अङ्कीयप्रसारणस्य संक्रमणं अधुना वैश्विकपरिमाणं गृह्णाति, अतः अस्य कृते चैनलानां धुनिकरणस्य आवश्यकता वर्तते । फिलिप्स् टीवी-इत्येतत् सर्वाधिकं लोकप्रियं भवति, अतः तेषु डिजिटल-चैनल-स्थापनस्य प्रश्नः बहुधा उत्पद्यते ।
२०११ तः पूर्वं फिलिप्स् मॉडल् इत्यत्र डिजिटलचैनलस्य स्थापना
सर्वप्रथमं डिजिटलटीवीप्रसारणार्थं भवद्भ्यः अन्तःनिर्मितं ट्यूनर् आवश्यकम् । अस्य कृते पृथक् टीवी-सेट्-टॉप्-बॉक्स् अपि उपयोक्तुं शक्यते । मुख्यं तु एतत् यत् टीवी २००५ तमे वर्षात् पूर्वं न प्रदर्शितम् । नवीनपुराणयोः फिलिप्स्-उपकरणयोः अपि एतादृशी एव डिजिटलचैनल-ट्यूनिङ्ग-योजना अस्ति, केचन सूक्ष्मताः अपवादरूपेण ।
फिलिप्स् टीवीषु स्वचालितं डिजिटलचैनलट्यूनिङ्गम्
टीवी-चैनल-अन्वेषणं निम्नलिखित-क्रमेण क्रियते ।
- टीवी केबलं ( डिजिटल , उपग्रहात् वा केबलपेटिकातः) समुचिते एंटीनाजैक् मध्ये सम्बद्धं भवति, टीवी च जालपुटेन सह सम्बद्धं भवति ।
- टीवी चालू कर्तुं शक्तिबटनं नुदति।
- रिमोट् कण्ट्रोल् इत्यत्र गृहस्य चित्रेण सह “Home” इति बटनं नुदन्तु ।
- TV मेन्यू मध्ये भवद्भिः “Configuration” कीलं सक्रियं कर्तव्यम् ।
- “Installation” इति विभागं गच्छन्तु ।
- यत् सूची दृश्यते तस्मात् “Channel settings” इति पङ्क्तिं चिनोतु ।
- अग्रिमसूचौ “स्वचालितस्थापनम्” इति चिनोतु ।
- “Start” इति बटनं नुदन्तु ।
- सर्वाणि उपलब्धानि टीवीचैनलानि अन्वेष्टुं रक्षितुं च “Reinstall” इति चिनोतु ।
- उपयोक्त्रेण देशचयनं करणीयम् । प्रथमं भवद्भिः यन्त्रस्य पृष्ठभागे स्थिते स्टिकरे मुद्रितसूचनायाः परिचयः करणीयः, फिलिप्स् इत्यस्य अनुसारं डिजिटलदूरदर्शनस्य प्रसारणस्य सम्भावनायुक्तानां देशानाम् सूची च सूचीयां रूसस्य अभावे पश्चिम-यूरोपीय-देशस्य ( जर्मनी-देशः अथवा फिन्लैण्ड् -देशः ) चयनं कर्तुं शक्यते ।
- ततः Digital mode selection विण्डो उद्घाट्यते । अस्मिन् केबलप्रसारणार्थं वा पारम्परिकस्य एंटीनायाः उपयोगाय वा वस्तूनि सन्ति ।
- यदा भवन्तः अन्वेषणविधिं चिन्वन्ति तदा “Automatic” इति चिन्वन्तु ।
- “Start” इति बटनं नुदन्तु ।
- अन्ते “Finish” नुदन्तु ।
यदि संस्थापनकाले गुप्तशब्दस्य आवश्यकता भवति तर्हि भवान् मानकसंयोजनानि (0000, 1111, 1234) अथवा उपयोक्त्रा निर्धारितं अन्यं गुप्तसङ्केतं उपयोक्तुं शक्नोति ।
मैनुअल सेटिंग
केनचित् कारणेन २०११ तः पूर्वं प्रकाशितस्य फिलिप्स् टीवी-मध्ये डिजिटल-चैनलस्य स्वयमेव ट्यूनिङ्ग्-करणं विफलं भवितुम् अर्हति । अस्मिन् सन्दर्भे डिजिटलटीवीचैनलस्य संकुलस्य मैनुअल् सेटिंग् इत्यस्य उपयोगः अनुशंसितः अस्ति:
- डिजिटलटीवीकेबलं (उपग्रहस्य, केबलस्य अथवा डिजिटलप्रसारणस्य कृते) संयोजयति ।
- टीवी जालपुटेन सह सम्बद्धः भवति, चालू च भवति ।
- रिमोट् कण्ट्रोल् इत्यत्र “Home” इति बटनस्य उपयोगं कुर्वन्तु ।
- सेटिङ्ग्स् मध्ये सेटिङ्ग्स् मध्ये गन्तुं “Configuration” इत्यत्र गन्तव्यम् ।
- सूचीतः “Channel settings” इति चिनोतु ।
- मैनुअल् मोड् सेट् क्रियते ।
- “Start” इति बटनं सक्रियम् अस्ति ।
- “डिजिटल मोड” इति परिवर्तनं भवति ।
- यदि पारम्परिक-अन्तेना-युक्तं सेट्-टॉप्-बॉक्स् उपयुज्यते तर्हि भवद्भिः “Antenna” इति बटनं नुदितव्यम् । यदि प्रसारणं प्रदातृणा क्रियते तर्हि द्वितीयः खण्डः चयनितः भवति – “केबल” ।
- टीवी-चैनल-अन्वेषणार्थं भवद्भिः पूर्व-विभागं प्रति आगन्तुं आवश्यकम् ।
- प्रथमा आवृत्तेः मूल्यं प्रविष्टं भवति (प्रदाता एतां सूचनां स्वामित्वं धारयति), किञ्चित्कालानन्तरं भवद्भिः स्वक्रियाणां पुष्टिः कर्तव्या भविष्यति ।
- यदा डिजिटलचैनेल् लभ्यते तदा भवतः वारः भविष्यति यत् यावत् सर्वाणि आवश्यकानि टीवीचैनलानि अन्वेषितानि न भवन्ति तावत् निम्नलिखित आवृत्तिमूल्यानां मूल्यं प्रविष्टुं शक्नुवन्ति।
- सर्वाणि सेटिङ्ग्स् रक्षितानि सन्ति।
आधुनिक फिलिप्स् टीवीषु डिजिटलचैनलस्य स्थापना
एतस्याः प्रक्रियायाः आरम्भात् पूर्वं प्रथमं भवद्भिः सेवाप्रदातृणां टीवी-प्रसारणस्य आवृत्तिविषये सूचनाः प्राप्तव्याः ।
स्वतः
ऑटोट्यूनिङ्ग् इत्यस्य निम्नलिखितपदार्थाः सन्ति ।
- रिमोट् कण्ट्रोल् मेनू तथा “Settings” इति विभागं उद्घाटयति ।
- टीवी-चैनल-अन्वेषणार्थं भवद्भिः आदेशः अन्वेष्टव्यः ।
- “Reinstall Channels” इति ट्याब् सक्रियः भवति ।
- राज्यं चयनं भवति। टीवी-पृष्ठभागे डिजिटल-टीवी-प्रसारणं कुर्वतां देशानाम् एकः स्टिकरः अस्ति । यदि रूसदेशः नास्ति तर्हि पश्चिम-यूरोपीयदेशेषु (उदाहरणार्थं फिन्लैण्ड्, स्वीडेन् वा जर्मनी वा) एकं चिन्वितुं श्रेयस्करम् । “ठीकम्” नुदन्तु ।
- देशं चयनं कृत्वा डिजिटल मोड् युक्तं ट्याब् दृश्यते ।
- अग्रिमः विषयः DVB-C केबलः अस्ति ।
- सेवाप्रदातुः विषये सूचनायुक्ते विण्डो मध्ये “अन्यम्” इति द्रव्यं उद्घाट्यते ।
- सेटिंग्स् प्रति गच्छति।
- “Quick” रेखायां आवृत्तिस्कैनिङ्गं सक्रियं भवति ।
- संजाल आवृत्तिविधाने सेटिङ्ग् हस्तचलितरूपेण भवति ।
- “Frequency” रेखायां 290.00 MHz (अथवा अन्यत्) इति मूल्यं प्रविशन्तु ।
- वेग – ६.८७५ (अन्य वा) ।
- QAM मॉडुलेशन रेखायां 256 प्रविष्टं कुर्वन्तु ।
- ततः भवन्तः पूर्वमेनू प्रति आगत्य auto tuning आरभ्यत इति आवश्यकम् ।
- सर्वाणि प्राप्तानि चैनलानि रक्षिताः भवन्ति।
स्कैन् रेट्, सिम्बल् रेट्, फ्रीक्वेंसी ऑफसेट् च इति विषये भवान् स्वस्य केबल-सञ्चालकेन सह पृच्छतु इति अनुशंसितम् ।
मॉडल 42PFL3007H / 60 (2012 रिलीज) इत्यस्य उदाहरणस्य उपयोगेन स्वयमेव Philips TV इत्यस्य सेटअप इत्यस्य विषये विडियो पश्यन्तु: https://youtu.be/K48OMb0Z4Yw
शास्त्र
२०११ तमस्य वर्षस्य अनन्तरं निर्मितानाम् फिलिप्स् टीवी-मध्ये टीवी-चैनलस्य मैन्युअल्-रूपेण ट्यूनिङ्ग्-प्रक्रिया पूर्वस्य मॉडल्-मध्ये इव एव अस्ति । डिजिटलचैनलस्य मैन्युअल् रूपेण कथं सेटअपं कर्तव्यम् इति अधोलिखिते विडियो मध्ये दर्शितम् अस्ति: https://youtu.be/xkzfPCaTdv0
जालस्य आवृत्तिः विज्ञापितायाः आवृत्तिः भिन्ना भवितुम् अर्हति, अतः यदि चैनल् सेटअपः असफलः अभवत् तर्हि भवता आवृत्तिः स्वस्य केबलप्रदातृणां समीपे पृष्टव्यः ।
फिलिप्स् स्मार्ट टीवी इत्यत्र डिजिटल चैनल् ट्यूनिङ्ग्
अस्य ब्राण्ड् इत्यस्य नवीनतममाडलयोः Smart TV function अस्ति . अङ्कीयचैनलस्थापनार्थं भवद्भिः सर्वेषां, तुच्छतमानां अपि, भेदानाम् सूक्ष्मतायाः च उपस्थितिः ग्रहीतव्या । केबल-अथवा डिजिटल-टीवी-प्रसारणं प्राप्तुं फिलिप्स्-टीवी-स्थापनार्थं, एकः निश्चितः प्रक्रिया अस्ति:
- TV मेन्यू मध्ये “Installation” इति नुत्वा “Search for TV channels” इति गन्तुं आवश्यकम् ।
- अग्रिमखण्डं गत्वा स्वचालितप्रोम्प्ट्-अनुसरणं कुर्वन्तु ।
- सेटअप-प्रणाली भवन्तं टीवी-सेट्-पृष्ठभागे विद्यमान-निर्देशानुसारं देशं चयनं कर्तुं प्रेरयिष्यति । यदि PFL चिह्नं वर्तते तर्हि स्वीडेन् इत्यस्य चयनं भवति यतोहि एतत् प्रतिरूपं तत्र निर्मितम् अस्ति । अन्येषां आदर्शानां कृते एतत् फ्रान्स् अथवा फिन्लैण्ड् अस्ति ।
- “डिजिटल मोड” – DVB-C केबलं इति विभागं गच्छन्तु ।
- प्रणाल्याः दिशि भवन्तः केचन सेटिङ्ग्स् परिवर्तयितुं प्रार्थयिष्यन्ति ।
- मुक्तमेनूविण्डो मध्ये गतिमूल्यं 6750 (अथवा अन्यथा) भवति ।
सम्पन्नक्रियाणां अनन्तरं उपयोक्ता द्रुतं वा पूर्णं वा स्कैन् कर्तुं शक्नोति । प्रथमे सति अन्वेषणसमयः १० निमेषाभ्यः अधिकः न भवति । द्वितीयविकल्पः प्रायः अर्धघण्टां यावत् समयं गृह्णीयात्, परन्तु अस्मिन् काले सर्वाणि उपलब्धानि टीवी-रेडियो-चैनलानि अन्वेषितानि भविष्यन्ति । त्वरित स्कैन् : १.
- आवृत्तिपातः ८ मेगाहर्ट्जतः अधिकं न इति सेट् भवति ।
- एनालॉग् चैनल्स् निष्क्रियं कर्तुं आवश्यकं यदि ते पूर्वं विन्यस्ताः आसन्, “Finish” बटनं नुत्वा स्वचालित अन्वेषणस्य आरम्भस्य पुष्टिं कुर्वन्तु ।
पूर्ण स्कैन् : १.
- संजाल आवृत्तिविधाने, मैनुअल् ट्यूनिङ्ग् इति चिनोतु ।
- आवृत्तिः २९८ मेगाहर्ट्ज इति सेट् कुर्वन्तु ।
- अन्वेषणस्य आरम्भस्य पुष्टिं कुर्वन्तु।
उपयोक्तुः टीवी-मेनू-मध्ये प्रस्तावितात् सेटिङ्ग्-विकल्पात् किञ्चित् भेदः भवितुम् अर्हति । अस्मिन् सन्दर्भे भवद्भिः अर्थसदृशानि ट्याब्स् अन्वेष्टव्यानि । यदि टीवी अन्वेषणपदं याचते तर्हि 8 Mg प्रविष्टव्यम् । एल्गोरिदम् इत्यस्य पूर्णपालनेन भवान् सर्वान् डिजिटलचैनलान् स्वतन्त्रतया विन्यस्तुं शक्नोति । https://youtu.be/c5y3xXOMc5c फिलिप्स् टीवी-मध्ये डिजिटल-चैनल-ट्यूनिङ्ग् स्वचालितं वा मैनुअल् वा भवितुम् अर्हति । अस्य विशेषताः मॉडलस्य निर्माणवर्षस्य उपरि निर्भरं भवति । फिलिप्स् स्मार्ट-टीवी-मध्ये डिजिटल-चैनल-स्थापनं नियमित-टीवी-मध्ये यथा भवति तथा एव ।
Спасибо большое за данную статью, очень помогла. А то сидел на протяжении двух часов и смотрел в пустой телевизор 😆
Всё написано максимально досконально, данная статья очень помогла. Всё по пунктам, как разложено в статье сделал и всё прекрасно работает. 😳
Получается, если нет смарт тв, то дополнительное оборудование нужно? А как понять, какое именно нужно именно к нашему телевизору, это модели или от провайдера зависит? Тюнер, я так понимаю, должен быть уже встроенный, и чисто теоретически, эта информация в документах на телевизор должна быть.
Дальше все четко и понятно даже для меня написано, очень просто и подробно, спасибо за инструкцию. Думаю, с дальнейшей настройкой проблем возникнуть не должно. Осталось с оборудованием разобраться.
Были как-то у бабушки в гостях, а у нее в телевизоре марки Philips как назло сбились настройки каналов. Пришлось срочно искать на смартфоне, как правильно настроить каналы. Очень полезной оказалась информация о том какую именно надо выставлять частоту в МГц, без этих цифр никак не выходило перенастроить каналы.
Большое спасибо за статью!!! Спустя час поисков какой-либо информации о настройке телевизора нашёл нашу статью 🙂
Спасибо вам огромное. Ваша статья, настройки очень помогли. Никто не мог ничем помочь. А у вас всё по этапно, всё понятно, каждый шаг комментируеся. Нужно было настроить цифровые каналы. Телевизор до 11 года. Оказалось , что просто нужно было выбрать страну Германия или Финляндия. Я выбрала Германию. И о чудо. 109 цифрового канала , 52 аналогового канала. И еще чего то там. Качество отличное, буквы не расплываются. А еще восстановились каналы по порядку, были сбиты. Сколько лет могла бы смотреть качественное ТВ. Я очень рада. Спасибо за помощь.