यदि भवान् विशाले टीवी-प्रदर्शने विडियो-सामग्री-दर्शनस्य आनन्दं प्राप्तुम् इच्छति तर्हि टीवी-माध्यमेन टीवी-इत्यस्य अन्तर्जाल-सङ्गणकं कथं संयोजयितुं शक्यते इति प्रश्नः उत्पद्यते । वायरलेस् संयोजनं स्थापयितुं प्रथमं एतत् अवगन्तुं महत्त्वपूर्णं यत् भवतः टीवी सेट् मध्ये Smart TV कार्यं अस्ति वा अन्तर्निर्मितं SmartTV विना एकः प्रकारः उपकरणः अस्ति वा इति। टीवी पुरातनं मॉडल् अस्ति चेदपि वाई-फाई-जालपुटेन सह सम्बद्धं कर्तुं शक्यते, यस्य विषये पश्चात् चर्चा भविष्यति ।
- आधुनिकं Smart TV केबलं विना Wi-Fi मार्गेण अन्तर्जालसङ्गणकेन सह कथं संयोजयितुं शक्यते
- नियमितं टीवीं Wi-Fi मार्गेण अन्तर्जालसङ्गणकेन सह कथं संयोजयितुं सर्वविकल्पाः
- विशेषं wi-fi मॉड्यूलं विना
- वयं विभिन्नश्रृङ्खलानां Samsung TVs wi-fi इत्यनेन सह संयोजयामः
- LG Smart TV wi-fi इत्यनेन सह कथं संयोजयितुं शक्यते
- फिलिप्स् स्मार्ट टीवी इत्यत्र वायरलेस् अन्तर्जालसम्पर्कः
- शाओमी
- SONY TVs इति
- समस्याः समाधानं च
आधुनिकं Smart TV केबलं विना Wi-Fi मार्गेण अन्तर्जालसङ्गणकेन सह कथं संयोजयितुं शक्यते
आधुनिकटीवी-स्वामिनः अस्मिन् प्रश्ने रुचिं लभन्ते यत् तारं विना वाईफाई-माध्यमेन टीवी-इत्यस्य अन्तर्जालसङ्गणकं कथं संयोजयितुं शक्यते इति । महत्त्वपूर्णं यत् यदि वायरलेस् संयोजनप्रकारः चयनितः भवति तर्हि कदाचित् एतादृशः हस्तक्षेपः लक्ष्यते यः टीवी-सङ्गणकेन केबलद्वारा सम्बद्धस्य रूटरस्य उपयोगे अनुपस्थितः भवति परन्तु वायरलेस् संयोजनस्य उपयोगे भवद्भिः ताराः चालयितुं न प्रयोजनं भवति, येन कक्षस्य स्थानं अव्यवस्थितं भवति । अन्तर्निर्मित-वाई-फाई-मॉड्यूल्-युक्ताः स्मार्ट-टीवी-माडल-मध्ये प्रायः RJ-45-संयोजकेन सुसज्जिताः भवन्ति, येन भवन्तः तारस्य उपयोगेन टीवी-ग्राहकं जालपुटे संयोजयितुं शक्नुवन्ति कोऽपि प्रदाता प्रदातृरूपेण चयनं कर्तुं शक्यते – Rostelecom, डोम.रु, बीलिन इत्यादयः । भवतः स्मार्टटीवी अन्तर्जालसङ्गणकेन सह संयोजयितुं पूर्वं भवता पश्यितव्यं यत् टीवीग्राहके अन्तर्निर्मितं मॉड्यूल् अस्ति वा यत् भवन्तं वायरलेस् संयोजनं स्थापयितुं शक्नोति । यदि अस्ति तर्हि जालपुटं प्राप्तुं अतिरिक्तयन्त्राणां आवश्यकता नास्ति । परन्तु एतादृशाः मॉडल् सन्ति ये Wi-Fi इत्यनेन सुसज्जिताः न सन्ति, परन्तु बाह्य USB मॉड्यूलस्य संयोजनं समर्थयन्ति ।द्वितीयसन्दर्भे भवद्भिः अतिरिक्तरूपेण wi-fi एडाप्टरं क्रेतव्यं भविष्यति । तस्य विनिर्देशं द्रष्टुं महत्त्वपूर्णं यत् यन्त्रं टीवी-ग्राहकस्य मॉडलेन सह सङ्गतं भवति । यदि टीवी-मध्ये विनिर्मितं Wi-Fi नास्ति, परन्तु LAN पोर्ट् मार्गेण संयोजितुं शक्यते तर्हि भवान् वायरलेस् संयोजनयोजनाद्वयं उपयोक्तुं शक्नोति ।
प्रथमविकल्पः केबलेन सह द्वितीयरूटरेन सह संयोजयितुं भवति यत् वायरलेस् संकेतं प्राप्तुं कार्यं समर्थयति । द्वितीयः उपायः LAN एडाप्टर् इत्यनेन सह सम्बद्धः भवति । एतत् उपकरणं वाई-फाई-माध्यमेन, केबल-वितरणेन च अन्तर्जाल-प्रवेशाय निर्मितम् अस्ति । एतादृशं TV एडाप्टरं स्थापयितुं भवद्भिः स्वस्य PC मध्ये स्थानीयजालपुटे चालू कर्तव्यं भविष्यति । ततः भवन्तः टीवी-सङ्गणकेन सह सम्बद्धुं शक्नुवन्ति । Wi-Fi-रूटर-माध्यमेन स्मार्ट-टीवी-इत्येतत् अन्तर्जाल-सङ्गणकेन सह कथं संयोजयितुं शक्यते इति विषये चरण-चरण-निर्देशेषु निम्नलिखित-पदार्थाः सन्ति ।
- रिमोट् कण्ट्रोल् इत्यत्र “Menu” इति बटन् नुदन्तु ।
- ततः “Network” इति विभागं चिनोतु, ततः “Network settings” इति चिनोतु ।
- तदनन्तरं “Wireless (general)” इति मदं प्रति गच्छन्तु ।
- प्रदर्शनं प्राप्तजालस्य सूचीं दर्शयिष्यति । अत्र भवद्भिः स्वस्य निर्दिष्टं कृत्वा “Next” इति बटन् नुदन्तु ।
- वर्चुअल् कीबोर्ड् इत्यनेन सह विण्डो दृश्यते, येन भवन्तः जालपुटे प्रवेशं उद्घाटयति इति गुप्तशब्दं लिखितव्यम् । कर्सरं नियन्त्रयितुं दूरस्थे बाणानां उपयोगं कर्तुं शक्नुवन्ति ।
अथवा सङ्गणकस्य मूषकं कीबोर्डं वा तारद्वारा टीवी-सङ्गतिं कर्तुं शक्नुवन्ति । एतेन दत्तांशप्रवेशप्रक्रिया सुलभा भविष्यति । उपर्युक्तानि पदानि सम्पन्नं कृत्वा संयोगः स्थापनीयः ।
टीवी-इत्यस्य वाई-फाई-माध्यमेन अन्तर्जाल-सङ्गतिः अपि WPS-इत्यस्य उपयोगेन कार्यान्वितुं शक्यते । एतत् कार्यं भवन्तं कूटशब्दस्य आवश्यकतां विना रूटरस्य टीवी-यन्त्रस्य च मध्ये स्वचालितसंयोजनसेटिंग्स् सेट् कर्तुं शक्नोति । यदि रूटरद्वारा समर्थितम् अस्ति तर्हि तस्य “Wireless WPS” इति पदं भवितुमर्हति । अस्मिन् सन्दर्भे भवन्तः टीवी-ग्राहके समाननाम्ना वस्तु चित्वा रूटर-मध्ये समानं बटन् नुदन्तु । प्रायः १५ सेकेण्ड् यावत् धारयितव्यम् । फलतः संयोजनस्वयंविन्यासः सम्पन्नः इति मन्तव्यः ।One Foot Connection इति एकं विशेषता यत् Samsung TV इत्येतत् समाननिर्मातृणां wi-fi router इत्यनेन सह संयोजयितुं शक्नोति । एतादृशानां उपकरणानां स्वामिनः केवलं मेनूमध्ये एतत् द्रव्यं अन्विष्य स्वचालितयुग्मनस्य प्रतीक्षां कर्तुं प्रवृत्ताः सन्ति ।
अन्तर्जालस्य प्रवेशं प्रदातुं शक्नुवन्ति सेटिङ्ग्स् सम्पन्नं कृत्वा उपयोक्त्रेण “Menu” इति विभागं गन्तुं आवश्यकं भविष्यति । ततः “Support” इति चिनोतु, ततः – “Smart Hub” इति चिनोतु । एषा सेवा उपयोगिनो सूचनास्रोतान् विजेट् च अन्वेष्टुं शक्नोति । अस्मिन् अन्तःनिर्मितः ब्राउजर् अपि अस्ति यत् भवन्तः साइट् उद्घाटयितुं, विडियो द्रष्टुं च शक्नुवन्ति ।
नियमितं टीवीं Wi-Fi मार्गेण अन्तर्जालसङ्गणकेन सह कथं संयोजयितुं सर्वविकल्पाः
यदि गृहे आवश्यकं संयोजकं विना पुरातनः टीवी-ग्राहकः अस्ति तर्हि नियमित-टीवी-इत्येतत् WiFi-माध्यमेन अन्तर्जाल-सङ्गणकेन सह कथं संयोजयितुं शक्यते इति प्रश्नः उद्भवति । एतत् मॉडल् रूटर इत्यनेन सह अपि सम्बद्धं कर्तुं शक्यते । अस्य कृते HDMI पोर्ट् इत्यस्य आवश्यकता नास्ति । टीवी “ट्युलिप्स्” इत्यस्य माध्यमेन बाह्ययन्त्रैः सह सम्बद्धं कर्तुं शक्नोति इति पर्याप्तम् ।तत् वायरलेस् इन्टरनेट्-सङ्गणकेन सह संयोजयितुं भवद्भिः विशेषं टीवी-सेट्-टॉप्-बॉक्स् क्रेतव्यम् । एतत् आवश्यकैः पोर्ट्-भिः सुसज्जितं भविष्यति येन भवन्तः तारद्वारा रूटर-सङ्गतिं कर्तुं शक्नुवन्ति । पुरातनटीवी-सङ्गणकेन सह वायरलेस्-अन्तर्जालं संयोजयितुं भवद्भिः एण्ड्रॉयड् मिनी-पीसी-बॉक्स-सेट्-टॉप्-बॉक्स् प्राप्तव्यम् । एतादृशे यन्त्रे न केवलं LAN / WAN संयोजकः, अपितु वायरलेस् Wi-Fi मॉड्यूल् अपि भवितुम् अर्हति ।
ततः, रूटरद्वारा जालपुटे संयोजितुं तारानाम् आवश्यकता नास्ति । उपसर्गः रूटरेन सह सम्बद्धतां प्राप्तुं आगच्छन्तं सूचनां संसाधितुं च क्षमतां कार्यान्वयति । यदा तु टीवीग्राहकः निरीक्षकरूपेण कार्यं करिष्यति। परन्तु सेट्-टॉप्-बॉक्स् क्रेतुं पूर्वं भवान् स्वस्य टीवी-इत्यस्य निर्देशान् पठितव्यः, यत् समर्थितकार्यं सूचयिष्यति ।
विशेषं wi-fi मॉड्यूलं विना
पुरातनमाडलस्य स्वामिनः चिन्तिताः सन्ति यत् स्मार्टटीवी विना टीवी अन्तर्जालसङ्गणकेन सह सम्बद्धं कर्तुं शक्यते वा इति। अस्य प्रश्नस्य उत्तरं हाँ अस्ति तथा च ग्राहकस्य उपरि केबलसंयोजनद्वारस्य उपस्थितेः उपरि निर्भरं भवति । यदि एतत् न उपलब्धं तर्हि भवद्भिः टीवी-सेट्-टॉप्-बॉक्स् क्रेतव्यं भविष्यति, तारद्वारा रूटर-सङ्गतिं कर्तुं च तस्य उपयोगः कर्तव्यः भविष्यति । एवं सति ब्राण्ड्-युक्तं यन्त्रं चिन्वितुं शस्यते । तदतिरिक्तं गेम कन्सोल् मार्गेण ऑनलाइन गन्तुं शक्यते ।
यदि भवान् Wi-Fi मार्गेण iPhone तः TV यावत् विडियोकथं वादयितुं जिज्ञासुः अस्ति तर्हि Google Chromecast media player इत्यस्य धन्यवादेन अन्तर्जालं प्राप्तुं शक्नोति। एतत् यन्त्रं विशाले पटले ऑनलाइन-मञ्चेभ्यः विडियो द्रष्टुं शक्नोति ।
टीवी-मध्ये यदि नास्ति तर्हि कथं Wi-Fi-संयोजनं कर्तव्यम् इति अन्यः विकल्पः अस्ति विशेष-एडाप्टरस्य उपयोगः । एतादृशेषु उपकरणेषु माध्यमकार्यं नास्ति तथापि, एतत् भवन्तं स्थानीयताररहितजालतः संकेतं ग्रहीतुं शक्नोति, अन्तर्जालस्य प्रवेशं उद्घाटयति । Wi-Fi एडाप्टरस्य क्रयणपूर्वं भवता सुनिश्चितं कर्तव्यं यत् एतत् भवतः TV-ग्राहकेन सह सङ्गतम् अस्ति । ज्ञातव्यं यत् तत् संयोजयितुं भवतः USB संयोजकस्य आवश्यकता अस्ति । संप्रेषकस्य आवृत्तिः, शक्तिः च प्रति ध्यानं दातुं महत्त्वपूर्णम् अस्ति । बाधां परिहरितुं एडाप्टरं रूटरस्य यथासम्भवं समीपे एव स्थापनीयम् ।
वयं विभिन्नश्रृङ्खलानां Samsung TVs wi-fi इत्यनेन सह संयोजयामः
भवन्तः स्वस्य Samsung TV इत्यस्मिन् Wi-Fi चालू कर्तुं पूर्वं भवन्तः सुनिश्चितं कुर्वन्तु यत् तस्मिन् Smart Hub सेवा वर्तते इति। अन्यथा भवद्भिः टीवी-सेट्-टॉप्-बॉक्स् क्रेतव्यः भविष्यति ।२०१७ तमे वर्षे तदनन्तरं च निर्मिताः एम श्रृङ्खलायाः टीवी-ग्राहकाः । एतेषां श्रृङ्खलानां टीवी-मध्ये वायरलेस्-अन्तर्जालं सक्षमं कर्तुं Wi-Fi-इत्यस्य नाम तस्य गुप्तशब्दं च ज्ञातुं पर्याप्तम् । एतत् कर्तुं भवद्भिः निम्नलिखितपदार्थाः कर्तव्याः भविष्यन्ति ।
- रिमोट् कण्ट्रोल् इत्यत्र “Home” इति बटनस्य उपयोगं कुर्वन्तु ।
- टीवी-पर्दे “Settings” इति खण्डं चिनोतु ।
- “General” ट्याब् गच्छन्तु, ततः “Network” इति द्रव्यं गच्छन्तु ।
- “जालसेटिंग्स्” इति पङ्क्तौ स्विच् कुर्वन्तु ।
- “Wireless” इति संकेतस्य प्रकारं निर्दिशन्तु ।
- यावत् टीवी वायरलेस् नेटवर्क् न पश्यति तावत् प्रतीक्ष्य तेषु स्वकीयं चिनोतु।
- कीबोर्ड् स्क्रीन् मध्ये दृश्यते । अत्र भवद्भिः Wi-Fi कृते गुप्तशब्दं प्रविष्ट्वा “Finish” इत्यत्र क्लिक् कर्तव्यम् । लिखितं प्रवेशसङ्केतं द्रष्टुं भवान् “Show” इत्यस्य पार्श्वे स्थितं पेटीम् अवलोकयितुं शक्नोति । समाभाष्”।
- प्रविष्टस्य संयोजनस्य सत्यापनं सम्पन्नं कृत्वा “OK” इत्यत्र क्लिक् कर्तुं अवशिष्टम् अस्ति ।
Samsung Smart TV इत्येतत् Wi-Fi मार्गेण अन्तर्जालसङ्गणकेन सह कथं संयोजयितुं शक्यते: https://youtu.be/A5ToEHek-F0
LG Smart TV wi-fi इत्यनेन सह कथं संयोजयितुं शक्यते
यदि टीवी स्मार्ट टीवी विना अस्ति तर्हि अन्तर्जालसङ्गणकेन सह संयोजयितुं भवन्तः यन्त्रस्य निरीक्षणं कुर्वन्तु यत् LAN संयोजकस्य उपस्थितिः अस्ति वा, यत् पृष्ठभागे वा पार्श्वपटले वा भवितव्यम् अस्मिन् सति भवद्भिः सेटिङ्ग्स् मध्ये तारयुक्तं जालसम्बद्धं चयनं कर्तव्यं भविष्यति ।नूतनप्रतिरूपस्य उपयोगं कुर्वन् क्रियाणां क्रमः निम्नलिखितरूपेण भविष्यति ।
- स्वस्य टीवी सेटिंग्स् प्रति गच्छन्तु।
- “Advanced settings” इति खण्डं चिनोतु ।
- तदनन्तरं “Network” इति द्रव्यं उद्घाटयन्तु, ततः परं – “Connect to a Wi-Fi network” इति ।
- सूचीयां प्रस्तुतानां नामानां मध्ये इष्टं विकल्पं चिनोतु ।
- गुप्तशब्दं प्रविश्य वायरलेस् नेटवर्क् इत्यनेन सह संयोजनस्य पुष्टिं कुर्वन्तु ।
यदि अन्तर्निर्मितमॉड्यूल् विना मॉडलस्य विषयः आगच्छति तर्हि केबलं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते इति चिन्तनीयम् । तारः पर्याप्तं दीर्घः भवितुमर्हति। टीवी-प्रकरणे LAN-संयोजकः भवितुमर्हति । तारस्य एकं अन्तं टीवी-ग्राहके निवेशयितुं, अपरं च रूटर-सङ्गणकेन सह संयोजयितुं आवश्यकम् । ततः “Networks” इति विभागं गत्वा सिग्नल् रिसेप्शनं स्थापयन्तु । टीवीं LG Wi-Fi इत्यनेन सह कथं संयोजयितुं शक्यते – Smart LJ इत्यस्य वायरलेस् नेटवर्क् इत्यनेन सह संयोजयितुं समस्यायाः समाधानम्: https://youtu.be/UG9NJ6xQukg
फिलिप्स् स्मार्ट टीवी इत्यत्र वायरलेस् अन्तर्जालसम्पर्कः
यदि भवान् चिन्तयति यत् Philips TV इत्यनेन सह wi-fi internet कथं संयोजयितुं शक्यते तर्हि निम्नलिखितम् कर्तव्यम्।
- रिमोट् कण्ट्रोल् इत्यत्र “Settings” इति बटनं नुदन्तु, ततः “All settings” इति चिनोतु ।
- ततः “Wireless and Networks” इति गच्छन्तु ।
- ततः “Wired or Wi-Fi” इति खण्डं उद्घाटयन्तु, ततः – “Connect to the network” इति ।
- प्राधान्ययुक्तं संयोजनप्रकारं निर्दिशन्तु – WPS अथवा वायरलेस् ।
- संयोजनं स्थापयितुं “Connect” इति बटन् नुदन्तु ।
शाओमी
अस्याः कम्पनीयाः उपकरणानि एण्ड्रॉयड् टीवी इत्यस्य आधारेण सन्ति । Xiaomi TV इत्येतत् Wi-Fi मार्गेण TV इत्यनेन सह संयोजयितुं प्रक्रिया :
- स्वस्य टीवी-मध्ये सेटिङ्ग्स् उद्घाटयन्तु।
- “जालम् अन्तर्जालं च” इति स्तम्भं ज्ञातव्यम् ।
- “Wi-Fi” विकल्पं चित्वा प्राप्तस्य अभिगमबिन्दुस्य स्कैनिङ्गं आरभत ।
- नामतः गृहजालं अन्वेष्टुम्।
- वर्तमानगुप्तशब्दं प्रविश्य सफलसंयोजनविषये सन्देशः न दृश्यते तावत् प्रतीक्ष्यताम् ।
SONY TVs इति
अस्य ब्राण्डस्य टीवी-मध्ये टीवी-रूटर-सङ्गणकेन सह कथं संयोजयितुं शक्यते इति विषये क्रमशः पदानि : १.
- रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन “HOME” इति बटन् नुदन्तु ।
- “Settings” इति विभागं गच्छन्तु ।
- “जालम्” उपखण्डं चिनोतु ।
- “जालस्थापनम्” इत्यत्र गच्छन्तु ।
- ततः “Wireless Setup” इत्यस्य पक्षे विकल्पं कुर्वन्तु ।
- समुचितं संयोजनप्रकारं सेट् कुर्वन्तु तथा च संयोजनं पूर्णं कर्तुं प्राप्तं जालं निर्दिशन्तु ।
एण्ड्रॉयड् स्मार्ट टीवी इत्यत्र WiFi इत्यनेन सह कथं कनेक्ट् कर्तव्यम् – तारं विना सुलभं संयोजनम्: https://youtu.be/lGEq3VIArXs
समस्याः समाधानं च
केषुचित् सन्दर्भेषु एतत् भवति यत् टीवी Wi-Fi इत्यनेन सह न सम्बद्धः भवति । यदि वायरलेस् संयोजनं स्थापयितुं न शक्यते तर्हि भवद्भिः IP-सङ्केत-सेटिंग्स् प्रति गन्तुं आवश्यकं भविष्यति । ततः “Automatically obtain an IP address” इति कार्यं पुनः पुष्टयन्तु । यदि समस्या स्थास्यति तर्हि संभावना अस्ति यत् रूटरः स्वयमेव DCHP सर्वरेण सह सम्बद्धः न भवति । सुरक्षाप्रयोजनार्थं IP-सङ्केत-निर्देशनं प्रायः हस्तचलितरूपेण भवति ।परिवर्तनार्थं “Network and Internet” इति खण्डं उद्घाट्य “IP address settings” इति मदं प्रति स्क्रॉल कुर्वन्तु । तदनन्तरं भवद्भिः मानक-IP-इत्येतत् स्वहस्तेन प्रविष्टव्यं भविष्यति, यत् रूटर-मध्ये सूचितम् अस्ति । “DNS” रेखायां भवान् “192.168.1.1” इति IP-सङ्केतं प्रविष्टुं शक्नोति ।
रूटरद्वारा टीवी-ग्राहकं Wi-Fi-सङ्गणकेन सह संयोजयितुं त्रुटिस्य अग्रिमः सम्भाव्यकारणः अज्ञातयन्त्राणां संयोजने प्रतिबन्धाः सन्ति । एतत् निवारयितुं भवद्भिः router settings इत्यत्र गन्तव्यम् । तदनन्तरं टीवीं पञ्जीकृतयन्त्राणां सूचीयां योजयन्तु येषां कृते जालपुटे प्रवेशः अनुमतः अस्ति । यदि टीवी-इत्यस्य वाईफाई-माध्यमेन अन्तर्जाल-सम्बद्धं असफलं जातम् तर्हि प्रथमं गुप्तशब्दस्य सम्यक्त्वं पश्यितुं योग्यम् । रजिस्टर्, कीबोर्ड् लेआउट् इत्येतयोः विषये विशेषं ध्यानं दातुं अनुशंसितम् ।
संजालसंयोजनसमस्यानां निवारणस्य अग्रिमः उपायः अस्ति यत् रूटरं शक्तिस्रोतः विच्छेदनं करणीयम् । ततः पुनः चालू कृत्वा पुनः वायरलेस् संयोजनं स्थापयितुं प्रयतितुं शक्नुवन्ति । टीवी-प्रदर्शनं पश्यितुं भिन्नजालपुटेन सह सम्बद्धतां प्राप्तुं प्रयत्नः करणीयः । स्मार्टफोनस्य उपयोगः अभिगमनबिन्दुरूपेण अनुशंसितः अस्ति । यदि तदनन्तरं जालपुटं कार्यं करोति तर्हि भवता स्वस्य अन्तर्जालप्रदातृणां सम्पर्कः करणीयः । अन्यथा टीवी-मध्ये फैक्ट्री-रीसेट्-करणेन सहायता भविष्यति । यदि एषा पद्धतिः कार्यं न करोति तर्हि भवद्भिः सेवाकेन्द्रं गन्तव्यं भविष्यति । यदि टीवी-संयोजितस्य समये वायरलेस्-जालं न ज्ञायते तर्हि संयोजनं विच्छिद्य कतिपयसेकेण्ड्-पश्चात् पुनः प्रयासं कर्तुं शस्यते । अन्ये उपकरणाः Wi-Fi द्रष्टुं शक्नुवन्ति वा इति पश्यन् रूटरस्य कार्यक्षमतां अपि पश्यितुं योग्यम् अस्ति ।