स्मार्ट टीवी-
प्रौद्योगिक्याः कारणात् भवन्तः स्वस्य टीवी-माध्यमेन अन्तर्जालस्य उपयोगं कर्तुं शक्नुवन्ति । तस्य धन्यवादेन जालपुटात्, ऑनलाइन-क्रीडा-आदि-सामग्रीभ्यः किमपि चलच्चित्रं द्रष्टुं उपलब्धं भवति । एम्बेडेड् प्रौद्योगिक्याः सह डिजिटलप्रौद्योगिक्याः नूतनाः मॉडल् पूर्वमेव विमोचिताः सन्ति तथापि प्राचीनटीवी मॉडल्-उपयोक्तृभ्यः अपि नवीनविकासस्य प्रवेशस्य अवसरः अस्ति
- साधारणात् टीवीतः “स्मार्ट” Smart TV कथं निर्मातव्यम्
- वयं Android set-top box इत्यस्य आधारेण Smart TV निर्मामः
- एण्ड्रॉयड् स्मार्टफोने आधारितं स्मार्टटीवी
- सरलटीवीतः Smart TV निर्मातुं iPad अथवा iPhone
- गेम कन्सोल् इत्यस्य उपयोगेन टीवी इत्यत्र Smart TV कथं करणीयम्
- स्मार्ट टीवी-संयोजनाय नील-किरण-प्लेयरः
- वयं मीडियाप्लेयरद्वारा सरलटीवीमध्ये Smart TV निर्मामः
- नियमितटीवीमध्ये कोऽपि Smart TV संयोजनविधिः चयनीयः
साधारणात् टीवीतः “स्मार्ट” Smart TV कथं निर्मातव्यम्
अत्यन्तं साधारणात् टीवीतः “टीवी स्मार्ट” कर्तुं शक्नुवन्ति । एतत् कर्तुं भवद्भिः नूतनानां उपकरणानां क्रयणं, एंटीनास्थापनं, सेवाप्रदातृभिः अनावश्यकटीवीचैनलस्थापनं च कर्तुं बहु धनं व्ययस्य आवश्यकता नास्ति। अधिकांशेषु आधुनिकपरिवारेषु उपलब्धानां सरलयन्त्राणां धन्यवादेन भवान् स्वयमेव एतां प्रक्रियां कर्तुं शक्नोति । सरलटीवीतः स्मार्ट स्मार्टटीवी निर्मातुं सहायता भविष्यति:
- गेम कन्सोल्;
- नील-किरण-क्रीडकः;
- मीडिया प्लेयर;
- स्मार्टफोन् तथा टैब्लेट्।
अधोलिखितानां प्रत्येकस्य विकल्पस्य पक्षपाताः सन्ति । उपलब्धसंसाधनानाम् अत्यन्तं आरामदायकं उपयोगाय वयं सर्वाणि आवश्यकानि सूचनानि प्रदास्यामः।
वयं Android set-top box इत्यस्य आधारेण Smart TV निर्मामः
एण्ड्रॉयड् सेट्-टॉप्-बॉक्स्-इत्येतत् किफायतीमूल्ये अधिकतमं कार्यक्षमतां प्रदाति । एते यन्त्राणि स्वस्य अद्वितीयक्षमताभिः प्रभावितं कर्तुं शक्नुवन्ति । एतादृशानां आसक्तिनां कृते द्वौ विकल्पौ स्तः- १.
- एण्ड्रॉयड् फर्मवेयर इत्यनेन सह पूर्णरूपेण सेट्-टॉप् बॉक्स् . एतादृशस्य उपसाधनस्य निर्मातारः, मॉडल् च बहु सन्ति । भवन्तः तान् कस्मिन् अपि विद्युत् आपूर्तिभण्डारे अन्वेष्टुं क्रेतुं च शक्नुवन्ति। यन्त्रं स्थिरसंकेतं गुणवत्तां च गारण्टीं ददाति, किफायती मूल्ये अधिकतमं कार्यक्षमतां, संयोजनाय संचालनाय च सर्वे आवश्यकाः तत्त्वानि सन्ति।
- एकः संकुचितः उपसर्गः, लोकप्रियतया “सीटी” इति उच्यते । इदं अधिकं संकुचितं भवति, फ्लैशकार्ड इव दृश्यते च । टीवी इत्यस्य सम्पूर्णे तिर्यक् मध्ये सामान्यं एण्ड्रॉयड्-सॉफ्टवेयरं प्रदाति। कार्यं कर्तुं भवतः मूषकस्य अथवा कीबोर्डस्य आवश्यकता भवति, यत् प्रायः किट् मध्ये समाविष्टम् अस्ति ।
एण्ड्रॉयड् स्मार्टफोने आधारितं स्मार्टटीवी
भवतः टीवी-मध्ये स्मार्ट-टीवी-प्रौद्योगिक्याः उपयोगस्य सर्वाधिकं किफायती, न्यूनतम-महत्त्वपूर्णः च उपायः अस्ति यत् भवतः एण्ड्रॉयड् स्मार्टफोनेन सह संयोजयितुं शक्यते । अस्मिन् सन्दर्भे चलयन्त्रं सेट्-टॉप्-बॉक्सरूपेण कार्यं न करिष्यति तथापि कार्यक्षेत्रविस्तारेण सह अनेकाः हेरफेराणि प्रदातुं समर्थम् अस्ति सम्बद्धतायाः अनेकाः उपायाः सन्ति- १.
- सुलभतमः संयोजनविधिः Miracast standard , यत् सर्वैः चलयन्त्रैः समर्थितं नास्ति । यदि एतादृशं कार्यं उपलब्धं भवति तर्हि एतेन अतिरिक्तयन्त्राणि ताराः च विना टीवी-सहितं चलयन्त्रस्य संयोजनं भवति । अस्याः पद्धतेः एकः दोषः अस्ति यत् स्मार्टफोनस्य बाधा भवति चेत् बृहत्पटले प्रसारणं स्थगितम् भविष्यति ।
- Wi-fi मार्गेण संयोजनम् , यदि टीवी विशेषमॉड्यूलेन सुसज्जितः अस्ति।
- समुचितसंयोजकस्य माध्यमेन USB केबलं द्वयोः उपकरणयोः मध्ये संवादं करिष्यति ।
- HDMI Adapter – रिसीवरस्य HDMI संयोजकं मोबाईलयन्त्रस्य USB केबलेन सह संयोजयति । रिमोट् कण्ट्रोल् इत्यस्मिन् “Input” बटन् इत्यस्य उपयोगेन सिग्नल् स्रोतः स्विच् कर्तुं आवश्यकम् अस्ति ।
- VGA video interface – फ़ोन, टैब्लेट् अपि च सङ्गणकस्य LCD मॉनिटर् अपि संयोजयति । शब्दस्य प्रवर्धनार्थं अतिरिक्तवक्तृणां उपयोगः आवश्यकः यतः केवलं बिम्बः एव प्रसारितः भवति ।
https://youtu.be/GcMS5MTfwbY
उपयुक्तपद्धतेः चयनं यन्त्राणां कार्यात्मकविशेषतानां आधारेण भवति । सहायकसामग्रीक्रयणपूर्वं सुनिश्चितं कुर्वन्तु यत् संयोजकाः उपलभ्यन्ते, यन्त्राणि च परस्परं संवादं कर्तुं सज्जाः सन्ति ।
सरलटीवीतः Smart TV निर्मातुं iPad अथवा iPhone
एप्पल् ब्राण्ड्-कृतेषु मोबाईल-यन्त्रेषु अपि एतादृशाः विशेषताः सन्ति ये भवतः टीवी-इत्येतत् उच्च-प्रौद्योगिकी-माध्यमे परिणतुं शक्नुवन्ति यत्र चलचित्रं द्रष्टुं, क्रीडां कर्तुं, सङ्गीतं श्रोतुं च क्षमता भवति टीवी-पर्दे चित्रस्य स्थानान्तरणस्य पद्धतयः पूर्वपरिच्छेदे वर्णितानां पद्धतीनां सदृशाः सन्ति । कृपया ज्ञातव्यं यत् सॉफ्टवेयर निर्मातृणा सीमितम् अस्ति । भवद्भिः एप्पल् स्टोरतः एप्स् क्रेतव्याः ये भवतः अनुभवं वर्धयन्ति। यथा, “Samsung Smart” इत्यस्य अन्वेषणेन चित्रस्थापनस्य दूरनियन्त्रणस्य च एप्स-परिधिः आनयिष्यति । एप्पल्-यन्त्रैः सह टीवी-समायोजनाय एषा पूर्वापेक्षा अस्ति । चित्रगुणवत्ता किञ्चित् न्यूनं भविष्यति – एतत् अन्यत् न्यूनीकरणम् अस्ति ।
गेम कन्सोल् इत्यस्य उपयोगेन टीवी इत्यत्र Smart TV कथं करणीयम्
क्रीडा-कन्सोल् न केवलं तस्य अभिप्रेत-प्रयोजनाय, अपितु गृह-रङ्गमण्डपाय वा भवतः प्रियसङ्गीतं श्रोतुं वा उपयोक्तुं शक्यते । अद्यत्वे स्मार्ट-टीवी-प्रभावं निर्मातुं शक्नुवन्ति अनेके गेम-कन्सोल् (नवीनतमाः पूर्वपीढीयाः च) सन्ति ।
- Xbox इत्यस्य कृते प्रणाल्यां पञ्जीकरणं, वर्धितसंभावनायुक्तानां खातानां भुक्तिः, आँकडाधारस्य अद्यतनीकरणं च आवश्यकम् अस्ति । यन्त्रस्य स्मृतौ सूचनां प्रतिलिखितुं क्षमता नास्ति ।
- सोनी प्लेस्टेशन अधिकं लोकप्रियं विडियो गेम कन्सोल् अस्ति यत् भवन्तं HDD प्रारूपेण आन्तरिकड्राइव् मध्ये विडियो रक्षितुं शक्नोति, संसाधनस्य अधिकतमं उपयोगं कर्तुं। सोनीपीएस यथा यथा नूतनं भवति तथा तथा उपयोक्तुः अधिकाः अवसराः सन्ति। आवश्यकानि अनुप्रयोगाः प्लेस्टेशन-भण्डारतः अवतरणं भवन्ति ।
स्वाभाविकतया केवलं भवतः टीवी-मध्ये स्मार्ट-कार्यं प्राप्तुं एतादृशस्य यन्त्रस्य क्रयणं सेट्-टॉप्-बॉक्सस्य उच्चव्ययस्य, तस्य सीमितकार्यक्षमतायाः च कारणेन अव्यावहारिकं भवति परन्तु टीवी-क्षमतायाः विस्तारार्थं विद्यमानस्य गेमिङ्ग्-यन्त्रस्य उपयोगः अतीव प्रासंगिकः अस्ति ।
स्मार्ट टीवी-संयोजनाय नील-किरण-प्लेयरः
नील-किरण-वादकः उत्तमं यन्त्रम् अस्ति यस्य अतिरिक्तविशेषताः सन्ति । अयं खिलाडी कार्यक्षमतायाः दृष्ट्या पूर्ववर्ती Smart TV संयोजनविधिभ्यः अधिकं प्रदर्शनं करोति । पद्धतेः लाभाः : १.
- श्रव्य-दृश्यसञ्चिकानां विविधस्वरूपेषु समर्थनम्;
- Wi-Fi कृते मॉड्यूल;
- बाह्यमाध्यमेषु सूचनां रक्षितुं ड्राइव् संयोजयितुं क्षमता ।
खिलाडये केवलं एकः न्यूनः भवति – उच्चः व्ययः । पूर्वमेव उपरि सूचीकृतेषु उपकरणेषु एकं यन्त्रं भवति यत् न्यूनातिन्यूनं केचन कार्याणि प्रदाति, अतः Smart TV कृते Blue-ray player क्रेतुं कोऽपि अर्थः नास्ति यन्त्रं टीवी-सङ्गणकेन सह संयोजयितुं कठिनं न भवति । खिलाडी भवतः सर्वं आवश्यकं गृहीत्वा आगच्छति। यदि संयोजककेबल् न सन्ति तर्हि तेषां क्रयणं कठिनं न भविष्यति, यतः… संयोजनं सर्वदा HDMI सॉकेट् मार्गेण भवति ।
वयं मीडियाप्लेयरद्वारा सरलटीवीमध्ये Smart TV निर्मामः
मूल्यस्य गुणवत्तायाश्च दृष्ट्या नेटवर्क् मीडिया प्लेयर इति सर्वाधिकं इष्टतमं यन्त्रम् अस्ति, यत् प्राचीनतम-टीवी-मध्ये अपि स्मार्ट-टीवी-क्षमतां प्रकाशयति । सर्वाधिकं महत्त्वपूर्णं वस्तु आवश्यकसंयोजकानाम् चयनं कृत्वा प्रणालीं संयोजयितुं शक्यते ।
भवद्भिः मीडियाप्लेयर् इत्यस्य महत्तमं संस्करणं न क्रेतव्यं यत् एतत् कस्मिंश्चित् टीवी-इत्येतत् उपयुक्तं भविष्यति इति आशायां । चयनात् पूर्वं सुनिश्चितं कुर्वन्तु यत् भवतः समीपे आवश्यकाः संयोजकाः, उपकरणसङ्गतिः च अस्ति, यदि संशयः अस्ति तर्हि विशेषज्ञस्य परामर्शं कुर्वन्तु ।
पद्धतेः मुख्याः लाभाः सन्ति- १.
- स्वीकार्यव्ययः;
- विस्तारिता क्षमता;
- विभिन्नसञ्चिकास्वरूपेषु समर्थनम्;
- टीवी-यन्त्राणां विस्तृतश्रेणीभिः सह संचारः;
- बाह्यड्राइव् संयोजयितुं क्षमता;
- WLAN मॉड्यूल;
- सुलभं नियन्त्रणं;
- संकुचित आयाम।
एच् डी एम आई संयोजकयुक्तानां टीवी-माडलानाम् इव संयोजनस्य सुगमतां ज्ञातव्यम् । पूर्वनमूनानां कृते प्लग्स् व्यक्तिगतरूपेण चयनं कर्तुं योग्यम् अस्ति ।
नियमितटीवीमध्ये कोऽपि Smart TV संयोजनविधिः चयनीयः
सारांशतः, टीवी इत्यस्य अधिकसुखदं कार्यात्मकं च उपयोगाय स्मार्टटीवी-व्यवस्थापनस्य सर्वेषां पद्धतीनां तुलना कर्तुं योग्यम् अस्ति । यदि भवतां समीपे टैब्लेट्, प्लेयर अथवा सेट्-टॉप्-बॉक्स् अस्ति तर्हि एनालॉग्-यन्त्रस्य क्रयणं सर्वथा निरर्थकं दृश्यते । अवश्यं, एते यन्त्राणि तत् चित्रगुणवत्तां दातुं न शक्ष्यन्ति यत् विशेषः सेट्-टॉप्-बॉक्सः अथवा मीडिया-प्लेयरः समर्थः अस्ति, परन्तु ते धनस्य रक्षणं कर्तुं शक्नुवन्ति । यदि वित्तीयपक्षस्य महत्त्वं नास्ति तर्हि तत्क्षणमेव स्मार्ट-कार्यं निर्मितेन नूतन-टीवी-मध्ये निवेशं कर्तुं श्रेयस्करम् ।
स्मार्ट टीवी कृते संयोजनविधिं चयनं कुर्वन् इच्छाभ्यः संभावनाभ्यः च अग्रे गन्तुं आवश्यकम् अस्ति । यदि भवान् अधिकतमं विशेषतां उत्तमं गुणवत्तां च प्राप्तुम् इच्छति तर्हि अधिकं दातव्यं भविष्यति। यदि भवतः आवश्यकताः न्यूनाः सन्ति तर्हि भवतः पूर्वमेव अधिकानि अवसरानि प्राप्तुं धनस्य उपयोगेन धनस्य रक्षणं कर्तुं शक्यते ।
नियमितटीवी-मध्ये स्मार्ट-टीवी-संयोजयितुं भवन्तः अभियंतानां महत्-विकासस्य अतिरिक्तं धनं न दत्त्वा गृहे पूर्वमेव उपलब्धानां डिजिटल-यन्त्राणां उपयोगं कर्तुं शक्नुवन्ति । स्मार्ट टीवी अनुभवस्य आनन्दं प्राप्तुं स्वस्य स्मार्टफोन् अथवा टैब्लेट्, गेम कन्सोल्, मीडिया प्लेयर अथवा ब्लू-रे प्लेयर् इत्यस्य उपयोगं कुर्वन्तु।
Купил в магазине провода для подключения смартфона к телевизору что бы было smart TV, но ни какой инструкции к этим кабелям не было. В интернете общие описания и как конкретно подключать смартфон к телевизору нет вообще. Вышел из положения очень просто. Купил в одном их китайских магазинов приставку, а точнее что то вроде флешки с USB входом на системе Андройд. Очень легко подключил и очень легко настроил. Вот таким простым и не дорогим способом вышел их положения)))! Кстати телевизор у меня LG.
Хорошо, что есть такие статьи с очень конкретным описание и фотографиями, мы даже и не знали, что к обычному TV, можно самим подключить smart TV. Прочитав статью можно решить, что подходит и спокойно объяснить продавцу, что мы именно хотим. Подключили через медиаплеер, штекера были в комплекте, все подошло и работает. Не пришлось покупать новый телевизор.
У меня есть опыт подключения смартфона ( планшета) на базе Андройд к телевизору для просмотра Smart TV, опыт негативный. При таком подключении и просмотре очень быстро выходит из строя аккумулятор гаджета. при таком подключении очень быстро садится аккумулятор, даже если он новый его хватает на 20-30 минут и приходится держать смартфон ( планшет) на зарядке постоянно и по этой причине у меня на смартфоне аккумулятор вздулся. Пришлось покупать новый и…покупать приставку Smart. Так, что смотреть через Андройд на смартфоне можно, но не долго.