Yandex.Station इत्यस्य फ़ोनेन सह संयोजनस्य चरणाः सूक्ष्मताश्च

Как подключить Яндекс.Станцию к телефону Как подключить

Yandex स्मार्ट स्पीकरेषु अन्तः निर्मितः स्वरसहायकः अस्ति तथा च अनेकानि कार्याणि सन्ति – ते टीवी-मध्ये समीचीनं कार्यक्रमं प्राप्नुयुः, स्मार्टफोनः कुत्र अस्ति इति ज्ञातुं भवन्तं साहाय्यं करिष्यन्ति, अलार्मं च चालू करिष्यन्ति। ते अपि घटनानां स्मरणं कुर्वन्ति, मौसमं कथयन्ति, बालकानां कृते परिकथाः पठन्ति इत्यादीनि बहुविधानि च। Yandex.Station इत्येतत् स्वस्य दूरभाषेण सह संयोजयितुं भवद्भिः अनेकपदार्थानाम् अनुसरणं कर्तव्यम् ।

Contents
  1. Yandex.Station इत्येतत् स्वस्य दूरभाषेण सह संयोजयितुं चरणबद्धनिर्देशाः
  2. स्वस्य दूरभाषं Wi-Fi मार्गेण अन्तर्जालसङ्गणकेन सह सम्बद्धं कुर्वन्तु
  3. Yandex.Station इत्यस्य एप्लिकेशनं स्वस्य दूरभाषे डाउनलोड् कुर्वन्तु
  4. Yandex.Station इत्येतत् संस्थापितेन अनुप्रयोगेन सह स्मार्टफोनेन सह संयोजयन्तु
  5. WiFi तथा अन्तर्जालं विना Yandex.Station इत्येतत् Bluetooth स्पीकररूपेण स्वस्य दूरभाषेण सह कथं संयोजयितुं शक्यते?
  6. किं अहं Yandex.Station “Alisa” इत्येतत् दूरभाषं विना स्थापयितुं शक्नोमि?
  7. Yandex.Station इत्यस्य प्रबन्धनं सेटिंग्स् च
  8. वॉल्यूम सेटिंग्
  9. पुनः लोड् कथं करणीयम् ?
  10. एलिस् कथं ज्ञातव्यं येन सा स्वामिनः स्वरं स्मर्य तं परिचिनोति?
  11. स्वरसहायकं आह्वयितुं वाक्यं कथं परिवर्तयितव्यम् ?
  12. Yandex.Station तः दूरभाषं प्रति कथं कालः करणीयः?
  13. पूर्णपुनर्स्थापनम् (शून्यम्) २.
  14. Yandex.Station इत्यस्य फ़ोनतः कथं विच्छेदनं करणीयम्?
  15. सम्भाव्यसमस्याः समाधानाः च
  16. संयोजन विफलता
  17. स्टेशनं न चालू भविष्यति
  18. अनुप्रयोगः Wi-Fi न प्राप्नोति
  19. ऐलिसः वदति “अन्तर्जालसंयोजनं नास्ति” / “जम्मेड् टेप” इति।

Yandex.Station इत्येतत् स्वस्य दूरभाषेण सह संयोजयितुं चरणबद्धनिर्देशाः

Yandex.Station इत्यस्य संयोजनस्य पद्धतयः अन्ययन्त्राणां संयोजनात् भिन्नाः सन्ति । स्पीकरस्य एव अतिरिक्तं भवद्भ्यः Yandex with Alice एप्लिकेशनं संस्थापितं स्मार्टफोनम् अपि आवश्यकं भविष्यति । एषः कार्यक्रमः क्रमशः गूगलप्ले तथा एप् स्टोर इत्यत्र एण्ड्रॉयड् तथा आईओएस ऑपरेटिंग् सिस्टम् इत्येतयोः कृते उपलभ्यते ।
Yandex.Station इत्येतत् स्वस्य दूरभाषेण सह कथं संयोजयितुं शक्यतेउपकरणसेटिंग्स् प्रबन्धयितुं निम्नलिखित सज्जताः सम्पूर्णाः कुर्वन्तु ।

  1. स्मार्टफोने Yandex with Alice इति अनुप्रयोगं गच्छन्तु।
  2. “यन्त्राणि” इति मेनू-वस्तुं गच्छन्तु ।यन्त्राणि
  3. gear icon अन्विष्य तस्मिन् क्लिक् कुर्वन्तु ।
  4. इष्टानि सेटिङ्ग्स् चित्वा परिवर्तनानि प्रयोजयन्तु ।

अत्र भवान् सक्रियीकरणगुप्तवाक्यं (“Phrase to call the assistant” इति द्रव्यं) परिवर्तयितुं शक्नोति, आउटपुट् सामग्रीयाः फ़िल्टरिंग् (“Search mode” इति द्रव्यं) विन्यस्तुं शक्नोति, “Unlink device” इति विभागे उपकरणानि अपि विच्छेदयितुं शक्नोति

स्वस्य दूरभाषं Wi-Fi मार्गेण अन्तर्जालसङ्गणकेन सह सम्बद्धं कुर्वन्तु

प्रथमं सोपानं भवतः दूरभाषं Wi-Fi संजालेन सह संयोजयितुं भवति। एतत् कर्तुं निम्नलिखितम् कुर्वन्तु ।

  1. Quick Access Toolbar उद्घाटयितुं स्क्रीन मध्ये अधः स्वाइप् कुर्वन्तु ।पटल
  2. पॉप्-अप ट्याब् मध्ये Wi-Fi चिह्नं नुदन्तु ।
  3. इष्टं जालपुटं चित्वा connect इति बटन् नुदन्तु । आवश्यके सति गुप्तशब्दं (प्रायः रूटर-मध्ये लिखितं) प्रविष्टं कुर्वन्तु ।
  4. यावत् भवन्तः जालपुटेन सह सम्बद्धाः न भवन्ति तावत् प्रतीक्ष्यताम् (Wi-Fi स्थितिपट्टिकायां चिह्नं दृश्यते)।

Yandex.Station एकस्मिन् समये बहुभिः दूरभाषैः सह सम्बद्धं कर्तुं न शक्नोति यतोहि केवलं एकं खातं उपयोक्तुं शक्नोति।

Yandex.Station इत्यस्य एप्लिकेशनं स्वस्य दूरभाषे डाउनलोड् कुर्वन्तु

मोबाईल-यन्त्रं जालपुटेन सह सम्बद्धस्य अनन्तरं Yandex with Alice इति अनुप्रयोगं डाउनलोड् कुर्वन्तु । अस्य कृते : १.

  1. Play Market अथवा App Store online service इत्यत्र गच्छन्तु।
  2. अन्वेषणपेटिकायां “Yandex with Alice” इति प्रविष्टं कुर्वन्तु ।अन्वेषण
  3. अनुप्रयोगानाम् ड्रॉप्-डाउन सूचीतः यत् इच्छति तत् चिनोतु ।
  4. “Install” इति बटन् नुदन्तु ।
  5. डाउनलोड् पूर्णं भवितुं प्रतीक्ष्यताम्।

दूरभाषे स्थापितं अनुप्रयोगं सम्बद्धस्य स्मार्टस्पीकरस्य एकप्रकारस्य दूरनियन्त्रणं भविष्यति । विपरीतम् अपि कार्यं करोति ।

Yandex.Station इत्येतत् संस्थापितेन अनुप्रयोगेन सह स्मार्टफोनेन सह संयोजयन्तु

यदा दूरभाषः जालपुटेन सह सम्बद्धः भवति तथा च एप्लिकेशनं तस्मिन् अवतरणं भवति तदा भवद्भिः मुख्यवस्तुं गन्तुं आवश्यकम् – स्पीकरं स्वयं दूरभाषेण सह संयोजयित्वा। एतत् कर्तुं निम्नलिखितम् कुर्वन्तु ।

  1. Station इत्यनेन सह आगच्छति USB-C केबलं तथा पावर एडाप्टरं च उपयुज्य स्पीकरं पावर आउटलेट् इत्यनेन सह संयोजयन्तु ।
  2. स्वस्य खाते प्रवेशं कुर्वन्तु।
  3. मुख्यमेनू उद्घाटयन्तु। एतत् कर्तुं अनुप्रयोगस्य अधः पटले 4 वर्गरूपेण चिह्नं नुदन्तु ।मेनू उद्घाटयन्तु
  4. अन्येषु चिह्नेषु “Devices” इति द्रव्यं अन्विष्य तत्र गच्छन्तु ।यन्त्राणि
  5. “Device Management” नुदन्तु, यत् सूचीं दृश्यते तस्मात् स्वस्य Station चिनोतु । यदि पृष्ठं रिक्तं भवति तर्हि स्तम्भं योजयितुं अधः दक्षिणकोणे plus चिह्नं नुदन्तु ।यन्त्रनियन्त्रणम्
  6. मोबाईलफोनं स्थापयन्तु / यथासम्भवं स्पीकरस्य समीपे आनयन्तु तथा च ध्वनिं वादयितुं उत्तरदायी बटनं नुदन्तु।
  7. ऐलिसतः सूचनां प्रतीक्ष्यताम्।

संयोजनाय विडियो निर्देशः : १.

WiFi तथा अन्तर्जालं विना Yandex.Station इत्येतत् Bluetooth स्पीकररूपेण स्वस्य दूरभाषेण सह कथं संयोजयितुं शक्यते?

एतादृशस्य संयोजनाय प्रथमं Bluetooth मॉड्यूल् चालू कर्तव्यम् । स्पीकर इत्यत्र एतत् द्विधा कर्तुं शक्यते – ऐलिस इत्यस्मै “ब्लूटूथ चालू कुर्वन्तु” इति शब्दान् कथयित्वा अथवा यावत् LED सूचकः नीलवर्णं न ज्वलति तावत् on / off बटनं दबावन् धारयित्वा। तदा:

  1. समुचितसेटिंग्स् मध्ये गत्वा स्मार्टफोने Bluetooth चालू कुर्वन्तु।ब्लूटूथं चालू कुर्वन्तु
  2. स्वस्य दूरभाषे, संयोजनाय उपलब्धानां उपकरणानां सूचीतः Yandex.Station इति चिनोतु ।
  3. “Connect” इति बटन् नुदन्तु ।

यदा Yandex.Station सङ्गणकेन वा लैपटॉपेन वा सम्बद्धं भवति तदा अपि एषा पद्धतिः उपयोक्तुं शक्यते ।

किं अहं Yandex.Station “Alisa” इत्येतत् दूरभाषं विना स्थापयितुं शक्नोमि?

कार्यस्थानस्य सर्वं प्रारम्भिकं सेटअपं केवलं मोबाईल-अनुप्रयोगस्य उपयोगेन भवति । प्रथमवारं स्तम्भं लोड् कर्तुं दूरभाषं विना असम्भवम्। तथापि अतिरिक्तसेटिंग्स् कर्तुं नियमितब्राउजरस्य उपयोगं कर्तुं शक्नुवन्ति ।

Yandex.Station इत्यस्य प्रबन्धनं सेटिंग्स् च

सामान्यहार्डवेयरसेटिंग्स् इत्यस्य अतिरिक्तं कदाचित् एतादृशाः परिस्थितयः सन्ति येषु अधिकजटिलक्रियाणां आवश्यकता भवति । यथा, यदि Yandex.Station क्रैश भवति तर्हि भवद्भिः सर्वाणि सेटिङ्ग्स् पुनः आरभ्य पूर्णतया रीसेट् कर्तुं वा आवश्यकं भवेत् ।

वॉल्यूम सेटिंग्

Yandex.Station इत्यस्य अनेकाः आयतनस्तराः सन्ति – १ तः १० पर्यन्तं तेषां निम्नलिखित ग्रेडेशनं भवति ।

  • १ – २ – अधमस्तरः , निरुद्धः शब्दः ।
  • ३ – ४ – शान्त शब्दनिष्कासनम्
  • ५ – ८ – मानकध्वनिस्तरः ।
  • – १० – अधिकतमं आयतनम् ।

उच्चतरं कर्तुं, आदेशं वदन्तु: “एलिस, मात्रा चालू अस्ति …” (बिन्दवत्रयस्य स्थाने – सङ्ख्यासु एकः), अथवा प्रकाशितं डायलं हस्तेन परिवर्तयन्तु तस्य वर्णः किञ्चित् परिवर्तते, चयनित-आयतनस्य अनुरूपः च भविष्यति । भवता सेट् कृतं अन्तिमं आयतनं अपि यन्त्रं स्मर्यते ।

पुनः लोड् कथं करणीयम् ?

Yandex.Station पुनः आरभ्यतुं पञ्च सेकेण्ड् यावत् शक्तिस्रोतः यन्त्रं अनप्लग् कुर्वन्तु, ततः प्लग् कृत्वा डाउनलोड् पूर्णतां प्रतीक्षन्तु (यदा यन्त्रस्य उपरितनपटलस्य बैंगनीवर्णीयः सूचकः बहिः गच्छति)

एलिस् कथं ज्ञातव्यं येन सा स्वामिनः स्वरं स्मर्य तं परिचिनोति?

यदि न केवलं भवान्, अपितु भवतः परिवारः, मित्राणि, परिचिताः च स्मार्ट-यन्त्रस्य उपयोगं कुर्वन्ति तर्हि भवान् स्वरसहायकं स्वस्य विशिष्टं स्वरं स्मर्तुं निर्देशं दातुं शक्नोति । तदनन्तरं सः केवलं भवतः अनुरोधानाम् उपरि ध्यानं दत्त्वा Yandex.Music इत्यत्र अनुशंसां करिष्यति। स्वरसहायकेन सह परिचयं कर्तुं निम्नलिखितम् कुर्वन्तु ।

  1. कथयतु – “एलिस, मम स्वरं स्मर्यताम्।”
  2. सहायकः भवन्तं यत् कतिपयानि वाक्यानि वक्ष्यति तत् पुनः पुनः वदतु।
  3. स्तम्भं पृच्छतु, “मम नाम किम्?” सहायकः भवतः नाम आह्वयिष्यति।

स्मार्ट स्पीकर केवलं एकस्य व्यक्तिस्य स्वरं स्मर्तुं शक्नुवन्ति। अतः प्रथमः व्यक्तिः ऐलिस इत्यनेन सह “परिचयः” करोति सः एव भवेत् यः तस्याः मुख्यः उपयोक्ता (यस्य व्यक्तिगतप्रोफाइलस्य उपयोगः यन्त्रस्य नियन्त्रणार्थं भविष्यति)

स्वरसहायकं आह्वयितुं वाक्यं कथं परिवर्तयितव्यम् ?

स्वरसहायकं आह्वयितुं वाक्यं परिवर्तयितुं भवद्भिः कतिपयानि पदानि अनुसरणं कर्तव्यम् । अर्थात् : १.

  1. स्मार्टफोने Yandex एप्लिकेशनं प्रारम्भं कृत्वा मेनूमध्ये “Device” इति द्रव्यं क्लिक् कुर्वन्तु । ब्राउजर् मध्ये सेटिङ्ग्स् अपि उद्घाटयितुं शक्नुवन्ति ।सेटिंग्स् उद्घाटयन्तु
  2. “Alice’s Skills” इति नाम्ना चिह्नं नुत्वा “Phrase to call the assistant” इति द्रव्यं चिनोतु ।
  3. उपलब्धविकल्पान् पश्यन्तु, यत् भवतः सर्वाधिकं रोचते तस्य चिह्नं कुर्वन्तु।

Yandex.Station तः दूरभाषं प्रति कथं कालः करणीयः?

स्तम्भस्य अन्यत् रोचकं कार्यं अन्तर्जालसङ्गणकेन सह सम्बद्धं याण्डेक्स-स्थानकं आह्वयितुं क्षमता अस्ति । परन्तु एतदर्थं यत् तत् नियन्त्रयति तस्मिन् दूरभाषे Yandex.Messenger इति एप्लिकेशनं संस्थापितं भवितुमर्हति ।

पूर्णपुनर्स्थापनम् (शून्यम्) २.

एतत् भवति यत् केनचित् कारणेन भवद्भिः कारखानस्य सेटिङ्ग्स् पुनः सेट् कर्तव्यम् । अस्मिन् सति एतानि सरलपदानि अनुसृत्य कार्यं कुर्वन्तु ।

  1. पावर एडाप्टरं विच्छेदं कुर्वन्तु।
  2. सक्रियीकरणबटनं नुदन्तु, धारयन्तु, तत् न मुञ्चन्तु।
  3. पावर एडाप्टर प्लग इन करें।
  4. ५-१० सेकेण्ड् प्रतीक्ष्यताम्, ततः सक्रियीकरणबटनं मुञ्चतु । तदनन्तरं प्रकाशवलयः प्रकाशयेत् ।
  5. स्वस्य स्पीकरं अन्तर्जालसङ्गणकेन सह संयोजयन्तु।

अस्याः प्रक्रियायाः कृते १० निमेषाः यावत् समयः भवितुं शक्नोति ।

Yandex.Station इत्यस्य फ़ोनतः कथं विच्छेदनं करणीयम्?

भवता क्रयणं कथं कृतम् इति अवलम्ब्य, भवता प्रथमवारं प्रयुक्तेन खातेन अथवा भवता सदस्यतां गृहीतेन खातेन सह स्टेशनं सम्बद्धं भविष्यति । द्वितीये यदा खातं अलिङ्क् भवति तदा स्तम्भः कार्यं स्थगयिष्यति (अर्थात् सदस्यताकालस्य अन्ते यावत् अन्यस्मै स्थानान्तरितुं न शक्यते)

भण्डारेषु क्रीतस्थानकेषु एषः प्रतिबन्धः नास्ति यत् यन्त्रं विक्रेतुं वा दानं कर्तुं वा केवलं अबाध्यप्रक्रियायाः माध्यमेन गच्छन्तु । भवतः सर्वाणि सदस्यतानि भवतः खातेन सह सम्बद्धानि एव तिष्ठन्ति, तथापि भवन्तः तान् Yandex सेवासु उपयोक्तुं शक्नुवन्ति ।

स्टेशनं विमोचयितुं निम्नलिखितम् कुर्वन्तु ।

  1. एप् मध्ये स्वस्य स्मार्ट-यन्त्रस्य होम-स्क्रीन् उद्घाटयन्तु ।
  2. कथयतु – “एलिस, स्पीकरस्य धुनिं कुरुत।”
  3. एप् इत्यस्य “Devices” इति विभागं गच्छन्तु ।
  4. यस्मिन् पृष्ठे उद्घाट्यते तस्मिन् उपकरणानां सूचीतः एकं स्टेशनं चिनोतु ।
  5. “Unlink Device” इति बटन् नुदन्तु ।

तदनन्तरं नूतनः उपयोक्ता स्टेशनं सक्रियं कृत्वा स्वस्य खातेन सह संयोजयितुं शक्नोति । एतत् कर्तुं भवद्भिः सामान्यं संयोजनं (लेखस्य आरम्भे इव) कर्तव्यम् ।

सम्भाव्यसमस्याः समाधानाः च

यदि भवतः Yandex.Station इत्यस्य संयोजने किमपि समस्या अस्ति तर्हि समर्थनेन सह सम्पर्कं कर्तुं शक्नुवन्ति। एतत् अनेकधा कर्तुं शक्यते- १.

  • समर्थन गपशपं लिखन्तु – https://yandex.ru/chat?build=chamb&guid=bde37cf3-eb59-4f93-8e5b-1809858a9ac1;
  • +78006007811 इति दूरभाषेण काल-केन्द्रं सम्पर्कयन्तु (भवन्तः प्रतिदिनं मास्को-समये 07:00 तः 00:00 पर्यन्तं समर्थन-सम्पर्कं कर्तुं शक्नुवन्ति, रूस-देशस्य अन्तः कालः निःशुल्कः अस्ति)।

अधः वयं सामान्यसमस्यानां विश्लेषणं करिष्यामः, तेषां समाधानं कथं कर्तव्यम् इति च।

संयोजन विफलता

प्रायः उपयोक्तृणां संयोजनसमस्या नास्ति, प्रथमवारं च एषा क्रिया सम्पन्नं भवति । परन्तु यदि भवन्तः सहसा संयोजनदोषं प्राप्नुवन्ति तर्हि निम्नलिखितम् कुर्वन्तु ।

  1. स्टेशनस्य पार्श्वे दूरभाषं स्थापयित्वा “Play sound again” इति बटनं नुदन्तु ।
  2. अन्तर्जालसङ्गतिं कर्तुं “Restart” / “Start over” इति बटन् नुत्वा अन्तर्जालस्य जालगुप्तशब्दं सावधानीपूर्वकं प्रविशतु ।

यदि भवान् द्वितीयवारं सम्पर्कं कर्तुं असफलः अभवत् तर्हि भवान् Yandex Service Center इत्यनेन सह सम्पर्कं कर्तुं अर्हति ।

सफलसंयोजनाय दूरभाषः, स्टेशनं च एकस्मिन् जालपुटे संयोजितं भवितुमर्हति ।

स्टेशनं न चालू भविष्यति

स्टेशनं न प्रज्वलति इति अवगन्तुं सरलम् – प्रकाशवलयः वर्णं न परिवर्तयति तथा च सिद्धान्ततः किमपि न भवति । एवं सति : १.

  1. पावर एडाप्टरं पश्यन्तु – यत् स्टेशनेन सह आगतं तस्य उपयोगः करणीयः । एडाप्टरः यन्त्रेण सह सम्यक् सम्बद्धः भवितुमर्हति ।
  2. अन्यं यन्त्रं तस्मिन् संयोजयित्वा (उदाहरणार्थं, स्वस्य दूरभाषं चार्जं कृत्वा) विद्युत्-आउटलेट्-परीक्षां कुर्वन्तु ।

अनुप्रयोगः Wi-Fi न प्राप्नोति

यदि एप् भवतः गृहजालं न पश्यति तर्हि भवता पश्यितव्यं यत् दूरभाषस्य एप् च स्वयं स्थानप्रवेशः अस्ति वा इति। यदि अनुप्रयोगः भवतः स्मार्टफोनेन वितरितं Wi-Fi न गृह्णाति तर्हि भवता निम्नलिखितम् कर्तव्यम् ।

  1. Wi-Fi चालू कुर्वन्तु, ततः निष्क्रियं कुर्वन्तु।
  2. हॉटस्पॉट् पुनः चालू कुर्वन्तु।
  3. तस्य उपयोक्तृनाम गुप्तशब्दं च प्रविश्य गुप्तजालस्य सङ्गतिं कुर्वन्तु । एषः विकल्पः “Manual setup”, “New network”, “Other” इत्यादयः इति उच्यन्ते ।मैनुअल सेटिंग

ऐलिसः वदति “अन्तर्जालसंयोजनं नास्ति” / “जम्मेड् टेप” इति।

यदि स्तम्भः वदति यत् कोऽपि संयोजनः नास्ति अथवा “Tape jammed” इति वदति तर्हि स्टेशनस्य MAC पतेः कृते IP आरक्षितुं प्रयतध्वम् । अस्य कृते : १.

  1. ब्राउजर् इत्यस्य अन्वेषणपट्टिकायां रूटरस्य IP-सङ्केतं टङ्कयित्वा Enter नुदन्तु । प्रायः १९२.१६८.०.१ अथवा १९२.१६८.१.१ इति पतारूपेण उपयुज्यते । प्रवेशदत्तांशः : प्रवेशः – व्यवस्थापकः, गुप्तशब्दः – व्यवस्थापकः च ।
  2. सेटिंग्स् मध्ये DHCP मदं अन्वेष्टुम् – प्रायः मुख्यखण्डे, “जालपुटे” अथवा “इण्टरनेट्” इत्यत्र स्थितम् ।
  3. संयोजितयन्त्राणां सूचीयां संयोजनीयं स्पीकरं अन्वेष्टुम्। आरक्षितं MAC-सङ्केतं IP-सङ्केतं च पार्श्वे प्रदर्शितं भवति ।
  4. IP-सङ्केतं स्वहस्तेन सेट् कुर्वन्तु – अन्तिमः सङ्ख्या 2 तः 254 पर्यन्तं परिधिषु भवितुमर्हति ।
  5. परिवर्तनं रक्षित्वा स्टेशनं पुनः आरभत।

परिवर्तनं रक्षतुYandex.Station इत्येतत् स्वस्य दूरभाषेण सह संयोजयितुं भवतः विस्तृतं IT ज्ञानं भवितुं आवश्यकं नास्ति। अस्माकं निर्देशान् अनुसृत्य कतिपयानि सरलपदानि अनुसरणं पर्याप्तम्। यदि भवन्तः संयोजनप्रक्रियायां समस्याः प्राप्नुवन्ति तथा च भवन्तः स्वयमेव तान् समाधानं कर्तुं न शक्नुवन्ति तर्हि भवन्तः सर्वदा समर्थनसेवायाः सम्पर्कं कर्तुं शक्नुवन्ति ।

Rate article
Add a comment