LG TV कृते रिमोट् कण्ट्रोल् फ़ोने संस्थापनं कृत्वा तस्य उपयोगः

Пульт от телевизораКак подключить

स्मार्ट टीवी एलजी न केवलं मानकदूरनियन्त्रणात्, अपितु IOS, Android इत्यत्र चालितस्य स्मार्टफोनस्य उपयोगेन अपि नियन्त्रयितुं शक्यते । एतत् कर्तुं भवद्भिः आवश्यकानि अनुप्रयोगाः स्वयन्त्रेषु डाउनलोड् कृत्वा संस्थापनप्रक्रियायाः माध्यमेन गन्तव्यम् ।

भवतः दूरभाषात् LG TV नियन्त्रकाणां मूलभूतकार्यम्

स्वस्य दूरभाषं टीवी-सङ्गणकेन सह संयोजयित्वा बहवः सम्भावनाः उद्घाट्यन्ते, यथा, भवान् न केवलं टीवी-निरीक्षके विडियो द्रष्टुं शक्नोति, अपितु मोबाईल-उपकरणं वास्तविक-क्रीडा-कन्सोल्-रूपेण अपि परिणमयितुं शक्नोति
टीवी रिमोटसंयोजनस्य उपयोगः निम्नलिखितप्रयोजनानां कृते अपि भवति ।

  • स्मार्टफोने संगृहीतानाम् फोटोनां माध्यमेन प्लवन्तु;
  • टीवी-पर्दे विविधानि अनुप्रयोगाः, मोबाईल-क्रीडाः च प्रक्षेपणं कुर्वन्ति;
  • अन्तर्जालपृष्ठानि पूर्णतया उद्घाटयन्तु;
  • इलेक्ट्रॉनिकसाहित्यं पठन्तु;
  • रिमोट् कण्ट्रोल् इत्यस्य रूपेण गैजेट् इत्यस्य उपयोगं कुर्वन्तु ।

LG TVs इत्यनेन विडियो सामग्रीयाः उच्चगुणवत्तायुक्तं प्लेबैकं व्यवस्थितं भवति, अस्य कृते भवद्भिः वायरलेस् अथवा तारयुक्तजालस्य उपयोगेन द्वौ उपकरणौ समन्वययितुं आवश्यकम् ।

लाभाः हानिः च

अधिकांशः उपयोक्तारः दूरभाषे LG TV रिमोट् इत्यस्य सकारात्मकपक्षं लक्षयन्ति, परन्तु भवन्तः यत् डाउनलोड् कुर्वन्ति तस्मिन् प्रत्येकस्मिन् अनुप्रयोगे अपि दोषाः सन्ति । मुख्यलाभाः : १.

  • उपयोक्तृ-अनुकूलं अन्तरफलकं;
  • टीवी-इत्यस्य विभिन्नैः दूरभाष-माडलैः सह समन्वयः;
  • कार्यक्रमानां समये अद्यतनीकरणं;
  • निःशुल्कं डाउनलोड् तथा द्रुतसंयोजनं;
  • न्यूनतम अनुप्रयोग आकार।

दोषेषु एतत् प्रकाशितव्यं – बहु विज्ञापनम्, केषुचित् कार्यक्रमेषु मेनू विदेशीयभाषायां भवति, गैजेट् इत्यस्य बैटरी शीघ्रं निष्क्रान्तः भवति तथा च विडियो प्लेबैक् विलम्बः भवति।

LG TV कृते रिमोट् कण्ट्रोल् निःशुल्कं डाउनलोड् कुर्वन्तु

भवतः दूरभाषं भवतः LG TV कृते दूरनियन्त्रणं कर्तुं भवतः विशेषकार्यक्रमाः अन्वेष्टव्याः।

आधिकारिक एप्लिकेशन

एकः सामान्यः कार्यक्रमः यः Google Play जालपुटे प्राप्य दूरनियन्त्रणरूपेण भवतः दूरभाषे संस्थाप्यते। आधिकारिककार्यक्रमाः : १.

  • एलजी टीवी प्लस्। एप्लिकेशनेन भवन्तः LG TV कृते रिमोट् कण्ट्रोल् प्रतिस्थापयितुं शक्नुवन्ति, भवन्तः चैनल्स् स्विच् कर्तुं, चलच्चित्रं चयनं कर्तुं, बृहत् पटले फोटो द्रष्टुं च शक्नुवन्ति। एण्ड्रॉयड् कृते उपयुक्तम्। डाउनलोड् लिङ्क् – https://play.google.com/store/apps/details?id=com.lge.app1&hl=ko.
  • एप् स्टोर। डाउनलोड् करणस्य आवश्यकतां विना भवतः फ़ोनतः LG TV कृते ऑनलाइन रिमोट् कण्ट्रोल्। एप्लिकेशनं टीवी-सञ्चालनं पूर्णतया नियन्त्रयति, यत् केवलं iPhone, iPad च कृते उपलभ्यते । लिङ्कानि डाउनलोड् कुर्वन्तु – https://apps.apple.com/ru/app/lg-tv-plus/id838611484 अथवा https://apps.apple.com/ru/app/lgeemote-remote-lg-tv/id896842572।
  • एलजी टीवी रिमोट। रिमोट् कण्ट्रोल् इत्यत्र सर्वाणि बटन् समर्थयति, संगीतस्य, चलच्चित्रस्य, फोटो च फोल्डर्-पर्यन्तं प्रवेशं, अन्तर्निर्मितं मीडिया-प्लेयरं, एण्ड्रॉयड्-कार्यक्रमस्य नियन्त्रणं ध्वनि-आदेशस्य उपयोगेन कर्तुं शक्यते डाउनलोड् लिङ्क् – https://play.google.com/store/apps/details?id=roid.spikesroid.tv_remote_for_lg&hl=en.

टीवी-फोनः च एकस्मिन् संजाले सम्बद्धौ स्तः इति सुनिश्चितं कर्तुं महत्त्वपूर्णम्, वाई-फाई-माध्यमेन वायरलेस्-रूपेण वा LAN-केबलस्य उपयोगेन वा ।

सार्वभौमिक अनुप्रयोग

अत्र अनेके सार्वत्रिककार्यक्रमाः सन्ति ये भवतः दूरभाषं भवतः LG TV कृते दूरनियन्त्रणरूपेण अपि परिणमयिष्यन्ति। तेषु सन्ति- १.

  • android tv दूरस्थ। अनुप्रयोगे प्रारम्भिकानि नेविगेशन-तत्त्वानि D-Pad इति सन्ति, पृथक् स्वर-डायलिंग्-बटनम् अपि अस्ति, यत् मानक-दूरस्थे नास्ति । संयोजयितुं ब्लूटूथ् अथवा वाई-फाई आवश्यकम् अस्ति । डाउनलोड् लिङ्क् – https://android-tv-remote-control.ru.uptodown.com/android.
  • TV (Apple) दूरनियन्त्रणम्। मानकदूरस्थे ये बटन् सन्ति तानि एव बटन् प्रदाति, नेविगेशनस्य उपयोगेन मेनू आह्वयति । संयोजनाय अवरक्त पोर्ट् आवश्यकम् अस्ति । डाउनलोड लिङ्क – https://apps.apple.com/hi/app/जादू-दूरस्थ-टीवी-दूरस्थ-नियंत्रण/id972015388.
  • छिलका स्मार्ट रिमोट। कार्यक्रमः प्रदातारं निर्धारयति, डाकसङ्केतेन सह समन्वयं करोति, यत् पश्चात् वर्तमानटीवीकार्यक्रमं अन्वेष्टुं साहाय्यं करोति । संचारः इन्फ्रारेड् अथवा वाई-फाई मार्गेण प्रसारितः भवति । डाउनलोड् लिङ्क् – https://trashbox.ru/link/peel-remote-android.
  • निश्चितम् सार्वभौमिकं दूरस्थम्। एप् एप्पल् टीवी, एण्ड्रॉयड् टीवी, क्रोमकास्ट् च समर्थयति । फ़ोनतः कार्यक्रमान्, छायाचित्रं, संगीतं, भिडियो च प्रसारयति, सेट्-टॉप्-बॉक्स्, प्लेयर्, वातानुकूलकयोः कृते अपि उपयुक्ताः । संयोजयितुं वाई-फाई अथवा इन्फ्रारेड् आवश्यकम् अस्ति । डाउनलोड् लिङ्क् – https://play.google.com/store/apps/details?id=com.tekoia.sure.activities&hl=ru&gl=US.
  • AnyMote सार्वभौमिक दूरस्थः। नियन्त्रणानां विस्तृतसेटिंग्स्-पर्यन्तं प्रवेशं प्रदाति तथा च बटनस्य क्लिक्-द्वारा क्रियाः कुर्वन्तः साधनानां (मैक्रोस्) समुच्चयं निर्मातुं क्षमता च प्रदाति । डाउनलोड् लिङ्क् – https://trashbox.ru/link/anymote-smart-remote-android.
  • मि दूरस्थः । अस्य सरलं सेटअपं भवति तथा च सामान्यमेनूमध्ये रूसीभाषायाः समर्थनं करोति, कार्यक्रमस्य आकारः लघुः अस्ति, अतः प्राचीनस्मार्टफोनानां कृते उपयुक्तः अस्ति । डाउनलोड् लिङ्क् – https://play.google.com/store/apps/details?id=com.duokan.phone.remotecontroller&hl=ru&gl=US.
  • ज़ाजा दूरस्थः । कार्यक्रमे एण्ड्रॉयड् इत्यत्र LG TV इत्यस्य रिमोट् कण्ट्रोल् डाउनलोड् कर्तुं शक्यते । बहुमुखी मेनू वातानुकूलकं स्मार्टवैक्यूम क्लीनरं च नियन्त्रयितुं शक्नोति । IR संप्रेषकः आवश्यकः। डाउनलोड् लिङ्क् – https://trashbox.ru/link/zazaremote-android.

आधिकारिकस्थलानां माध्यमेन कार्यक्रमान् अवतरणं कर्तुं सल्लाहः, यत्र प्रत्येकं अनुप्रयोगं वायरसस्य जाँचं करोति, येन गैजेट्-सम्बद्धानां सम्भाव्यक्षतिः निवारिता भविष्यति । एषः शिलालेखः कार्यक्रमस्य नामपार्श्वे प्राप्यते, यत्र “checked by antivirus” इति वदिष्यति ।

कथं स्वस्य स्मार्टफोनं स्वस्य LG Smart TV कृते रिमोट् कण्ट्रोल् मध्ये परिणमयितुं शक्यते?

स्वस्य दूरभाषं टीवी-कृते दूरनियन्त्रणं करणं अतीव सरलम् अस्ति, तदर्थं भवन्तः विशेषकार्यक्रमानाम् आवश्यकतां अनुभविष्यन्ति येन भवन्तः LG Smart TV कृते अद्यतन-अनुप्रयोगाः डाउनलोड् कर्तुं शक्नुवन्ति, तथैव स्वस्य दूरभाषे पुरातनस्य LG TV-इत्यस्य दूरनियन्त्रणं संस्थापयितुं शक्नुवन्ति

WiFi Direct मार्गेण

एतत् अनुप्रयोगं भवन्तं वायरलेस् मार्गप्रवेशबिन्दून् उपयोक्तुं आवश्यकतां विना संगतसाधनैः सह संवादं कर्तुं शक्नोति । संयोगः यथा भवति ।

  1. एप्लिकेशनं स्वस्य दूरभाषे डाउनलोड् कृत्वा संस्थापनप्रक्रियायाः माध्यमेन गच्छन्तु, ततः कार्यक्रमं उद्घाट्य device search menu (Device Scan) मध्ये गच्छन्तु, विभागः अधः वामकोणे स्थितः अस्ति। जालपुटेन सह सम्बद्धानां उपकरणानां सूची उद्घाट्यते ।एप् स्वस्य दूरभाषे डाउनलोड् कुर्वन्तु
  2. इष्टं LG TV मॉडलं चित्वा क्रियायाः पुष्टिं कृत्वा स्वस्य दूरभाषं संयोजयन्तु।समीचीनं प्रतिरूपं चिनुत
  3. टीवी-पर्दे ६-अङ्कीयः सत्यापन-सङ्केतः दृश्यते, अस्य एन्क्रिप्शन-प्रवेशार्थं स्मार्टफोने च विण्डो उद्घाट्यते । सर्वाणि क्षेत्राणि पूरयित्वा उपयोक्तृसमझौतां स्वीकुर्वन्तु, ततः “OK” बटनं नुदन्तु । टीवी, दूरभाषः च युग्मरूपेण भवन्ति।संख्यासङ्केतः

आधुनिकफोनानां केषुचित् मॉडल्-मध्ये पूर्वमेव Wi-Fi Direct-कार्यं अन्तर्निर्मितं भवति, अतः प्रथमं भवद्भिः गैजेट्-क्षमतायाः परिचयः करणीयः । यदि विकल्पः अस्ति तर्हि भवद्भिः किमपि डाउनलोड् कर्तुं आवश्यकता नास्ति, केवलं संयोजयन्तु ।

यदि दूरभाषः टीवीं न पश्यति

टीवी-सङ्गणकेन सह दूरभाषं संयोजयति सति काश्चन समस्याः भवितुम् अर्हन्ति, प्रायः दूरभाषः टीवी-सङ्गणकं प्रति संकेतं न प्रेषयति । समस्यायाः समाधानार्थं भवतः आवश्यकता अस्ति : १.

  • यन्त्रद्वयं एकस्मिन् जालपुटे सम्बद्धौ इति सुनिश्चितं कुर्वन्तु;
  • कतिपयनिमेषान् यावत् जालपुटात् गैजेट् टीवी च विच्छेदं कुर्वन्तु, ततः पुनः संयोजयन्तु ।

यदि, कृतानां पदानां अनन्तरं, जालम् न प्रादुर्भूतं, तर्हि समस्या अन्यत्र अस्ति, तर्हि समस्यायाः समाधानार्थं विशेषज्ञैः सह सम्पर्कं कर्तव्यम् ।

कथं स्थापयित्वा उपयोगः करणीयः ?

संयोजितस्य अनन्तरं अनुप्रयोगाः टीवीं नियन्त्रयितुं विविधमार्गेषु प्रवेशं उद्घाटयिष्यन्ति, 3 उपलब्धाः मोडाः अपि उद्घाटिताः भविष्यन्ति:

  • अवरक्तद्वारा नियन्त्रणम्;
  • विस्तारितं मेनू;
  • विश्वकर्माणि ।

IR संप्रेषकं नियन्त्रयितुं भवतः दूरभाषे आवश्यकं मॉड्यूलस्य आवश्यकता भविष्यति, शेषं Wi-Fi संजालतः कार्यं करोति तथा च स्वयमेव TV इत्यनेन सह सम्बद्धं कर्तुं शक्नोति अर्थात् गैजेट् अन्विष्य स्क्रीन इत्यत्र प्रदर्शयितुं शक्नोति।

उपकरणानां समन्वयनकाले ये समस्याः उत्पद्यन्ते

उपकरणानां समन्वयनकाले मुख्यतया जालसञ्चालनं विविधाः समस्याः भवितुम् अर्हन्ति । समस्यायाः निवारणं बहु कठिनं न भविष्यति। बहुधा भवन्ति परिस्थितयः : १.

  • टीवी-मध्ये पासकोड् न दृश्यते । एतत् कर्तुं भवद्भिः उपकरणानि पुनः आरभ्य समन्वयनं पुनः कर्तव्यम् ।
  • पुरातनं टीवी अथवा दूरभाषसॉफ्टवेयरम्। सॉफ्टवेयरं अद्यतनीकर्तुं वा स्वयमेव कर्तुं वा सेवाकेन्द्रेण सह सम्पर्कं कर्तुं आवश्यकम्।
  • प्रणालीदोषः । यदि टीवी प्रायः हस्तक्षेपं जनयति तर्हि एतत् मुख्यकारणं भवति यत् तस्य संयोजनं असम्भवम् । एतत् कर्तुं यन्त्राणि पुनः आरभत, यदि संकेतः अद्यापि न आगच्छति तर्हि योग्यविशेषज्ञैः सह सम्पर्कः करणीयः ।
  • न जालम्। उभयत्र उपकरणं अन्तर्जालसङ्गणकेन सह सम्बद्धं भवितुमर्हति, सर्वाणि आधुनिक-एलजी-टीवी-इत्येतत् वायरलेस्-संयोजनेन सुसज्जितानि सन्ति । उपकरणं पुनः आरभ्य समस्यायाः समाधानं कर्तव्यम्। यदि समस्या वर्तते तर्हि केबलस्य उपयोगं कर्तुं शक्नुवन्ति ।

Google Play तथा App Store कार्यक्रमेषु अन्यविकासकानाम् अनुप्रयोगाः भवितुम् अर्हन्ति, येन संयोजनदोषाः भवितुम् अर्हन्ति, अतः भवद्भिः स्वामित्वयुक्तानां उपयोगितानां विषये ध्यानं दातव्यं येषां कम्पनीनाम – LG इति भवितुमर्हति।

सर्वेषां कार्यक्रमानां डाउनलोड् करणसमये भुक्तिः आवश्यकी नास्ति, अतः भवान् तेषु प्रत्येकं संस्थाप्य परीक्षितुं शक्नोति, ततः मेनू-सुविधायाः आधारेण, आवश्यकविकल्पानां उपलब्धतायाः च आधारेण, यत् भवान् सर्वोत्तमम् रोचते तत् चिन्वतु उपकरणानां संगततां निर्धारयितुं कार्यक्रमस्य सामान्यलक्षणैः अवश्यमेव परिचिताः भवन्तु ।

Rate article
Add a comment