केबलद्वारा टीवीं रूटरेन सह संयोजयितुं निर्देशाः

Как подключить телевизор к роутеру через кабельКак подключить

अधुना दूरदर्शनपटले अन्तर्जालतः चलच्चित्रं द्रष्टुं शक्यते । टीवी-इत्यस्य निर्देशेषु निर्मातारः गृहे वैश्विक-अन्तर्जाल-सङ्गणके च कथं संयोजयितुं शक्नुवन्ति इति व्याख्यायन्ते, परन्तु तस्मात् सर्वे स्पष्टतया न अवगच्छन्ति यत् रूटरं टीवी-सङ्गणकेन सह सम्यक् संयोजयितुं शक्यते इति अस्य विषये विस्तरेण वदामः।

Contents
  1. किमर्थं रूटरं टीवी-सङ्गणकेन सह संयोजयितुं ?
  2. केबलद्वारा स्वस्य टीवीं अन्तर्जालसङ्गणकेन सह संयोजयितुं किं आवश्यकम्?
  3. संयोजनविधेः पक्षपाताः
  4. केबलद्वारा टीवीं रूटरेन सह कथं संयोजयितुं शक्नोमि?
  5. तारयुक्तेन संयोजनेन सह टीवी-व्यवस्थापनम्
  6. “Dynamic IP” इत्यनेन सह टीवी-स्थापनम् ।
  7. टीवी-मध्ये स्थिर-IP तथा DNS कथं सेट् कर्तव्यम् ?
  8. टीवी-सङ्केतं कथं ज्ञातव्यम् ?
  9. IPTV कृते रूटरस्य स्थापना
  10. व्यक्तिगतप्रकरणम्
  11. एण्ड्रॉयड् टीवी इत्यनेन सह सम्बद्धता
  12. पुरातनटीवी-सङ्गणकेन सह रूटरं संयोजयितुं
  13. केबलद्वारा संयोजने सम्भाव्यसमस्याः
  14. रूटरस्य स्थापनायां प्रणाली गुप्तशब्दं याचते
  15. केबलं सम्यक् संयोजितम् अस्ति, परन्तु यन्त्रं तारस्य प्रतिक्रियां न ददाति
  16. रूटर इत्यनेन सह सम्बद्धस्य अनन्तरं स्क्रीन इत्यत्र हस्तक्षेपः दृश्यते
  17. टीवी Wi-Fi रूटरं न पश्यति
  18. सैमसंग टीवी कृते उपायाः

किमर्थं रूटरं टीवी-सङ्गणकेन सह संयोजयितुं ?

रूटरं टीवी-सङ्गणकेन सह संयोजयितुं प्रथमं टीवी-यन्त्रस्य तासां कार्याणां संचालनाय आवश्यकं यत् अन्तर्जाल-सङ्गणकेन सह सम्बद्धम् अस्ति । अधिकांश आधुनिकटीवीषु स्मार्टटीवी इति विशेषविकल्पः भवति । अस्मिन् अनेकानि अतिरिक्तविशेषतानि प्राप्यन्ते ।
केबलद्वारा टीवीं रूटरेन सह कथं संयोजयितुं शक्यतेउदाहरणतया:

  • अद्वितीयस्य टीवी-ब्राउजर्-इत्यस्य उपयोगेन अन्तर्जाल-प्रवेशः;
  • विशेषानुप्रयोगानाम् माध्यमेन तथा च एकस्य ऑनलाइन-चलच्चित्रस्य माध्यमेन चलच्चित्रं श्रृङ्खलां च द्रष्टुं क्षमता;
  • विडियो-चैट्-प्रवेशस्य क्षमता, अपि च, यदि भवतां समीपे जालपुटम् अस्ति तर्हि विशेष-अनुप्रयोगानाम् उपयोगेन विडियो-कॉल-करणम्;
  • भवन्तः चलचित्रं द्रष्टुं YouTube सेवायाः उपयोगं कर्तुं शक्नुवन्ति;
  • भवान् लोकप्रियसामाजिकजालं प्राप्तुं शक्नोति: VKontakte, Facebook, Instagram, Odnoklassniki;
  • भवान् Google Play Store तः एप्स् संस्थापयितुं शक्नोति।

एते सर्वे विकल्पाः टीवीं बहुकार्यात्मकं बहुमाध्यमयन्त्रं परिणमयन्ति ।

केबलद्वारा स्वस्य टीवीं अन्तर्जालसङ्गणकेन सह संयोजयितुं किं आवश्यकम्?

केबलद्वारा स्वस्य अन्तर्जाल-रूटरं स्वस्य टीवी-सङ्गणकेन सह संयोजयितुं भवता कतिपयानि शर्ताः पूर्तयितव्यानि, अनेकानि उपकरणानि च भवितुम् अर्हन्ति । अर्थात् : १.

  • LAN केबल (उर्फ ईथरनेट);
  • स्मार्टटीवी तथा LAN अन्तरफलकयुक्तं टीवी;
  • रूटर;
  • अन्तर्जालप्रवेशस्य उपलब्धता।

संयोजितुं पूर्वं जालस्य प्रकारं (प्रदाता किं प्रोटोकॉलं उपयुङ्क्ते) ज्ञातव्यम् । भवन्तः तकनीकीसमर्थनसेवायाः सम्पर्कं कृत्वा अथवा कम्पनीसहितं अनुबन्धस्य शर्ताः पठित्वा एतत् कर्तुं शक्नुवन्ति। प्रोटोकॉल विकल्पाः : PPPoE, L2TP, PPTP, गतिशीलः अथवा स्थिरः IP ।

संयोजनविधेः पक्षपाताः

अनेकेषां प्रश्नः स्यात् – यदि भवान् “Wi-Fi” इत्यस्य उपयोगं कर्तुं शक्नोति तर्हि गृहे तारगुच्छं किमर्थं रोपयति ? परन्तु तारयुक्तप्रकारस्य संयोजनस्य स्वकीया लाभसूची अस्ति : १.

  • सर्वेषु टीवीषु अन्तः निर्मितं वाई-फाई-मॉड्यूल् नास्ति, अस्मिन् सन्दर्भे केवलं केबलं एव स्थितिं रक्षिष्यति;
  • तारयुक्तजालस्य माध्यमेन आँकडास्थापनं वाई-फाई-माध्यमेन अपेक्षया बहु द्रुततरं भवति – प्रायः सर्वे रूटराः मन्दं भवन्ति, यतः तेषां संकेतं एकस्मिन् समये अनेकयन्त्रेषु (स्थानीयजालस्य प्रतिभागिनां मध्ये) वितरितुं भवति
  • केबलसंयोजनानि तारयुक्तानां अपेक्षया अधिकं स्थिराः भवन्ति (दत्तांशसञ्चारविफलताः न्यूनाः भविष्यन्ति) ।

परन्तु तारयुक्तपद्धतेः अपि एकः दोषः अस्ति – तारानाम् उपस्थितिः । ते दूरं सर्वदा अन्तर्गतं समावेशयितुं शक्यन्ते, अपि च, ते प्रायः मार्गे बाधां प्राप्नुवन्ति। विशेषतः यदि रूटरः टीवी च दूरं भवति तर्हि एतत् सत्यम् ।

केबलद्वारा टीवीं रूटरेन सह कथं संयोजयितुं शक्नोमि?

वयं भवन्तं दर्शयिष्यामः, कथयिष्यामः च यत् कथं भवतः टीवीं रूटरस्य उपयोगेन अन्तर्जालसङ्गणकेन सह संयोजयितुं शक्यते। एषा पद्धतिः कस्यापि प्रकारस्य प्रोटोकॉलस्य कृते उपयुक्ता अस्ति । परन्तु यदि एषः सूचकः PPPoE, L2TP अथवा PPTP प्रोटोकॉलः अस्ति तर्हि भवान् केवलं रूटर्-इत्यस्य उपयोगं संयोजयितुं शक्नोति ।

यदि भवतां समीपे गतिशीलः अथवा स्थिरः IP-सङ्केतः अस्ति तर्हि भवान् सहजतया टीवी-सङ्केतं प्रत्यक्षतया सम्बद्धं कर्तुं शक्नोति, परन्तु केबलस्य उपयोगेन रूटरेन सह सम्बद्धः अपि सम्भवः ।

रूटरद्वारा सम्बद्धतां प्राप्तुं निम्नलिखितम् कुर्वन्तु ।

  1. शक्तितारं WAN अथवा अन्तर्जालद्वारेण सह संयोजयन्तु।
  2. प्रोटोकॉल-अनुसारं रूटर-उपरि संयोजनं स्थापयन्तु । विन्यासः स्थानीयब्राउजरपृष्ठे 192.168.1.1 अथवा 192.168.0.1 इत्यत्र क्रियते । त्रुटिनिवारणप्रक्रिया रूटरस्य निर्मातुः उपरि निर्भरं भवति (रूटरस्य कृते पुस्तिकायां सर्वं विस्तरेण लिखितव्यम्) ।
  3. यदि रूटरः दीर्घकालं यावत् संयोजितः विन्यस्तः च अस्ति तर्हि प्रथमौ सोपानौ लङ्घयन्तु । स्वस्य रूटरतः Ethernet केबलं गृह्यताम् । यदि किट्-मध्ये न समाविष्टम् अथवा भवतः कृते अतीव लघु अस्ति तर्हि सङ्गणक-हार्डवेयर-भण्डारे नूतनं वस्तु (RJ-45 इति लेबलं) क्रियताम् ।
  4. केबलं रूटरस्य पृष्ठभागे स्थितेन LAN पोर्ट् इत्यनेन सह संयोजयन्तु (किमपि चिनुत) – एते आउटपुट् प्रायः पीताः भवन्ति ।
  5. शक्तितारस्य अन्यं मुक्तं अन्तं टीवी-पृष्ठभागे स्थितेन LAN-संयोजकेन सह तया एव प्लग्-इत्यनेन संयोजयन्तु । एवं सति टीवी चालू कर्तुं शस्यते ।

विडियो निर्देशः : १.

तारयुक्तेन संयोजनेन सह टीवी-व्यवस्थापनम्

टीवीं रूटरं च भौतिकरूपेण संयोजयित्वा अन्तर्जालसंकेतान् प्राप्तुं टीवीं स्थापयितुं आवश्यकम् ।

“Dynamic IP” इत्यनेन सह टीवी-स्थापनम् ।

यदि भवतां समीपे Dynamic IP प्रोटोकॉल अस्ति तर्हि केबलं संयोजयित्वा टीवी-मध्ये अन्तर्जालं स्वयमेव विन्यस्तं भविष्यति । एतत् पटले प्रदर्शितेन “Connected to a wired network” इति सन्देशेन सूचितं भविष्यति । यदि सन्देशः न दृश्यते तथा च भवतः अन्तर्जालप्रवेशः नास्ति तर्हि हस्तचलितरूपेण त्रुटिनिवारणं कुर्वन्तु । एषा प्रक्रिया आवश्यकी भविष्यति, उदाहरणार्थं, यदा टीवीं Samsung Smart TV इत्यनेन सह संयोजयति तदा:

  1. सेटिङ्ग्स् प्रविष्टुं दूरनियन्त्रणे “Menu” बटनं नुदन्तु ।मेनू
  2. उद्घाटितेषु सेटिङ्ग्स् मध्ये “Network” इति विभागं चिनोतु ।open network
  3. “Network Settings” इति विभागं उद्घाट्य “Enter” इति बटनं नुदन्तु ।संजालसेटिंग्स्
  4. “Network type” पैरामीटर् मध्ये “Cable” (cable connection) निर्दिशन्तु ।संजालप्रकारः
  5. Connect इत्यत्र क्लिक् कुर्वन्तु । समन्वयनचरणस्य समाप्तिपर्यन्तं प्रतीक्ष्यताम् ।

अन्येभ्यः निर्मातृभ्यः टीवी-ग्राहकानाम् कृते सेटअप-सिद्धान्तः समानः अस्ति, परन्तु उपयोक्तृ-अन्तरफलकं भिन्नं भविष्यति । केषाञ्चन भागानां नाम समानं भवेत् । सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् नेटवर्क् अथवा नेटवर्क् कनेक्शन् सेटिङ्ग्स् युक्तं ब्लॉक् अन्वेष्टव्यम् । यथा, LG सम्बद्धं कुर्वन् प्रथमं “Connection Setting” ततः “Manual Setting” इति क्लिक् कर्तव्यम् । तदनन्तरं “Wired Connection” इति चिनोतु । मैनुअल सेटिंगअत्र ज्ञातव्यं यत् रूटरस्य सक्रियः >>DHCP सर्वरः भवितुमर्हति यः स्वयमेव जालपुटेन सह सम्बद्धानां उपकरणानां कृते IP-सङ्केतान् नियुक्तं करिष्यति । अन्यथा भवता सर्वाणि मापदण्डानि स्वहस्तेन प्रविष्टव्यानि । एतत् कर्तुं भवद्भिः “IP Settings” इति बटन् नुदितव्यम् ।

टीवी-मध्ये स्थिर-IP तथा DNS कथं सेट् कर्तव्यम् ?

यदि भवान् प्रत्यक्षतया अन्तर्जालसङ्गणकेन सह सम्बद्धः अस्ति तथा च IP Static प्रोटोकॉलस्य उपयोगं करोति तर्हि आरम्भिकटीवीसेटिंग्स् (पूर्वखण्डे वर्णितम्) अनन्तरं भवता अनुबन्धे निर्दिष्टं दत्तांशं टीवीग्राहकसेटिंग्स् मध्ये प्रविष्टव्यम्: IP पता, DNS पता तेषु कुत्र प्रवेशः करणीयः : १.

  1. प्रारम्भिकतारयुक्तसंयोजनस्थापनानन्तरं संयोजनस्थितिविभागे गच्छन्तु ।
  2. “सेटिंग्स्” / “IP सेटिंग्स्” इत्यत्र क्लिक् कुर्वन्तु ।IP सेटिंग्स्
  3. IP सेटिंग्स् सहितं विभागं गच्छन्तु । स्वचालितस्य स्थाने “Manual” इति मोडं सेट् कुर्वन्तु (उत्तरं “Dynamic IP” प्रोटोकॉलं निर्दिशति – एतत् पूर्वनिर्धारितं सेटिङ्ग् अस्ति) ।मोडं "Manual" इति सेट् कुर्वन्तु ।
  4. प्रदातृणा सह अनुबन्धात् सर्वाणि आँकडानि प्रविशन्तु: IP पता, मास्क, गेटवे तथा DNS सर्वरः। OK नुदन्तु । ततः अन्तर्जालः कार्यं आरभत।

टीवी-सङ्केतं कथं ज्ञातव्यम् ?

एषः अद्वितीयः कोडः दूरदर्शनयन्त्रस्य दस्तावेजीकरणे अस्ति । अथवा टीवी-ग्राहकस्य एव पटले सम्बोधनं द्रष्टुं शक्नुवन्ति । यदि भवतां समीपे Samsung अस्ति तर्हि एतेषां प्रयोजनानां कृते “Support” इति विभागं गच्छन्तु, भवतः आवश्यकं “Model Code” इति द्रव्यं “Product Information” इति विभागे भविष्यति । एषः भवतः MAC अस्ति।मॉडल कोड

IPTV कृते रूटरस्य स्थापना

भवान् स्वस्य टीवीं रूटरद्वारा अन्तर्जालसङ्गणकेन सह संयोजितवान्, अधुना अन्तर्जालमाध्यमेन अङ्कीयचैनेल्-दर्शनार्थं भवता IPTV-कार्यं स्थापनीयम् । कथं करणीयम् ? जालरूटर-अन्तरफलकं प्रति गन्तुं भवद्भिः 192.168.1.1 अथवा 192.168.0.1 इत्यत्र सेटिङ्ग्स् उपयोक्तव्याः । अग्रे प्रक्रिया रूटरस्य निर्मातुः उपरि निर्भरं भवति । यथा, नूतनं TP-Link ऑपरेटिंग् सिस्टम् स्वयमेव IPTV (multicast) कार्यं सक्षमं करोति – अतिरिक्तं त्रुटिनिवारणस्य आवश्यकता नास्ति । यदि भवतां समीपे Asus अस्ति तर्हि भवतां स्थानीयजालपुटे बहुप्रसारणमार्गणं सक्षमं कर्तव्यम् । यदि भवतां समीपे Zyxel Keenetic router अस्ति तर्हि भवतां निम्नलिखितम् कर्तव्यम् अस्ति ।

  1. अन्तर्जालस्य IPTV इत्यस्य च कार्यं संयोजयितुं अन्तरफलकयुगलं निर्माय WAN इत्यनेन सह संयोजयन्तु । यथा, IPTV VLAN 10 मार्गेण प्रदत्तं भवति, अन्तर्जालप्रवेशः VLAN 100 मार्गेण प्रदत्तः भवति (भवतः अन्यदत्तांशः भवितुम् अर्हति – भवतः आपूर्तिकर्ता सह सम्पर्कं कुर्वन्तु अथवा अनुबन्धे सूचनां ज्ञातुं शक्नुवन्ति)।
  2. VLAN 10 (IPTV पोर्ट्) कृते नूतनं IPoE संयोजनं निर्मातुं, Internet – IPoE इत्यत्र गत्वा, VLAN ID 10 इत्यनेन सह नूतनं अन्तरफलकं योजयन्तु ।अन्तर्जालम्
  3. नीलवर्णीयसंयोजकप्रतिबिम्बस्य अधः द्वयोः पेटीयोः चिह्नं कुर्वन्तु । आवश्यकानि अन्तरफलकसेटिंग्स् विन्यस्यताम् । तथैव वयं अन्तर्जालस्य कृते ID 100 युक्तं VLAN निर्मामः ।अन्तरफलकविकल्पाः
  4. VLAN ID प्रविष्टं कुर्वन्तु। “Home Network” – IGMP Proxy Server इत्यत्र गत्वा “Interface Mapping” इति चिनोतु ।

व्यक्तिगतप्रकरणम्

वयं केषाञ्चन विशिष्टब्राण्ड्-टीवी-सङ्गणकेषु रूटर-सम्बद्धानां सूक्ष्मतां, तथैव पुरातन-टीवी-सम्बद्धानां च सूक्ष्मतां पृथक् विश्लेषयिष्यामः ।

एण्ड्रॉयड् टीवी इत्यनेन सह सम्बद्धता

यथा यथा आधुनिकटीवीषु एण्ड्रॉयड् टीवी अधिकाधिकं स्थाप्यते तथा तथा संयोजनप्रक्रिया सुलभा भवति । यदि भवान् केबलस्य उपयोगेन यन्त्रं रूटरेन सह संयोजयति तर्हि टीवी स्वयमेव तत् ज्ञात्वा ऑनलाइन गमिष्यति । भवान् निम्नलिखितम् कृत्वा एतत् सत्यापयितुं शक्नोति।

  1. स्वस्य टीवी-मध्ये “Settings” इति गच्छन्तु ।टीवी सेटिंग्स्
  2. “जालम् अन्तर्जालं च” इति विभागे “यन्त्रं ईथरनेट्-सङ्गणकेन सह सम्बद्धम्” इति लघुलेखेन (“WiFiKA.RU” इत्यस्य स्थाने, यथा अधोलिखिते चित्रे दर्शितम्) इति वक्तव्यम् ।संजालं अन्तर्जालं च

पुरातनटीवी-सङ्गणकेन सह रूटरं संयोजयितुं

यदि भवतः गृहे अन्तर्जाल-प्रवेशयुक्तः रूटरः अस्ति तथा च ट्युलिप्-इनपुट्-युक्तः पुरातनः टीवी अस्ति तर्हि डिजिटल-टीवी-दर्शनार्थं, वर्ल्ड-वाइड्-जालस्य उपयोगाय च विशेष-स्मार्ट-टीवी-पेटिकायाः ​​उपयोगं कर्तुं शक्नोति इदं प्रत्यक्षतया टीवी-सङ्गणकेन सह ततः तारयुक्तेन वा Wi-Fi-सम्बद्धेन वा रूटर-सङ्गणकेन सह सम्बद्धं भवति ।

सेट्-टॉप्-बॉक्स् इत्यस्य साहाय्येन संकेतः परिवर्त्य टीवी-मध्ये प्रदर्शितः भवति । ते भिन्न-भिन्न-सञ्चालकानां भाडेन गृह्यन्ते अथवा उपयोक्तृभिः क्रियन्ते ।

टीवी-सङ्गणकेन सह सम्बद्धतायाः विशेषताः केचन अन्ये रूटराः : १.

  • एम.टी.एस. MTS द्वारा प्रदत्तः रूटरः अथवा रिसीवरः उच्चगुणवत्तायुक्तानि डिजिटलचैनलानि द्रष्टुं उपयुक्तः अस्ति । यदि टीवी-मध्ये CI + संयोजकः अन्तर्निर्मितः DVB-C रिसीवरः च (प्रायः अधिकांशः टीवी) अस्ति तर्हि उपयोक्ता HD सेट्-टॉप्-बॉक्स् इत्यस्य स्थाने cam मॉड्यूल् इत्यस्य उपयोगं कर्तुं शक्नोति ।
  • जेडटीई तथा असस। ZTE रूटर्स् इत्यस्य विशेषसमस्याः नास्ति । प्रायः भवद्भिः केवलं सेटिङ्ग्स् मैन्युअल् रूपेण सेट् कर्तुं आवश्यकं भवेत् यतः टीवी स्वयमेव सेट् कर्तुं न शक्नोति । ASUS रूटरस्य उपयोगं कुर्वन् २०१४-२०१६ मध्ये विमोचितानाम् उपकरणानां प्रचालनतन्त्राणि अद्यतनीकर्तुं अनुशंसितम्, यतः ते तुल्यकालिकरूपेण मन्दाः भवन्ति, प्रायः त्रुटिं कुर्वन्ति च

Rostelecom, Beeline, Xiaomi इत्येतयोः रूटराः शास्त्रीययोजनानुसारं टीवी-सङ्गणकेन सह सम्बद्धाः सन्ति ।

केबलद्वारा संयोजने सम्भाव्यसमस्याः

यद्यपि रूटर-सङ्गणकेन सह संयोजनं यथा दृश्यते तथा कठिनं न भवति तथापि एतानि यन्त्राणि संयोजयितुं उपयोक्तारः प्रायः बहवः समस्याः सम्मुखीभवन्ति । अतः वयं रूटर-टीवी-योः संयोजने केचन सामान्यदोषाः सङ्गृहीतवन्तः, तेषां समाधानं च वर्णितवन्तः । सामान्य उपायाः : १.

  • उपकरणस्य फर्मवेयरं स्वस्य PC मध्ये डाउनलोड् कुर्वन्तु। एतत् टीवी निर्मातुः आधिकारिकजालस्थलात् अवश्यं कर्तव्यम् । डाउनलोड् कृतानि सञ्चिकाः FAT32 प्रारूपित-फ्लैश-ड्राइव् मध्ये लिखितुं प्रयतध्वम् । तदनन्तरं टीवी-मध्ये फ्लैश-ड्राइव्-इत्येतत् सम्मिलितं कृत्वा सञ्चिकां सक्रियं कुर्वन्तु ।
  • भवतः टीवी-उपकरणानाम् उन्नयनं सहायकं भवेत् । एतत् कर्तुं “Settings” इत्यत्र समुचितं द्रव्यं चिनोतु । तदनन्तरं भवन्तः अनुज्ञापत्रसम्झौते “सहमताः” भवेयुः ततः अद्यतनस्य डाउनलोड् समाप्तुं प्रतीक्षां कुर्वन्तु ।

भवान् स्वस्य टीवी-सेटिंग्स् अपि पुनः सेट् कर्तुं शक्नोति । एतत् कर्तुं System Preferences इत्यत्र गत्वा Reset ट्याब् इत्यत्र क्लिक् कुर्वन्तु । ततः भवद्भिः पिनः प्रविष्टव्यः । पूर्वनिर्धारितं संयोजनं “0000” अस्ति । तदनन्तरं भवन्तः उपयोक्तृसम्झौतेः शर्ताः सहमताः भवेयुः । तदनन्तरं भवन्तः पुनः रूटरेन सह सम्बद्धतां प्राप्तुं प्रयतन्ते ।

रूटरस्य स्थापनायां प्रणाली गुप्तशब्दं याचते

रूटरं संयोजयति समये गुप्तशब्दं याचयितुम् केषाञ्चन Smart TV ऑपरेटिंग् सिस्टम्स् कृते सामान्या स्थितिः अस्ति । सामान्यतया, अस्मिन् सन्दर्भे गुप्तशब्दः रूटरस्य गुप्तशब्दस्य अथवा पिनस्य समानः भवति ।

केबलं सम्यक् संयोजितम् अस्ति, परन्तु यन्त्रं तारस्य प्रतिक्रियां न ददाति

अस्मिन् सति जालकेबलस्य अखण्डतायाः विषये ध्यानं दत्तव्यम् । एतादृशाः ताराः अतीव भंगुराः भवन्ति, विशेषतः यत्र ते सम्बद्धाः सन्ति । यदि सम्भवं तर्हि LAN केबलं विद्युत् टेपेन न वेष्टयन्तु, अपितु नूतनेन केबलेन प्रतिस्थापयन्तु ।

रूटर इत्यनेन सह सम्बद्धस्य अनन्तरं स्क्रीन इत्यत्र हस्तक्षेपः दृश्यते

यदि पटले बाधा अस्ति तर्हि भवद्भिः कारखाना-पुनर्स्थापनं करणीयम् । एतत् कर्तुं System Preferences इत्यत्र गत्वा reset विकल्पं नुदन्तु ।

टीवी Wi-Fi रूटरं न पश्यति

प्रथमं भवता अवश्यं पश्यितव्यं यत् भवतः अन्तर्जालसम्पर्कः सक्षमः अस्ति वा इति। यदि उत्तरं हाँ अस्ति तर्हि अधिकतया समस्या अस्ति यत् यन्त्राणां कवरेजक्षेत्रं स्पर्शं न करोति। समाधानम् : Wi-Fi रूटरं टीवी-समीपे स्थापयन्तु ।

सैमसंग टीवी कृते उपायाः

यदि भवान् स्वस्य Samsung TV इत्यस्य रूटरेन सह संयोजयितुं प्रयतते तदा अन्तर्जालसङ्गणकं न सम्बद्धं करोति तर्हि भवान् कतिपयानि उपायानि कर्तुं शक्नोति । ते निम्नलिखितम् : १.

  1. स्वस्य रूटरं पुनः आरभ्य पुनः संयोजयितुं प्रयतध्वम्।
  2. यया केबलेन भवान् स्वस्य Samsung TV अन्तर्जालसङ्गणकेन सह संयोजयितुम् इच्छति तत् सम्यक् कार्यं करोति इति सुनिश्चितं कुर्वन्तु (उदाहरणार्थं, भवान् स्वसङ्गणकं तया सह संयोजयितुं शक्नोति, यदि च PC कार्यं करोति तर्हि समस्या नास्ति)।

यदि भवतां समीपे LG TV अस्ति तर्हि भवान् अपि एतादृशानि एव पदानि प्रयतितुं शक्नोति।

केबलद्वारा टीवीं रूटरेन सह संयोजयितुं सुलभतमः उपायः नास्ति, अपितु सर्वाधिकविश्वसनीयः स्थिरः च । केबलसंयोजनं श्रेष्ठम्, यदि केवलं यतोहि वाई-फाई-माध्यमेन उच्चगुणवत्तायुक्तानि चलच्चित्राणि पश्यन्ते सति, जमति, चित्रगुणवत्तायाः समस्याः अन्ये च सूक्ष्मताः भवितुम् अर्हन्ति, येषां अनुसन्धानं केबलसंयोजनेन कर्तुं न शक्यते

Rate article
Add a comment

  1. gits

    Hvorfor på Russisk? vi er da i Norge! 🙄

    Reply