२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् – सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

Netflix

नवीनं नेटफ्लिक्स् – २०२२ तमे वर्षे लोकप्रिये नेटफ्लिक्स् सेवायां किं द्रष्टव्यम्। वर्षे वर्षे स्ट्रीमिंग् सेवा नेटफ्लिक्स् उपयोक्तृभ्यः अनेकानि चलच्चित्राणि श्रृङ्खलानि च प्रदाति, येषु बहवः कम्पनीयाः मूलसामग्रीः सन्ति । अधुना एव मञ्चेन २०२२ तमे वर्षे दर्शकाः अपेक्षन्ते इति प्रीमियर-सूचीं घोषितवती । पूर्वमेव अत्यन्तं लोकप्रियस्य श्रृङ्खलायाः निरन्तरता, तथा च सर्वथा नूतनाः परियोजनाः अपि भविष्यन्ति ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

२०२२ तमे वर्षे नेटफ्लिक्स्-इत्यत्र आगच्छन्ती श्रृङ्खला – नवीनः पुरातनः च, परन्तु लोकप्रियः

२०२२ तमे वर्षे नेटफ्लिक्स्-मञ्चे विविधविषयेषु बहूनां श्रृङ्खलानां प्रकाशनं भविष्यति । कतिपयेषु लोकप्रियेषु अपेक्षितेषु च शोषु निवसामः।

“एलिस इन द बॉर्डर्लैण्ड्स्” इति ।

जापानीनिर्मितश्रृङ्खला, वातावरणस्य कथानकघटकस्य च दृष्ट्या, सनसनीभूतपरियोजनायाः “द स्क्विड् गेम” इत्यस्य बहु सदृशी अस्ति । लोकप्रियतायाः दृष्ट्या पश्चात् प्रकाशितस्य “द स्क्विड् गेम” इत्यनेन सह तस्य तुलना कदापि न कर्तुं शक्यते, परन्तु तदपि बहूनां दर्शकानां प्रेम्णः विजयं प्राप्तुं सफलम् अभवत् । २०२२ तमे वर्षे हारो असो इत्यस्य मङ्गारूपान्तरणस्य द्वितीयः सीजनः नेटफ्लिक्स् इत्यत्र प्रदर्शितः भविष्यति । तस्मिन् नायकानां कृते सर्वथा नूतनस्तरं प्रति गन्तुं, अनेकपरीक्षाः अतिक्रम्य, यत् किमपि घटते तस्य रहस्यं विमोचयितुं च भवति ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

“सुहेड” ।

लोकप्रियक्रीडा Cuphead इत्यस्य आधारेण हास्य एनिमेटेड श्रृङ्खला । अस्मिन् वर्षे पूर्णः ऋतुः पर्दासु प्रहारं कर्तव्यः, तथैव १९३० तमे दशके मैक्स फ्लेशर्-कार्टुन्-शैल्या आकृष्टः क्रीडा अपि । मुख्यपात्राणि अद्यापि कप्स् एण्ड् मग्स् भविष्यन्ति, ये नियमितरूपेण विविधपरिवर्तनेषु प्रविशन्ति ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

साइबरपंक : एजरनर्स्

CD Projekt RED इत्यनेन बहुकालात् लोकप्रियस्य क्रीडायाः Cyberpunk 2077 इत्यस्य आधारेण एनिमे इत्यस्य घोषणा कृता अस्ति ।Trigger इत्यस्य एनिमेटेड् श्रृङ्खलायाः निर्माणस्य उत्तरदायित्वं वर्तते, यस्याः कृते २०२२ तमे वर्षे नूतनस्य शो इत्यस्य १० प्रकरणाः प्रदर्शिताः भवेयुः शो इत्यस्य सङ्गीतं अकिरा यामाओका इत्यनेन कृतम् । दर्शकाः परिचितजगति पूर्णतया स्वयमेव समाहितां कथां प्राप्तुं प्रतीक्षां कर्तुं शक्नुवन्ति। विकासस्य प्रारम्भिकपदे क्रीडाकथानानां अनुकूलनं परित्यक्तुं निर्णयः अभवत् । मुख्यपात्रः एकः किशोरः भविष्यति यः सर्वाधिकारवादी साइबरनेटिक भविष्यस्य विरुद्धं विद्रोहं कृत्वा स्वतन्त्रः भाडेकः अभवत् ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

“प्रथमं वधः” ।

पिशाचानां विषये नूतना श्रृङ्खला, युवा नायिका जूलियट् इत्यस्य विषये कथयति। अतीव शीघ्रमेव अतीव शक्तिशालिनः, शक्तिशालिनः च पिशाचकुटुम्बस्य पूर्णसदस्यः भवितुम् तस्याः प्रथमं हत्यां कर्तव्यं भविष्यति । सा कैलिओप् इत्यस्य लक्ष्यं करोति, यः वस्तुतः सफलः पिशाचलुब्धकः भवति । अचिरेण तयोः मध्ये भावनाः प्रज्वलन्ति, ये प्रत्येकस्य पक्षस्य दायित्वं सर्वथा न रद्दयन्ति । https://youtu.be/RbOF94cku5M

 “लॉक एण्ड की”, तृतीयः ऋतुः

लोकपरिवारस्य साहसिककार्यक्रमस्य तृतीयः ऋतुः, पुनः पुनः कीजगृहस्य नूतनानां आश्चर्यजनकविशेषतानां आविष्कारः। एतेषां कीलानां कृते तृतीयपक्षेषु योजनाः सन्ति, येषां क्षमता अद्यापि अज्ञाता अस्ति इति कारणेन स्थितिः जटिला अस्ति ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

“जादू: समागमः”।

लोकप्रियस्य ताशक्रीडायाः आधारेण नूतना श्रृङ्खला। कथानकस्य विवरणम् अद्यापि अज्ञातम् अस्ति, परन्तु कथायाः आधारः वस्तुतः अत्यन्तं प्रभावशाली अस्ति । मैजिक वर्ल्ड प्रायः २५ वर्षाणि यावत् अस्ति, न केवलं बोर्डगेम् इत्यत्र, अपितु पीसी-रूपान्तरणेषु, हास्यकथासु, प्रमुखेषु उपन्यासेषु च दृश्यते । पूर्वं पेप्पा पिग् इत्यादीनां लोकप्रियश्रृङ्खलानां विमोचनस्य उत्तरदायी स्टूडियोद्वारा अस्य शो विकसितः अस्ति ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

“शीतात्” ।

कथानकस्य केन्द्रे एकमाता जेन्नी अस्ति, सा अप्रत्याशितरूपेण आश्चर्यजनकक्षमताभिः सह गुप्तकेजीबी-प्रयोगस्य भागः भवति । एकस्मिन् दिने सी.आय.ए.-व्यक्तित्वे विशेषसेवाः तस्याः समीपम् आगच्छन्ति, येन सा रूसीगुप्तचर-अधिकारिणः जीवनं स्मर्यते । जेन्नी इत्यस्याः सर्वान् कौशलं क्षमताश्च एकस्य रहस्यपूर्णस्य प्रतिद्वन्द्विनः सम्मुखीकरणाय उपयोक्तुं प्रवृत्ताः भविष्यन्ति, यस्य अपि अप्रत्याशितप्रतिभाः अपि सन्ति ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

रेजिडेंट इविल श्रृङ्खला

नेटफ्लिक्स् इत्यनेन रेजिडेण्ट् इविल् ब्रह्माण्डे आधारितं आगामिश्रृङ्खला घोषितम्। अभिनेता लान्स रेडिक् अल्बर्ट् वेस्करस्य प्रतिबिम्बं पर्दायां मूर्तरूपं दास्यति। कथानकं विश्वस्य मुख्यखलनायकस्य “रेसिडेण्ट् इविल्” इत्यस्य बालकानां साहसिककार्यक्रमेषु केन्द्रितम् अस्ति । ते न्यू रेकून सिटी प्रति प्रेषिताः भविष्यन्ति, एकदा एव द्वयोः समयरेखायोः किं भवति इति दर्शयन्ति। अग्रिमः विषाणुः प्रकोपः इतिहासस्य एकं चक्रं दास्यति, भवन्तः अनेकानि विषयाणि भिन्नरूपेण अवलोकयिष्यन्ति च। टी-वायरसस्य प्रथमस्य आविष्कारस्य प्रायः ३० वर्षाणाम् अनन्तरं घटनाः विकसिताः सन्ति । पुनः च सर्वस्य पृष्ठतः शक्तिशाली छत्रनिगमः अस्ति।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

 अजनबी वस्तूनि ऋतुः ४

२०२२ तमे वर्षे ग्रीष्मर्तौ यावत् स्टूडियो सर्वाधिकं लोकप्रियस्य si-fi परियोजनायाः चतुर्थं सीजनं विमोचयितुं योजनां करोति । केचन पात्राणि कैलिफोर्निया-देशं गत्वा परस्परं द्रष्टुं उत्सुकाः सन्ति । एकादशः शीघ्रमेव स्वसखीं द्रष्टुम् इच्छति, अस्य समागमस्य किं भविष्यति इति अपि न जानाति । https://youtu.be/TFa3MYfv7zg

 द अम्ब्रेला एकेडमी सीजन 3

अन्यस्य लोकप्रियस्य मौलिकस्य परियोजनायाः उत्तरकथा दृश्यते। अत्यन्तं असामान्यसुपरहीरोनां आश्चर्यजनकसाहसिकाः गतऋतुषु अपेक्षया न्यूनाः रोमाञ्चकाः न भविष्यन्ति इति प्रतिज्ञां कुर्वन्ति। अद्यापि कथानकस्य विवरणं नास्ति।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

 “वाइकिंग्स: वलहल्ला”।

लोकप्रियस्य वाइकिङ्ग्स्-श्रृङ्खलायाः स्पिन-ऑफ्-चलच्चित्रस्य विमोचनं २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २५ दिनाङ्के भविष्यति । कथा मूलकथायाः समाप्तेः ५० वर्षाणाम् अधिककालानन्तरं भवति । मुख्यपात्रं अन्वेषकः लेइफ् एरिक्सोन् भविष्यति, यः स्वभगिन्या फ्रेडिस् एरिक्स्डोट्टिर्, स्कैण्डिनेवियन् शासकः हैराल्ड् सिगुर्ड्सोन् च सह वाइकिङ्ग्स्-आङ्ग्लयोः मध्ये सम्मुखीकरणे सम्मिलितः भविष्यति
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

 द विचर : उत्पत्तिः

आन्द्रेज् साप्कोव्स्की इत्यस्य पुस्तकानां श्रृङ्खलायाः आधारेण निर्मितस्य द विचर् श्रृङ्खलायाः एकः स्पिन-ऑफ् । रिविया-नगरस्य गेराल्ट्-सम्बद्धानां सर्वेषां घटनानां १२०० वर्षपूर्वं प्रकटिता कथा जनसामान्यं प्रस्तावितं भविष्यति । ते प्रथमस्य डाकिन्याः निर्माणस्य विषये, पौराणिकस्य गोलाकारस्य संयोगस्य पूर्वापेक्षाणां विषये च वक्ष्यन्ति, यत् जनानां जगत् पिशाच-राक्षस-लोकैः सह एकीकृतवान्
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

“वालुका” ।

नील गैमन हास्यकथानां आधारेण निर्मितः श्रृङ्खला । आधुनिककथा, आख्यायिका, महाकाव्यं, ऐतिहासिकनाटकं च विधां संयोजयति इति किञ्चित् विषादपूर्णा कथा। मुख्यपात्रं स्वप्नेश्वरः मॉर्फियसः अस्ति, यः मानवजातेः त्रुटिनिवारणाय स्वक्षमतानां उपयोगं कर्तुं बाध्यः अस्ति । अस्मिन् वर्षे उज्ज्वलतमानां प्रत्याशितानां च परियोजनानां मध्ये एकः।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

मृतानां सेना : लास वेगास

एनिमेटेड् श्रृङ्खला, या जैक् स्नाइडरस्य “आर्मी आफ् द डेड्” इति चलच्चित्रस्य एकप्रकारस्य प्रागैतिहासः अस्ति । सः लासवेगास्-नगरस्य संक्रमणस्य आरम्भस्य विषये वक्ष्यति, यत् मुख्यं कार्यक्षेत्रं भविष्यति । चलच्चित्रे इव मुख्यपात्रं स्कॉट् भविष्यति । मेडुजार्ट्स् एनिमेशन स्टूडियो इत्यनेन एषा श्रृङ्खला विकसिता अस्ति, परियोजनायाः कार्ये स्वयं जैक् स्नाइडरः अपि प्रत्यक्षतया सम्मिलितः आसीत् ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

“संग्रहालयः ८१” ।

एकस्मिन् दिने दान नामकः अभिलेखागारस्य कर्मचारी मेलोडी इति कस्याश्चित् बालिकायाः ​​एकं वृत्तचित्रं आविष्करोति, सा अत्यन्तं खतरनाकस्य सम्प्रदायस्य विषये कथयति । अचिरेण सः तस्याः विषये आकृष्टः भूत्वा अतीतं प्रभावितं कृत्वा चलच्चित्रनिर्मातारं घोरमृत्युतः उद्धारयितुं विचारेण प्रकाशयति । Archive 81 podcast इत्यस्य आधारेण एकः रहस्यमयः श्रृङ्खला ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

“वयं सर्वे मृताः”।

दक्षिणकोरियादेशस्य टीवी-मालायां विद्यालयभवने निरुद्धानां जनानां समूहस्य विषये । तत्रैव च एकः रहस्यमयः ज़ॉम्बी-विषाणुः प्रसारितुं आरब्धवान्, संक्रमितान् भयंकरं जीवितान् मृतान् परिणमयितवान् । अपि च ये जनाः बद्धानां उद्धाराय विविधाः उपायाः करिष्यन्ति तेषां विषये अपि बलं दत्तम् अस्ति ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

२०२२ तमे वर्षे नेटफ्लिक्स्-इत्यत्र आगच्छन्ति चलच्चित्रम्

नेटफ्लिक्स् टीवी-श्रृङ्खलानां अपेक्षया मौलिकचलच्चित्रेषु किञ्चित् न्यूनं ध्यानं ददाति । परन्तु २०२२ तमे वर्षे अद्यापि जनसमुदायस्य ध्यानं अर्हन्तः अनेकाः तुल्यविशालाः परियोजनाः विमोचनं योजना अस्ति ।

“राजकीय अपील”।

लौरा मारानो, मेना मसूद च अभिनीतौ रोमान्टिकहास्यं । २०२२ जनवरी २० दिनाङ्के नेटफ्लिक्स् इत्यत्र प्रीमियरं भवति । चित्रे सलोनस्य स्वामिना इसाबेला-राजकुमारस्य थोमसयोः मिलनस्य विषये कथ्यते, यस्य स्कन्धेषु समग्रस्य देशस्य भाग्यं निहितम् अस्ति । प्रथमं राजकुमारः कर्तव्यरूपेण आगामिविवाहस्य सज्जतायै एकां बालिकां नियोजयति, परन्तु शीघ्रमेव योजनां परिवर्तयति ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

 “गृहदलम्” ।

एकं नवीनं नेटफ्लिक्स् मूलचलच्चित्रं, यस्मिन् लोकप्रियः अभिनेता टेलर लौटनरः अभिनीतः, यः गोधूलिचलच्चित्रश्रृङ्खलायाः अनेकेषां दर्शकानां कृते परिचितः अस्ति । कथा अमेरिकन-टी-शर्ट-प्रशिक्षकेन शीन् पेटन-इत्यनेन सह सम्बद्धा अस्ति, यस्य भूमिकां अभिनेता केविन् जेम्स् इत्यनेन अभिनीतः अस्ति । एकदा सः एकेन घोटालेन स्वकार्यं त्यक्तवान्, यतः सः स्वस्य वार्ड्स् विपक्षीयदलस्य चोटं कर्तुं बाध्यं कृतवान् । अस्य काण्डस्य पृष्ठभूमितः एकं पारिवारिकं नाटकमपि प्रचलति, यस्मिन् पूर्वप्रशिक्षकः स्वपुत्रेण सह क्षतिग्रस्तसम्बन्धं सम्यक् कर्तुं प्रयतते २०२२ तमस्य वर्षस्य जनवरी-मासस्य २८ दिनाङ्के एतत् चलच्चित्रं प्रदर्शितं भविष्यति ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

“मम खिडक्याः” ।

२०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य ४ दिनाङ्के “फ्रॉम् माई विण्डो” इति मेलोड्रामस्य प्रीमियरं निर्धारितम् अस्ति, यस्मिन् बालिकायाः ​​राकेल् इत्यस्याः विषये कथ्यते, या अतीव आकर्षकस्य रहस्यमयस्य च प्रतिवेशिनः एरेस् इत्यस्याः प्रेम्णि अस्ति सा तं गुप्तरूपेण खिडकीतः पश्यति, परन्तु मुक्तरुचिं दर्शयितुं लज्जाम् अनुभवति । परन्तु शीघ्रमेव नायकानां परस्परं बहुवारं द्रष्टव्यं भविष्यति, अतः तथापि सम्बन्धस्य एकस्याः दिशि वा अन्यस्मिन् वा दिशि विकासः भवितुम् अर्हति । एरेस् इत्यनेन अपि द्रष्टव्यं यत् राकेल् यथा दृश्यते तथा शान्तः निर्दोषः च सर्वथा नास्ति। अस्मिन् स्पेन्-देशस्य चलच्चित्रे मुख्या भूमिका जूलियो पेना, क्लारा गैले च अभिनीतौ ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला

“द टेक्सास चेनसॉ नरसंहार”।

आगामिनि भयानकचलच्चित्रं यत् नेटफ्लिक्स् इत्यनेन अधिग्रहीतम् अस्ति। अस्य परियोजनायाः लेखनं फेडेरिको अल्वारेज् इत्यनेन कृतम्, यः पूर्वं २०१३ तमे वर्षे इविल् डेड् इति कथायाः कार्यं कृतवान् । नूतनं चलच्चित्रं १९७४ तमे वर्षे निर्मितस्य मूलचलच्चित्रस्य प्रत्यक्षं निरन्तरता भविष्यति, येषु घटनासु दीर्घकालं यावत् लेदरफेस् इति उन्मत्तं कोऽपि न दृष्टवान् निर्देशकस्य कुर्सी डेविड् ब्लू गार्शिया इत्यनेन गृहीतवती, यस्य लेखनीतः “ब्लड्फेस्ट्” इति भयानकचलच्चित्रं न तावत्कालपूर्वं प्रदर्शितम् ।
२०२२ तमे वर्षे सर्वाधिकं प्रतीक्षितं नूतनं नेटफ्लिक्स् - सर्वोत्तमानि चलच्चित्राणि, श्रृङ्खला२०२२ तमे वर्षे नेटफ्लिक्स् इति स्ट्रीमिंग् सेवा विभिन्नविधायाः बहुधा श्रृङ्खलाः चलच्चित्राणि च प्रदर्शयिष्यति । उपर्युक्तसूचौ सर्वाणि योजनाकृतानि परियोजनानि न समाविष्टानि सन्ति। अपि च प्रस्तावितायाः सामग्रीयाः महत्त्वपूर्णः भागः दक्षिणकोरियादेशे निर्मिताः चलच्चित्राः श्रृङ्खलाः च भविष्यन्ति । “स्क्विड् गेम” इत्यस्य प्रचण्डसफलतायाः कारणात् अस्मिन् खण्डे बहु अधिकं ध्यानं दातुं आवश्यकम् अभवत्, यतः एतस्य मागः अस्ति, उपयोक्तृभिः सक्रियरूपेण च दृश्यते

Rate article
Add a comment