- केबलस्य सम्पर्कस्य च सेवाक्षमता।
यदि समस्याः न लभ्यन्ते तर्हि एंटीना-प्रकारस्य चयनं अधिकतया कृतम् । यदि एंटीना उच्चगुणवत्तायुक्तसंकेतस्वागत्यर्थं पर्याप्तशक्तिशाली नास्ति तर्हि प्रवर्धकस्य क्रयणं स्थापनं च सहायकं भवितुम् अर्हति . भवन्तः अधिकं उपयुक्तं प्रकारस्य ग्राहकयन्त्रम् अपि अवलोकयितुं शक्नुवन्ति ।
यदि समस्यायाः समाधानं स्वयमेव कर्तुं न शक्यते तर्हि विशेषज्ञेन सह सम्पर्कं कर्तव्यम् । सम्भवतः समस्या उपकरणे एव अस्ति, यत् केवलं वारण्टी-अन्तर्गतं प्रतिस्थापनं वा मरम्मतं वा करणीयम् ।
टीवी-स्थानके क्लेशः
८०% प्रकरणेषु अङ्कीयटीवी-स्वागतस्य समस्याः उपयोक्तुः उपकरणेषु त्रुटिः अथवा संस्थापनप्रक्रियायाः समये कृताः त्रुटयः वा भवन्ति परन्तु एतादृशाः परिस्थितयः सन्ति यदा सेटिंग्स् मध्ये भङ्गं दोषं वा अन्वेष्टुं कोऽपि अर्थः नास्ति । यतो हि सर्वेषु प्रदेशेषु अङ्कीयदूरदर्शनस्य पूर्णसंक्रमणं अद्यापि न जातम्, अतः प्रायः विफलताः प्रत्यक्षतया स्टेशने एव भवन्ति । निवारणमपि समये समये क्रियते, एतादृशेषु कालखण्डेषु डिजिटलचैनेल् अपि अनुपलब्धाः भवन्ति । यदि चित्रे समस्या अस्ति अथवा पैकेट् डिजिटल-चैनेल्-प्रवेशः अस्ति, परन्तु सर्वाणि उपकरणानि सेटिङ्ग्स् च क्रमेण सन्ति, तर्हि भवान् प्रदातुः हॉटलाइनं आह्वयितुं अर्हति । डिजिटलदूरदर्शनसंयोजनसेवाः प्रदातुं कम्पनयः नियोजितनिवारकरक्षणस्य वा अन्यविफलतायाः कारणानां विषये निरन्तरं सूचयन्ति,
प्रश्न उत्तराणि च
उपकरणस्थापनस्य, डिजिटलदूरदर्शनस्य स्थापनायाः च प्रक्रियायां विविधाः विषयाः उत्पद्यन्ते येषां उल्लेखः निर्देशेषु ग्राहकस्य ज्ञापनपत्रे वा न भवति
कति डिजिटलचैनेल् उपलभ्यन्ते ?
सर्वं संकुलस्य, संयोजनदेशस्य च उपरि निर्भरं भवति । रूसदेशे २ मल्टिप्लेक्साः उपलभ्यन्ते – २० मूलभूतचैनलाः । युक्रेनदेशे ३२ चैनल् अस्ति । यदि भवान् कस्यचित् प्रदातुः माध्यमेन सम्बद्धः भवति तर्हि संकुलचैनेल् उपलभ्यन्ते – ५० वा अधिकतः, परन्तु मासिकसदस्यताशुल्कं आवश्यकं भविष्यति ।
किमर्थं “no signal” इति सन्देशः पटले आविर्भूतः ?
यदि पूर्वं सर्वं कार्यं कृतवान् तर्हि कारणद्वयं भवितुम् अर्हति – केबलप्लग् भग्नः अथवा दूरदर्शनस्थानके अनुरक्षणकार्यस्य कारणेन दुष्टसंकेतः ।
सर्वाणि वाहिनीनि किमर्थं न प्रदर्श्यन्ते ?
स्थलीय-अङ्कीय-दूरदर्शनस्य मानक-सङ्कुलस्य मध्ये सीमितसङ्ख्यायाः चैनलाः सन्ति । यदि संयोजितमल्टिप्लेक्सस्य भागः यः चैनलः सः न प्रदर्श्यते तर्हि भवद्भिः संकेतस्तरस्य जाँचः करणीयः – एंटीनायाः समस्याः भवितुम् अर्हन्ति ।
केबल-डिजिटल-चैनेल्-इत्येतत् एकस्मिन् समये प्राप्तुं शक्नोमि वा?
आम्, सम्भवति, परन्तु एतदर्थं टीवी-संकेत-संयोजकस्य अतिरिक्त-उपयोगस्य आवश्यकता भविष्यति । एतादृशाः योजकाः प्रायः दूरदर्शनसाधनभण्डारेषु विक्रीयन्ते । https://youtu.be/0opTiq5EQWU
किमर्थं चैनलाः लम्बन्ते ?
यदि दृश्यप्रक्रियायाः समये पर्दायां चित्रं जमितुं वा पिक्सेलरूपेण विघटितुं वा आरभते तर्हि केवलमेकं कारणं भवति – एंटीना-दोषस्य अथवा दुर्गन्धस्य कारणेन संकेतस्य क्षयः यदि भवान् उपग्रहं क्रीणाति तर्हि मौसमस्य आधारेण न शक्यते ।डिजिटलदूरदर्शनस्वागतं संयोजयितुं स्थापयितुं च मूलभूतसूचनाः ज्ञात्वा एनालॉग् प्रौद्योगिकीभ्यः स्वतन्त्रतया तत्र संक्रमणं कर्तुं शक्नुवन्ति । यदि केनचित् कारणेन भवान् सॉफ्टवेयरं संस्थापयितुं वा चैनल्स् स्थापयितुं वा न शक्नोति तर्हि सेवाकेन्द्रेण सह सम्पर्कं कृत्वा डिजिटलदूरदर्शने परिवर्तनस्य कार्यं व्यावसायिकानां कृते न्यस्तं कर्तुं श्रेयस्करम्
Подключение самого приемника довольно простое, как, к примеру, старый DVD (если помните такие). Там два провода желтый и красный подключается к аналогичным гнездам в телевизоре и у приемника. Конечно, для всего этого дела нужна антента, чтоб все заработало и появился сигнал. У нас, когда подключали цифровое тоже была антена, но она плохо уже работала, толи сломанная была. Так что пришлось купить новую. В целом, подключить цифровое телевидение сможет даже ребенок, так как там по сути ничего сложного).
У меня при просмотре начали подвисать, картинка и звук, долго не мог понять почему. Оказалось, у меня слабая антенна. Для просмотра ТВ в высоком качестве коэффициент усиления должен быть минимум 40 дБ, а у меня была старенькая антенна на 15дБ. Купил новую, теперь доволен как слон))
😉
Большое спасибо,очень нужная ,интересная и полезная статья,а главное все элементарно сразу стало понятным ))А главное качество цифрового Тв невероятное)
Большое спасибо,в статье всё подробно описано.Благодаря ей сменил телевизор и антенну на принимающие цифровой сигнал.
Я долго мучалась с подключением цифрового ТВ, попалась эта статья и по ее описанию все получилось, правда не сразу. Пришлось как говорится попотеть))). Хотя в интернете много инструкций на эту тему, но почему то они все разные. Примерно похожие, но разные и очень заумный. Сначала идут бесполезные вводные на целую страницу. Зачем они нужны? тут же все популярно, как говорится тезисно, а значит понятно)! Правда пришлось другую антенну установить, но это мой брат сделал быстро. Главное не спешить и тогда все получится.
Согласна с вами, в этой статье все очень понятно показали и описали. Благодаря ей я сберегла свое время, деньги и нервы) Спасибо за полезную информацию!
Думала не работает приёмник и хотела вернуть в магазин 😀 но спасибо вашей подсказке которой я воспользовалась и сэкономила свое время и деньги 💡