कथं स्वस्य दूरभाषं टीवी-सङ्गणकेन संयोजयित्वा चलचित्रं द्रष्टुं चलच्चित्रस्य विडियो च wi fi तथा wired मार्गेण द्रष्टुं शक्यते। अस्माकं जगतः विकासेन सह नूतनानि तान्त्रिकयन्त्राणि अवसराः च दृश्यन्ते, येषां विना आधुनिकः व्यक्तिः स्वजीवनस्य कल्पनां कर्तुं न शक्नोति । केचन लोकप्रिययन्त्राणि सङ्गणकाः, दूरभाषाः, टीवी च सन्ति । परन्तु न दूरे प्रत्येकस्य व्यक्तिस्य व्यक्तिगतसङ्गणकं भवति, ततः दूरदर्शनानि दूरभाषाणि च एकस्मिन् बण्डले उद्धाराय आगच्छन्ति, तेषां संयोजनं कथं करणीयम् इति ज्ञातुं महत्त्वपूर्णम्
- चलचित्रं द्रष्टुं स्वस्य दूरभाषं टीवी-सङ्गणकेन सह संयोजयितुं उपायाः
- भिन्न-भिन्न-अन्तरफलकानां माध्यमेन व्यवहारे चलच्चित्रं द्रष्टुं स्वस्य दूरभाषं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
- HDMI मार्गेण संयोजनम्
- माइक्रो एच् डी एम आई मार्गेण
- USB संयोजनम्
- WiFi अनुप्रयोग
- DLNA मार्गेण संयोजनम्
- ब्लूटूथ् मार्गेण चलचित्रं द्रष्टुं स्वस्य दूरभाषं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
- Miracast मार्गेण TV मध्ये Phone Screen कथं कास्ट् करणीयम्
- क्रोमकास्ट् अनुप्रयोगः
- AirPlay इत्यनेन iPhone तथा iPad इत्येतयोः संयोजनम्
- टीवी-सङ्गणकेन सह दूरभाषं संयोजयितुं किं सर्वोत्तमम्
- iPhone कृते
- एण्ड्रॉयड् कृते
चलचित्रं द्रष्टुं स्वस्य दूरभाषं टीवी-सङ्गणकेन सह संयोजयितुं उपायाः
चलचित्रं द्रष्टुं स्मार्टफोनं टीवी-सङ्गणकेन सह संयोजयितुं अनेकाः उपायाः सन्ति-
- तारयुक्तम् । एतेषु अन्तर्भवन्ति : १.
- एच् डी एम आई।
- USB.
- वायरलेस्। एते यथा- १.
- वाईफाई।
- DLNA.
- ब्लूटूथ इति ।
- मिराकास्ट् ।
भिन्न-भिन्न-अन्तरफलकानां माध्यमेन व्यवहारे चलच्चित्रं द्रष्टुं स्वस्य दूरभाषं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
HDMI मार्गेण संयोजनम्
महत्वपूर्णः! अस्याः पद्धत्याः कृते सर्वे स्मार्टफोनाः उपयुक्ताः न सन्ति । भवद्भ्यः micro HDMI संयोजकस्य आवश्यकता अस्ति, यदि नास्ति तर्हि चार्जरं संयोजयितुं क्षमतायुक्तं तारं MHL एडाप्टरं च क्रेतव्यं भविष्यति । एषा पद्धतिः केवलं चित्रं पटले स्थानान्तरयति, अन्येषां अनुप्रयोगानाम् उपयोगस्य क्षमतां विना । अन्तर्जालसङ्गणकेन सह सम्बद्धस्य उपग्रहटीवी-स्मार्ट-टीवी-योः कृते उपयुक्तम् । प्रथमं तु तारेन दूरभाषं टीवी-सङ्गणकेन सह संयोजयितुं शक्यते । तदनन्तरं TV सेटिंग्स् मध्ये गत्वा HDMI संयोजनं चिनोतु तथा च तत् एव, TV screen इत्यत्र इमेज डुप्लिकेट् भवति।
केषुचित् सन्दर्भेषु टीवी-पर्दे चित्रं, भिडियो च विलम्बं कर्तुं शक्नोति ।
माइक्रो एच् डी एम आई मार्गेण
सारः HDMI इत्यस्य उपयोगे यथा भवति तथा एव भवति, परन्तु micro HDMI संयोजकः उपयुज्यते ।USB, HDMI, HD, Video मार्गेण चलच्चित्रं, विडियोक्लिप् च द्रष्टुं स्मार्टफोनं टीवी-सङ्गणकं कथं संयोजयितुं शक्यते एडाप्टर, मिरास्क्रीन LD13M- 5D (कॉर्ड के माध्यम से): https://youtu.be/2Yq1qFmSGl4
USB संयोजनम्
टीका! अस्मिन् संयोजनविधौ दूरभाषस्य उपयोगः फ्लैशड्राइवरूपेण भवति, दूरभाषे यत् चित्रं भवति तत् टीवी-पर्दे न प्रसारितं भवति । सञ्चिकास्थापनक्षमतायुक्तं चार्जिंगकेबलम् आवश्यकम् । बहवः दूरभाषाः स्क्रीन निष्क्रियं कृत्वा सञ्चिकाः न स्थानान्तरयन्ति, संयोजने अपि एतत् अवश्यं ग्रहीतव्यम् ।
वयं USB केबलं दूरभाषसंयोजकेन सह संयोजयामः, अपरं च अन्तं टीवी-मध्ये संयोजकेन सह संयोजयामः । तदनन्तरं दूरभाषपट्टिकायां वा पुशसूचनापर्दे वा संयोजनपरिचयः दृश्यते । तत्र भवद्भिः मदं चयनं कर्तव्यम् – transfer files । टीवी-मध्ये एव वयं संयोजनेषु गत्वा USB-संयोजनं चिनोमः । तच्च, चलचित्रस्य स्थानान्तरणं सज्जम् अस्ति। सञ्चिकानां मध्ये परिवर्तनार्थं नियन्त्रणपटलस्य उपयोगः भवति । यदि संयोजनं न स्थापितं तर्हि केबलं परीक्षितव्यं, यदि दोषः अस्ति तर्हि परिवर्तनं कर्तव्यम् ।वयं USB मार्गेण टीवी-सङ्गणकेन सह दूरभाषं संयोजयामः: https://youtu.be/uQXh_ocL8wE
WiFi अनुप्रयोग
अवधानम्! तत्र श्रेणीसीमा अस्ति । सर्वे दूरभाषमाडलाः वायरलेस् संयोजनेन स्क्रीनशेयरिंग् कर्तुं समर्थाः न सन्ति ।
केवलं साझा-वाई-फाई-रूटरद्वारा एव दूरभाषः टीवी-सङ्गणकेन सह सम्बद्धः भवति । टीवी-माध्यमेन अन्तर्जाल-प्रवेशः असम्भवः । केवलं स्मार्ट टीवी कृते एव उपलभ्यते। Wi-fi Direct मार्गेण संयोजनं उपकरणानां संयोजनेन सम्भवति । विधिः उपयोक्तारं टीवी-माध्यमेन अन्तर्जाल-प्रवेशं प्रतिबन्धयति अर्थात् केवलं डाउनलोड्-कृतानि सञ्चिकाः एव पटले स्थानान्तरयितुं शक्यन्ते । टीवी-सङ्गणकेन सह मोबाईल-यन्त्रं संयोजयितुं भवन्तः मोबाईले सेटिङ्ग्स् मध्ये गत्वा संयोजनेषु Wi-fi Direct अन्वेष्टुम् अर्हन्ति ।
- “Home” इति बटनं नुदन्तु;
- open settings – “सेटिंग्स्”;
- WiFi Direct इत्यत्र क्लिक् कुर्वन्तु ।
ततः स्मार्ट टीवी कृते रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन “Settings” इत्यत्र गत्वा “Guide” – “Other methods” इति चिनोतु । अत्र केनचित् प्रकारेण SSID तथा WPA कोडाः सन्ति । एतां सूचनां लिखितुं श्रेयस्करम्, यतः टीवी-इत्यस्य मोबाईलेन सह अग्रे समन्वयने कोडाः आवश्यकाः भविष्यन्ति । LG ब्राण्ड् इत्यस्य उत्पादानाम् कृते :
- मुख्यमेनू उद्घाटयन्तु;
- “जालम्” उद्घाटयन्तु;
- Wi-Fi Direct इति द्रव्यं अन्वेष्टुम्।
यन्त्रं स्वयमेव चलयन्त्रस्य अन्वेषणयन्त्रं प्रारभते । Samsung ब्राण्ड् इत्यस्य टीवीभिः सह कार्यं कर्तुं भवद्भिः अवश्यमेव:
- दूरनियन्त्रणे “Menu” नुदन्तु;
- “Network” रेखां गत्वा तत् उद्घाटयन्तु;
- “Prog” इत्यत्र क्लिक् कुर्वन्तु । AP” ततः भवद्भिः फंक्शन् उद्घाटयितुं आवश्यकम् ।
उपर्युक्तानि पदानि सम्पन्नं कृत्वा भवद्भिः एण्ड्रॉयड् स्मार्टफोन् अथवा iPhone गृहीत्वा Wi-Fi इत्यनेन सेटिङ्ग्स् मध्ये गत्वा तत्र एक्सेस प्वाइण्ट् रेखां चिन्वन्तु – “Available Connections” इति विभागं उद्घाटयन्तु परिचयस्य आवश्यकतायाः सम्भावनायाः विषये विचारः करणीयः । अत्रैव पूर्वं अभिलेखितं दत्तांशं कार्ये आगच्छति । एकं चलचित्रं चित्वा “Share” नुदन्तु । तदनन्तरं टीवीं चिनोतु ।https://cxcvb.com/texnika/televizor/samsung/कक-पोडक्ल्युचित-फोन.html
DLNA मार्गेण संयोजनम्
एण्ड्रॉयड् स्मार्टफोन्, डीएलएनए-सक्षम-टीवी च कृते एषा पद्धतिः उपयुक्ता अस्ति । सञ्चिकानां स्थानान्तरणार्थं भवद्भिः स्वस्य दूरभाषं टीवीं च स्वस्य गृहे अन्तर्जालजालेन सह संयोजयितुं आवश्यकम् (भवन्तः विविधाः पद्धतयः उपयोक्तुं शक्नुवन्ति), ततः सेटिङ्ग्स् मध्ये टीवी इत्यत्र DLNA कार्यं चालू कुर्वन्तु तदनन्तरं चलचित्रं, चित्रं वा गीतं वा चित्वा सञ्चिकानाम नुदन्तु सेटिङ्ग्स् मध्ये क्लिक् कुर्वन्तु: “Menu – select player” इति । सूचीयां स्वस्य टीवीं अन्वेष्टुम्।
ब्लूटूथ् मार्गेण चलचित्रं द्रष्टुं स्वस्य दूरभाषं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
महत्वपूर्णः! ब्लूटूथ-अन्तरफलकस्य सीमायाः कारणात् अस्य संयोजनस्य परिधिसीमा अस्ति । अन्यः दोषः अस्ति यत् टीवी-मध्ये अन्तः निर्मितस्य ब्लूटूथस्य अभावः अस्ति । ब्लूटूथ एडाप्टर आवश्यकम्। अनुशंसितं दूरं ६० से.मी.तः अधिकं न भवति।केवलं आधुनिकटीवी-कृते उपयुक्तम्। एण्ड्रॉयड्, आईफोन् इत्येतयोः कृते एषा संयोजनविधिः भिन्ना अस्ति । वयं दूरभाषस्य सेटिंग्स् प्रति गच्छामः। वयं रेखाजालं प्राप्नुमः, तस्मिन् गच्छामः। वयं “Bluetooth” इति रेखां अन्विष्य तां चालू कुर्मः । तदनन्तरं भवद्भिः समीपस्थानि उपकरणानि अन्विष्य टीवी- ब्लूटूथ्-सङ्गणकेन सह सम्बद्धानि कर्तव्यानि – एतत् कर्तुं तत्र यन्त्र-मेनू-मध्ये गत्वा ब्लूटूथ् अन्विष्य तत् चालू कुर्वन्तु । तदनन्तरं युग्मीकरणपुष्टिः उपकरणेषु दृश्यते । सर्वं, टीवी दत्तांशं प्राप्तुं सज्जः अस्ति। एण्ड्रॉयड् कृते उपयुक्तम्। iPhones कृते एल्गोरिदम् सम्यक् समानम् अस्ति, परन्तु एतादृशाः टीवीः सन्ति ये अस्मिन् OS इत्यनेन सह संभोगं न कुर्वन्ति । तेषां अतिरिक्तसाधनानाम् आवश्यकता भवति। नानादोषाः अपि सन्ति । प्रायः टीवी, दूरभाषः च परस्परं ज्ञातुं न शक्नुवन्ति, एतस्याः समस्यायाः समाधानार्थं भवान् केवलं ब्लूटूथ् संस्करणं द्रष्टुं शक्नोति । यदि ते भिन्नाः सन्ति तर्हि भवन्तः एतां दत्तांशस्थापनपद्धतिं विस्मर्तुं शक्नुवन्ति । अन्यत् समस्या यत् केवलं उपकरणानां पुनः आरम्भं कृत्वा समाधानं कर्तुं शक्यते तत् संयोजनदोषः । ओएस एण्ड्रॉयड् टीवी इत्यत्र ब्लूटूथ् उपकरणानि टीवी-सङ्गणकेन सह संयोजयितुं: https://youtu.be/73vSolzoXhc
Miracast मार्गेण TV मध्ये Phone Screen कथं कास्ट् करणीयम्
अवधानम्! एषा पद्धतिः मोबाईल-पर्दे टीवी-इत्यत्र प्रतिबिम्बयितुं भवति, मिराकास्ट् स्मार्ट-टीवी-समर्थनं करोति ।
प्रथमं भवद्भिः टीवी-मध्ये सेटिङ्ग्स् उद्घाटयितुं, ततः Miracast अन्वेष्टुं, चालू कर्तुं च आवश्यकम् । मोबाईले भवन्तः सेटिङ्ग्स् मध्ये गन्तुं, ततः अन्ये वायरलेस् संयोजनानि चिन्वन्तु । अधः स्क्रॉल कृत्वा स्क्रीन प्रसारणं अन्वेष्टुम्। यन्त्राणां अन्वेषणं आरभ्यते । अस्मिन् पङ्क्तौ स्वस्य टीवी चित्वा संयोजयन्तु । स्मार्ट् इत्यत्र एव संयोजनपुष्टिः प्रदर्शिता भवितुम् अर्हति । सर्वं च सज्जम् अस्ति। इदानीं भवन्तः न केवलं पूर्वमेव डाउनलोड् कृतं चलच्चित्रं द्रष्टुं शक्नुवन्ति, अपितु ब्राउजर्-माध्यमेन अपि द्रष्टुं शक्नुवन्ति । इदमपि भवति यत् गृहे Smart TV नास्ति। ततः भवतः कृते सङ्गतः एडाप्टरः आवश्यकः, सार्वत्रिकं चिन्वितुं प्रशस्तम् । HDMI संयोजके एडाप्टरं संस्थापयित्वा सेटिङ्ग्स् मध्ये HDMI संयोजकं चयनं कर्तव्यम् । स्क्रीन् मध्ये प्रदर्शितस्य QR कोडस्य उपयोगेन एप्लिकेशनं डाउनलोड् कृत्वा तस्य उपयोगेन कनेक्ट् कुर्वन्तु। अन्यः लोकप्रियः इमेज् ट्रांसफर विकल्पः अस्ति XCast एप् डाउनलोड् करणीयः । एतत् अनुप्रयोगं भवन्तं ब्राउजर् स्ट्रीम कर्तुं, पूर्वमेव रक्षितानि सञ्चिकानि यन्त्रे स्थानान्तरयितुं च शक्नोति । चलचित्रं द्रष्टुं आदर्शम्। परन्तु माइनस् अपि अस्ति – दूरभाषः टीवी च एकस्मिन् एव वाई-फाई-जालपुटे सम्बद्धौ भवितुमर्हति । अन्तर्जालं विना अनुप्रयोगः कार्यं न करोति। अस्य एप्लिकेशनस्य एकं महत् प्लस् अस्ति यत् भवान् स्वस्य दूरभाषस्य उपयोगं कर्तुं शक्नोति, चलच्चित्रं टीवी-पर्दे स्थानान्तरयित्वा।Samsung flagships इत्यत्र एतत् विशेषता सक्षमं कर्तुं शक्यते:
क्रोमकास्ट् अनुप्रयोगः
गूगलः टीवी-मध्ये सामग्रीं प्रवाहयितुं स्वकीयं प्रौद्योगिकी विक्रयति – क्रोमकास्ट् । इयं प्रौद्योगिकी बन्दः अस्ति, मिराकास्ट् इत्यस्मात् मूलतः भिन्ना च अस्ति । यदि Miracast टीवी-मध्ये स्मार्टफोनस्य स्क्रीनस्य सरलं “दर्पणम्” अस्ति तर्हि Chromecast इत्यस्य कार्यं कर्तुं कतिपयानां अनुप्रयोगानाम् समर्थनस्य आवश्यकता भवति ।iPhone / iPad / iPod / Mac कृते Google Chromecast Transmitter सम्यक् कार्यं न करोति। परन्तु क्रोमकास्ट् इत्यनेन स्मार्टफोनः बहुकार्यकरः भवति । अतः, YouTube तः स्ट्रीमिंग् विडियो प्रारम्भं कृत्वा, भवान् अन्यं किमपि कार्यक्रमं उद्घाटयितुं शक्नोति, अथवा गैजेट् अपि अवरुद्धुं शक्नोति – तथापि प्लेबैक् निरन्तरं भविष्यति।
Miracast इत्यस्य विपरीतम्, यत् Wi-Fi Direct इत्यस्य उपयोगं करोति, Chromecast इत्यस्य कार्यं कर्तुं Wi-Fi router इत्यस्य आवश्यकता भवति, येन उपकरणस्य क्षमता किञ्चित् सीमितं भवति ।
भवतः टीवी Chromecast समर्थयति वा इति ज्ञातुं भवतः दूरभाषं TV च एकस्मिन् Wi-Fi संजाले (एकं रूटरं अतः IP-सङ्केताः एकस्मात् उपजालात् आगच्छन्ति) संयोजयन्तु । Youtube इत्यादिषु एप्लिकेशनेषु मोबाईल-फोने एतत् चिह्नं दृश्यते ।स्मार्टफोनतः टीवीं प्रति चित्रं प्रसारयितुं प्रस्तावितानां प्रत्येकस्य पद्धतेः स्वकीयाः लाभाः हानिः च सन्ति । यदि भवान् न्यूनमूल्ये अधिकतमगुणवत्तां इच्छति तर्हि तारयुक्तं, सुविधायै Miracast, अधिकतमलचीलतां च Ultra HD स्ट्रीमिंग् च Chromecast कृते गन्तव्यम् ।
AirPlay इत्यनेन iPhone तथा iPad इत्येतयोः संयोजनम्
उपकरणानां संयोजनस्य अन्यः उपायः iPhone तथा Apple TV इत्येतयोः कृते उपलभ्यते, अत्र कार्यं सरलतरम् अस्ति, निर्मातारः एव एतादृशस्य सूक्ष्मसंभावनायाः पालनं कृतवन्तः। एतस्याः आवश्यकतायाः पूर्तये तेषां उत्पादेषु AirPlay इति कार्यं योजितम् अस्ति । Apple TV set-top box इत्यनेन सह स्वस्य TV इत्यस्य समन्वयनार्थं प्रथमं भवन्तः द्वयोः उपकरणयोः अन्तर्जालसङ्गणके, ततः Apple smartphone इत्यत्र Control Center इत्यत्र गत्वा Screen mirroring line इति चिन्वन्तु एप्पल् टीवी उपकरणानां सूचीयां भविष्यति। https://cxcvb.com/kak-podklyuchit/iphone-k-televizoru.html चलचित्रं पश्यन्तु, वार्ताम् इत्यादीनि च भ्रमन्तु – एतत् सर्वं टीवीं निरीक्षकरूपेण उपयुज्य कर्तुं शक्यते। यदि उपयोक्ता केवलं टीवी-प्रतिबिम्बं न प्रदर्श्य टीवी-मध्ये विडियो वा संगीतं वा वादयितुम् इच्छति तर्हि केवलं दूरभाषे मीडिया-प्लेयरं प्रारभत, प्लेबैकस्य समये “AirPlay” चिह्नं ट्याप् कुर्वन्तु तथा च ज्ञातयन्त्राणां सूचीतः स्वस्य टीवीं चिनोतु। https://youtu.be/FMznPNoSAK8
टीवी-सङ्गणकेन सह दूरभाषं संयोजयितुं किं सर्वोत्तमम्
iPhone कृते
सर्वोत्तमः उपायः देशीयसॉफ्टवेयरस्य उपयोगः अस्ति । एयरप्ले टीवी-स्मार्टफोन-योः संयोजनाय पूर्णं कार्यक्षमतां दास्यति यत्र त्रुटिरहितं भवति । केवलं दुष्परिणामः मूल्यम् एव अस्ति। मिराकास्ट् प्रौद्योगिकी अपि iPhone कृते उपयुक्ता अस्ति ।
एण्ड्रॉयड् कृते
वायरलेस् मिराकास्ट् सर्वाधिकं किफायती अस्ति तथा च सीमां विना पूर्णकार्यक्षमतां प्रदाति। महत्त्वपूर्णं यत् कोऽपि टीवी स्मार्टफोनस्य कार्यं समर्थयति इति यन्त्रे परिणतुं शक्यते। न तु महत्तमः एडाप्टरः सहायकः भविष्यति। यदा दूरभाषस्य उपयोगः फ्लैशड्राइवरूपेण भवति तदा USB केबलं चरमप्रसङ्गेषु उपयुक्तं भवति । USB, Wi-Fi, Direct इति प्रौद्योगिकीः किञ्चित् पुरातनाः सन्ति, परन्तु तेषां उपयोगः fallback इत्यस्य रूपेण कर्तुं शक्यते । इदानीं प्रासंगिकाः सन्ति HDMI केबलद्वारा अथवा Miracast, Chromecast अथवा AirPlay मार्गेण वायरलेस् रूपेण संयोजनम्। कः चयनीयः इति भवतः स्मार्टफोन-टीवी-योः उपरि निर्भरं भवति । https://cxcvb.com/texnika/televizor/texnology/wi-fi-direct.html किं भवान् एण्ड्रॉयड् स्मार्टफोन् स्मार्ट् टीवी च उपयुङ्क्ते? सर्वाधिकसुलभः उपायः Miracast मार्गेण सम्बद्धः भवति । यदि भवतां समीपे नियमितं टीवी अस्ति तर्हि Miracast एडाप्टरं क्रीणीत, गूगल क्रोमकास्ट् बॉक्स अथवा संगतम् HDMI केबल। Fallback विकल्पाः USB केबल, DLNA अथवा Wi-Fi Direct इति सन्ति । यदि भवान् iPhone इत्यस्य उपयोगं करोति तर्हि Apple TV, Miracast-AirPlay-सक्षमं universal adapter, Lightning to HDMI digital adapter वा क्रेतुं प्रवृत्तः भविष्यति ।
I need a micrasat