मातापितृनियन्त्रणस्थापनं माध्यमानां नकारात्मकप्रभावात् बालकस्य रक्षणस्य एकः उपायः अस्ति । कार्यक्रमस्य प्रारम्भः संस्थापनं सुलभं भवति, विविधयन्त्रेषु (टीवी, सेट्-टॉप्-बॉक्स्, सङ्गणकम् इत्यादिषु) उपलभ्यते ।
- मम टीवी-मध्ये मातापितृनियन्त्रणानां आवश्यकता किमर्थम् ?
- मातापितृनियन्त्रणविशेषताः
- स्मार्ट-टीवी इत्यत्र मातापितृनियन्त्रणम्
- Xbox One Family Consoles इत्यत्र मातापितृनियन्त्रणानि
- TV-Box इत्यत्र मातापितृनियन्त्रणम्
- IPTV – उपकरणेषु कानि नियन्त्रणकार्यं भवति ?
- रूटरमध्ये नियन्त्रणम्
- टीवी मॉडलस्य आधारेण मातापितृनियन्त्रणं कथं सेट् कर्तव्यम्?
- LG Smart TVs इत्यत्र मातापितृनियन्त्रणस्य विशेषताः
- मातापितृनियन्त्रणस्य दृष्ट्या Samsung यत् प्रदाति
- फिलिप्स्
- मातापितृणां गुप्तशब्दं हैक् कर्तुं शक्यते वा ?
- यदि अहं मम टीवी-गुप्तशब्दं विस्मृतवान् तर्हि मया किं कर्तव्यम्?
- एलजी टीवी कृते
- सैमसंग टीवी कृते
- फिलिप्स् टीवी-इत्यस्य कृते
मम टीवी-मध्ये मातापितृनियन्त्रणानां आवश्यकता किमर्थम् ?
बालकानां दूरदर्शनदर्शनस्य नियन्त्रणस्य कार्यं तेषां मनोवैज्ञानिकशारीरिकशिक्षणे महत्त्वपूर्णां भूमिकां निर्वहति । मातापितृनियन्त्रणं बालकानां नैतिकविकासाय सुरक्षितां सूचनां प्रसारयन्तः यन्त्राणां उपयोगः ।एतस्य विशेषतायाः उपयोगस्य कारणानि : १.
- मातापितृणां इच्छा यत् विशिष्टं समयं निर्धारयन्तु यस्मिन् काले बालकः टीवी-प्रदर्शनानि द्रष्टुं वा यन्त्रस्य उपयोगं कर्तुं वा शक्नोति (सः स्वतन्त्रतया समयान्तरं वर्धयितुं न शक्नोति)
- बालकानां वयसः अनुचितं मार्गं यदृच्छया न गन्तुं रक्षितुं।
बालस्य पालनपोषणस्य उत्तरदायी मातापितृणां कृते नियन्त्रणकार्यम् अनिवार्यम् अस्ति ।
मातापितृनियन्त्रणविशेषताः
आधुनिकप्रौद्योगिकीभिः विश्वजालस्य प्रवेशेन नाबालिकानां उपकरणानां उपयोगस्य इतिहासस्य निरीक्षणं सम्भवं भवति, तथा च केचन प्रतिबन्धाः निर्धारयितुं शक्यन्ते । मातापितृनियन्त्रणकार्यस्य विभिन्नप्रकारस्य उपकरणेषु केचन भेदाः सन्ति ।
स्मार्ट-टीवी इत्यत्र मातापितृनियन्त्रणम्
अद्यतनविपणयः चलच्चित्रेषु, शोषु च ऑनलाइन-प्रवाहार्थं अन्तःनिर्मित-एप्स्-युक्तैः टीवी-भिः परिपूर्णाः सन्ति । बालकः आकस्मिकतया वयसः अनुरूपं चलच्चित्रं दृष्ट्वा ठोकरं खादति। स्मार्टटीवीनिर्मातृभिः पिनकोड् सेट् कर्तुं क्षमता प्रदत्ता अस्ति:
- ऑनलाइनजालस्य (सिनेमागृहाणि, यूट्यूबः, संजालक्रीडाः, ब्राउजर्, सामाजिकजालम्) कस्यापि अनुप्रयोगस्य कृते;
- प्रति विशिष्टं टीवी-प्रदर्शनं/चलच्चित्रं वा सामग्रीवर्गं/संपूर्णचैनलम्।
https://youtu.be/VNXOfOLCu9w
Xbox One Family Consoles इत्यत्र मातापितृनियन्त्रणानि
न केवलं क्रीडायाः कृते, अपितु अन्तर्जालस्य व्यापकप्रयोगाय अपि उपयुज्यमानाः कन्सोल्-इत्येतत् बालकानां क्रियाणां निरीक्षणार्थं स्वकीया प्रणाली अस्ति कार्यं सहायकं भवति : १.
- बालस्य क्रीडायां व्यतीतस्य समयं सीमितं कुर्वन्तु येन मनोरञ्जनं व्यसनं न परिणमति;
- ऑनलाइन-भण्डारेषु क्रयणं नियन्त्रयितुं (बालानां मालक्रयणं प्रतिषिद्धं च);
- नाबालिगानाम् अनुचितसामग्री (जालस्थलानि, अनुप्रयोगाः, वयस्कक्रीडा इत्यादयः) द्रष्टुं उपयोगात् च रक्षन्तु।
भवान् गोपनीयताविधिम् अपि सेट् कर्तुं शक्नोति, यत् भवान्:
- बालकः कस्मिन् बहुक्रीडकक्रीडासु भागं गृह्णाति इति नियन्त्रणम्;
- मातापितृणां मतेन स्वीकार्यं मन्यते इति व्यक्तिगतसूचनायाः परिमाणं प्रदर्शयितुं अनुमतिं ददाति;
- view केन सह नाबालिगः संवादं करोति, ऑनलाइन-क्रीडासु क्रीडति च (यदि आवश्यकं भवति तर्हि भवान् बालस्य अवांछितग्राहकेन सह सम्पर्कं अवरुद्धुं शक्नोति)।
एतादृशे यन्त्रे मातापितृनियन्त्रणं निर्मातृणा प्रदत्तं भवति । परिवारसमूहस्य निर्माणानन्तरं सेटिंग्स्-प्रवेशः प्राप्यते ।
https://youtu.be/cDbWy8HIzB8
TV-Box इत्यत्र मातापितृनियन्त्रणम्
सरल-टीवी-स्वामिनः कृते, यत्र विविधानि आधुनिक-अन्तर्निर्मित-कार्यं (मातृपितृनियन्त्रणं च) नास्ति, तत्र बहुमाध्यम-सेट्-टॉप्-बॉक्स्-आविष्कृताः ये टीवी-क्षमतां विस्तारयन्ति ते TV-Box इति उच्यन्ते। उपकरणस्य विशिष्टता अस्मिन् तथ्ये अस्ति यत् नियमितटीवी-मध्ये अन्तर्जाल-प्रवेशः दृश्यते । “मातापितृसेटिंग्स्” इति विभागे टीवी-प्रदर्शनानि, विडियो-जालस्थलानि च द्रष्टुं नियन्त्रणं सेट् कर्तुं शक्नुवन्ति ।टीवीक्षमतानां उपयोगः कतिपयसामग्रीणां प्रवेशाय गुप्तशब्दं स्थापयित्वा नियमितः भवति ।
IPTV – उपकरणेषु कानि नियन्त्रणकार्यं भवति ?
सेवा शुल्कयोजनायाः अन्तः निम्नलिखितप्रदातृभिः निःशुल्कं प्रदत्ता भवति।
- एमटीएस;
- रोस्टेलेकॉम ;
- मधुमक्खीरेखा ;
- त्रिरङ्गः;
- डोम.रु इत्यादयः ।
मातापितृनियन्त्रणकार्यं तत्सम्बद्धस्य अन्तर्जालटीवीप्रदातुः सेट्-टॉप्-बॉक्सस्य सेटिङ्ग्स् मध्ये संयोजनाय उपलभ्यते । गुप्तशब्दं सेट् कृत्वा प्रभावी भवति ।
अन्तर्जालसञ्चालकः एमटीएस इत्येतत् अधिकं गतः । +18 चैनल्स् (उदाहरणार्थं, Shalun TV) वादयितुं भवद्भिः व्यक्तिगतं कोडं प्रविष्टव्यम् । तथा च Rostelecom इत्यत्र मातापितृनियन्त्रणविभागे भवान् स्वयमेव कस्यापि चैनलस्य गुप्तशब्दान् सेट् कर्तुं शक्नोति । बेलारूस्-देशस्य प्रमुखप्रदातृषु अन्यतमः बेल्टेलेकॉम् इति ज़ाला-टीवी-प्रसारणं करोति, तस्य सर्वेषां प्रौढ-चैनलानां कृते एकः पिन-सङ्केतः अस्ति । पूर्वनिर्धारितरूपेण, एतत् नियन्त्रणपटले १ सङ्ख्यायुक्तं बटनं नुदति ।
रूटरमध्ये नियन्त्रणम्
रूटर् मध्ये मातापितरः अनुचितसामग्रीषु प्रतिबन्धितं प्रवेशं सेट् कर्तुं शक्नुवन्ति । प्रक्रियायाः लाभः यथा भवति ।
- विशेषकार्यक्रमस्य क्रयणस्य आवश्यकता नास्ति (रूटर्-इत्येतत् अवरोधनार्थं फर्मवेयर-युक्तं भवति);
- नियन्त्रणक्रिया सर्वेषु डिजिटलयन्त्रेषु प्रवर्तते ये एतत् Wi-Fi संयोजनं उपयुञ्जते;
- बालकः प्रतिबन्धं उत्थापयितुं न शक्नोति;
- अद्यतनतरेषु मॉडल्-मध्ये, भवान् मातापितृनियन्त्रणानि कदा चालू भवन्ति इति सेट् कर्तुं शक्नोति अथवा अन्यशर्ताः सेट् कर्तुं शक्नोति येषु यन्त्रं अन्तर्जाल-प्रवेशात् प्रतिबन्धितं भवति ।
केवलं दुष्परिणामः अस्ति यत् आगच्छन्तं यातायातस्य फ़िल्टरिंग् स्थापनं औसतप्रयोक्तुः कृते कठिनम् अस्ति ।
टीवी मॉडलस्य आधारेण मातापितृनियन्त्रणं कथं सेट् कर्तव्यम्?
मातापितृनियन्त्रणयुक्तस्य प्रत्येकस्य टीवी-मध्ये सामग्री-प्रवेशस्य स्थापनार्थं भिन्ना प्रक्रिया भवति । लोकप्रियब्राण्ड्-टीवी-मध्ये मातापितृनियन्त्रणानि कथं स्थापितानि इति समीपतः अवलोकयामः ।
LG Smart TVs इत्यत्र मातापितृनियन्त्रणस्य विशेषताः
निम्नलिखितनियन्त्रणविकल्पाः उपलभ्यन्ते ।
- “आयुः ताला” . टीवी-सञ्चालकाः कार्यक्रमान् आयुवर्गेषु विभजन्ति । यदि प्रतिबन्धः निर्धारितः भवति, उदाहरणार्थं 18+, तर्हि अस्य युगस्य कृते ये टीवी-प्रदर्शनानि सन्ति, ते गुप्तशब्दं प्रविष्ट्वा एव द्रष्टुं शक्यन्ते ।
- “चैनल अवरोधनम्” . अवांछितसामग्रीयुक्तानि चैनलानि द्रष्टुं पूर्णप्रतिबन्धः (चित्रं ध्वनिं च नास्ति)।
- “एप्प ताला” . स्मार्ट टीवी इत्यस्य उपयोगं कुर्वन् वेबसाइट्, सामाजिकजालम्, ऑनलाइन कैसिनो इत्यादीनां भ्रमणं प्रतिबन्धः। गुप्तशब्दं प्रविष्ट्वा प्रवेशः सम्भवः भवति ।
अत्र LG TVs इत्यत्र गुप्तशब्दं सेट् कर्तुं निर्देशाः सन्ति ।
- मुख्यमेनूमध्ये प्रवेशार्थं रिमोट् कण्ट्रोल् इत्यत्र house बटनं नुदन्तु ।
- भिन्न-भिन्न-माडल-मध्ये मेनू-अन्तरफलकं किञ्चित् भिन्नं भवति, परन्तु कार्यक्षमता कस्यापि उपयोक्तुः कृते स्पष्टा भवति । भवद्भिः gear चिह्नं नुत्वा सेटिङ्ग्स् प्रविष्टव्यम् । ततः “Security” इति चिनोतु ।
- सेटिङ्ग्स् अवरोधनार्थं विण्डो उद्घाट्यते । सुरक्षाशर्ताः सेट् कुर्वन्तु। इष्टं कार्यं स्टैण्डबाई (“On”) इति सेट् कुर्वन्तु ।
- कारखानागुप्तशब्दं (पूर्वनिर्धारितं 0000 अथवा 1234) स्वस्य गुप्तशब्देन प्रतिस्थापयन्तु ।
तथा च कथं रीसेट् करणीयम्: https://youtu.be/s0X-yyfG6ZQ
मातापितृनियन्त्रणस्य दृष्ट्या Samsung यत् प्रदाति
Samsung TVs इत्यत्र मातापितृनियन्त्रणानि स्थापयितुं चरणबद्धनिर्देशाः:
- रिमोट् कण्ट्रोल् इत्यत्र मेनू बटन् नुदन्तु । “Numeric Menu” इति द्रव्यं चिन्वन्तु, ततः “Enter” नुदन्तु ।
- “Install” इति चित्वा ततः “Enter” नुदन्तु ।
- “जन्म ददातु” इति द्रव्यं अन्वेष्टुम्। lock”, तथा च “Enter” कीलेन चयनस्य पुष्टिं कुर्वन्तु ।
- अग्रिमे विण्डो मध्ये वैधं पिन-सङ्केतं (स्वकीयं, यदि सेट् अस्ति, अथवा कारखानस्य – 0000) प्रविष्टं कुर्वन्तु । “Enter” बटन् इत्यनेन क्रियायाः पुष्टिः कुर्वन्तु ।
- आयुःसीमा निर्धारयितुं उपरि अधः वा कीलानां उपयोगं कुर्वन्तु, ततः “Enter” नुदन्तु ।
Samsung TVs इत्यत्र भवन्तः गुप्तशब्दं नूतनरूपेण परिवर्तयितुं शक्नुवन्ति यथा:
- मुख्यमेनू, ततः “Digital Menu” ततः “Installation” गच्छन्तु ।
- “Change PIN” इति चित्वा “Enter” नुदन्तु ।
- वर्तमानगुप्तशब्दं प्रविशतु, “नवीनपिन् प्रविशतु” इति सन्देशस्य अनन्तरं अन्यः ४-अङ्कीयसङ्केतः आगच्छतु । नूतनगुप्तशब्दस्य पुष्ट्यर्थं पुनः प्रविशतु । कोड सफलतया परिवर्तितः इति सूचनायाः अनन्तरं “OK” “Exit” च नुदन्तु ।
फिलिप्स्
Philips TVs इत्यत्र मातापितृनियन्त्रणानि स्थापयितुं:
- रिमोट् कण्ट्रोल् इत्यत्र “Menu” (Home) इति बटनं नुदन्तु ।
- सेटिंग्स् मोड् प्रति स्विच् कुर्वन्तु ।
- दूरनियन्त्रणकुंजीनां उपयोगेन “Child Lock” इति मदं गच्छन्तु, ततः “View Restriction” इति प्रविशन्तु, यत्र भवान् अवांछित-अनुप्रयोगानाम् अभिगमनं अवरुद्धुं शक्नोति ।
App lock इत्यनेन Google Pay store इत्यत्र क्रयणं नियन्त्रयितुं शक्यते । एतत् कर्तुं आयुःसीमा निर्धारिता भवति, तदनुरूपाः अनुप्रयोगवर्गाः सक्रियताम् अङ्गीकुर्वन्ति ।
पूर्वनिर्धारितं गुप्तशब्दं 8888. सेटिङ्ग्स् मध्ये भवन्तः सर्वदा नूतनं परिवर्तयितुं शक्नुवन्ति ।
मातापितृणां गुप्तशब्दं हैक् कर्तुं शक्यते वा ?
अनुमानतः बालकः दुर्घटनाद्वारा मातापितृनियन्त्रणानि निष्क्रियं कर्तुं शक्नोति । उद्देश्यपूर्णं अनलॉकिंग् बालकानां कृते जटिला प्रक्रिया अस्ति। परन्तु रिमोट् कण्ट्रोल् इत्यत्र केषां सङ्ख्यानां डायलं कर्तव्यमिति सूचना अन्तर्जालस्य मध्ये सुलभतया प्राप्यते । अतः समये समये गुप्तशब्दं नूतनं प्रति परिवर्तयितुं श्रेयस्करम् ।
यदि अहं मम टीवी-गुप्तशब्दं विस्मृतवान् तर्हि मया किं कर्तव्यम्?
एलजी टीवी कृते
यदि भवान् पूर्वं निर्धारितं गुप्तशब्दं विस्मृतवान् तर्हि पुनः सेट् कर्तुं शक्नोति:
- सुरक्षाविधाने प्रवेशार्थं उपरिष्टाद् पदानि अनुसृत्य कार्यं कुर्वन्तु । भवद्भिः “Reset / Change PIN-code” इति गन्तुं आवश्यकता नास्ति । अत्रैव रिमोट् कण्ट्रोल् इत्यत्र चैनल् स्विचिंग् कील्स् इत्यनेन सह २ वारं उपरि, ततः १ वारं अधः पुनः १ वारं उपरि नुदन्तु ।
- पटलः अद्यतनं करिष्यति। “Enter Master PIN” इति सन्देशः दृश्यते । 0313 इति सङ्ख्याः डायल कृत्वा OK नुदन्तु ।
- इदानीं भवन्तः आरम्भे वर्णितानि पदानि पुनः पुनः कृत्वा नूतनं गुप्तशब्दं सेट् कर्तुं शक्नुवन्ति ।
सैमसंग टीवी कृते
यदि भवान् स्वगुप्तशब्दं विस्मृतवान् तर्हि भवान् तत् कारखानापूर्वनिर्धारितरूपेण पुनः सेट् कर्तुं शक्नोति । एतत् कर्तुं क्रमेण निम्नलिखितबटनसंयोजनं नुदन्तु ।
फिलिप्स् टीवी-इत्यस्य कृते
यदि भवान् स्वस्य गुप्तशब्दं विस्मरति तर्हि पूर्वं सेट् कृतानि सर्वाणि सेटिङ्ग्स् पुनः सेट् कर्तुं भवान् स्वस्य टीवी रीसेट् कर्तुं शक्नोति । एतत् कर्तुं मेनू मध्ये गच्छन्तु, ततः “Settings” – “General settings” – “Reinstall TV” – मध्ये गच्छन्तु ।
Rostelecom इत्यस्य set-top box इत्यस्य उपयोगं कुर्वन् प्रायः “Incorrect PIN code” इति शिलालेखस्य विण्डो इत्यस्य स्वरूपे समस्या भवति । एतत् हार्डवेयर प्रोग्राम् इत्यस्मिन् एकः त्रुटिः अस्ति । सेट्-टॉप्-बॉक्सं मुख्य-वाहनात् विच्छिद्य २-३ निमेषेभ्यः अनन्तरं पुनः सॉकेट्-मध्ये प्लग् कुर्वन्तु । कन्सोल् पुनः आरभ्यते समस्या च अन्तर्धानं भविष्यति ।
दूरदर्शनसाधननिर्मातारः सामग्रीप्रदातारः च बालस्य नैतिकविकासस्य पालनं अपि कुर्वन्ति । मातापितृभ्यः केवलं मातापितृनियन्त्रणानि स्थापयितुं पिनः स्मर्तुं च आवश्यकम्।
Контроль просмотра телевидения детьми является очень важным аспектом в нашем времени. Как родитель я уже попал в ситуациях когда ребёнок наткнулся на какие-то рекламы или фильмы с неадекватном контентом. Хорошо, что есть люди которые думают о таких проблемах и предлагают их решения. Опция контроля контента, список каналов, времени просмотра является очень удобной и гарантирует психологическую и эмоцанальную безопасность наших детей. Это статья является очень информативной, я поделился ею с друзьями. Берегите ваших детей!
Хорошо, что так подробно и, главное, доступно осветили очень важный вопрос- родительский контроль на основных устройствах. Ведь от гаджетов сейчас никуда не деться. Они – неотъемлемая часть нашей жизни. А дети очень любознательны, и частенько могут увидеть то, что им пора рановато знать. Тем более, если телевизор подключен к интернету, совершить покупку ребенок может буквально за пару кликов. Даже не знала, что в моем телевизоре так легко можно настроить функцию родительского контроля! Спасибо за статью)
Eu esqueci a senha no parental Control do aplicativo smartipv pro,