कार्डशारा टीवी (आधिकारिकसाइट् cardshara.me) एकः सेवा अस्ति या प्रतिस्पर्धात्मकदरेण कार्डसाझेदारीम् अयच्छति, अर्थात् एकस्य स्मार्ट-प्रवेशकार्डस्य माध्यमेन उपग्रहटीवी-मध्ये सशुल्कचैनल-प्रवेशं प्रदाति
कार्डशारा टीवी सेवा किम् ?
Cardshara TV इति एकं सॉफ्टवेयरं यत् भिन्न-भिन्न-उपयोक्तृभ्यः स्मार्ट-कार्डस्य साझा-प्रवेशं ददाति , एकदा एव द्वयोः वा अधिकयोः ग्राहकयोः कृते सशुल्क-, एन्कोडेड्-सेवायाः पृष्ठेषु साझा-प्रवेशं व्यवस्थितं करोति पोर्टल् एकस्मात् सदस्यताशुल्कात् उपग्रहसञ्चालकाय संचारस्य विभागं अनेकग्राहकानाम् अन्तर्गतं प्रदाति । फलतः ग्राहकानाम् सदस्यताशुल्कं न्यूनीकर्तुं, सेवायाः लोकप्रियतां वर्धयितुं, लाभं प्राप्तुं च सम्भवं भवति । कार्डशरा टीवी इति पोर्टल् अस्ति यत्र एकः सत्यापितः संचालकः न्यूनतमसेवाशुल्केन स्मार्टकार्डकुंजीम् अन्यस्य ग्राहकस्य ग्राहकाय स्थानान्तरयति । कीलः शून्यानां अनन्तरं एकस्य समुच्चयः अस्ति । अस्य दीर्घता १६ बाइट्-अधिकं नास्ति । कुञ्जी एकस्मिन् जालपुटे प्रसारिता भवति यत् प्रति सेकण्ड् ६४ किलोबाइट् स्वीकुर्वति ।
सेवासङ्कुलाः, मूल्यानि, परीक्षणप्रवेशः च
कार्डशरा टीवी इति सिद्धा सेवा अस्ति या पेटीवीचैनलेषु नित्यं प्रवेशं प्रदाति, तस्य सेवानां गारण्टीं च ददाति । सशुल्कसामग्रीप्रदातारः कोडिंग्-प्रणालीषु निरन्तरं सुधारं कृत्वा साझेदारी-विरुद्धं प्रयत्नाः कुर्वन्ति इति तथ्यस्य अभावेऽपि तेषां कार्याणि सफलतां न आनयन्ति कार्डशारा टीवी इत्यत्र सेवानां मूल्यं १ डॉलरतः ७ डॉलरपर्यन्तं भवति । उपयोक्तृभ्यः निम्नलिखितसेवासङ्कुलाः उपलभ्यन्ते ।
- VIP ($7 कृते सर्वे चैनल्स्);
- व्यक्तिगत ($4.40 कृते 5 संचालकाः चैनल्स्);
- एनटीवी + टीआरके यूक्रेन + टीआरके फुटबॉल + आईसीटीवी + त्रिरंग टीवी ($ 4 संकुल);
- एनटीवी+एनटीवी एचडी+टीआरके यूक्रेन+टीआरके फुटबॉल+आईसीटीवी+त्रिरङ्ग टीवी+एक्सट्रा टीवी ($5 पैकेज) इत्यादयः।

पञ्जीकरणं बिलिंग् इत्यत्र प्रवेशः च
सशुल्कसामग्रीणां विशालसूचौ अन्यचैनलस्य कार्यक्षमतां स्वरुचिनुसारं परीक्षितुं पञ्जीकरणानन्तरं बिलिंग् प्रति गन्तुं शक्नुवन्ति । पोर्टल् मध्ये पञ्जीकरणं कर्तुं भवद्भिः लैटिन-अक्षरैः प्रवेशः निर्दिश्य, गुप्तशब्दं सेट् कृत्वा, वैधं मेलबॉक्सं लिखित्वा, सेट् गुप्तशब्दं पुनः पुनः कर्तव्यम् । अन्ते समुचितलिङ्क् क्लिक् कृत्वा पञ्जीकरणस्य पुष्टीकरणं अवशिष्टम् अस्ति । पञ्जीकरणानन्तरं उपयोक्त्रे मुख्यमेनू दर्शितं भविष्यति, यत् “My packages”, “My replenishments”, “Pause manager”, “My users”, “Tuner settings”, “Job logs”, “SMS to admin” इति चिह्नानि प्रदर्शयति “” । मम सम्बद्धकार्यक्रमस्य मम प्रोफाइलस्य च बटन् अपि अस्ति । मुख्यमेनूमध्ये पोर्टलस्य वर्तमानवार्ताः हरितवर्णेन सूचिताः सन्ति, महत्त्वपूर्णानि नवीनतानि रक्तवर्णेन लिखितानि सन्ति, यस्मिन् सर्वेषां उपयोक्तृणां ध्यानं दातव्यम्। बिलिंग्-विशेषतानां उपयोगाय शेषं निश्चितराशिना पुनः पूरयितुं पर्याप्तम् । बिलिंगसेवानां भुक्तिः इलेक्ट्रॉनिकबटुकेन, इन्टरकास्सा, बैंककार्डेन अन्येषां इलेक्ट्रॉनिक, अफलाइनसाधनानाम् माध्यमेन भवति । रोचकं तत् अस्ति यत् खातेः पुनः पूरणं कुर्वन् उपयोक्ता स्वस्य खाते अतिरिक्तं बोनस् प्राप्तुं शक्नोति । फलतः पोर्टलग्राहकः न केवलं एकस्य चैनलस्य, अपितु, उदाहरणार्थं, एकदा एव त्रयस्य कार्यप्रदर्शनस्य अध्ययनं कर्तुं शक्नोति ।
महत्त्वपूर्णं परिवर्तनम् ! रेफरल कार्यक्रमस्य उपयोगेन कार्डशरा टीवी पोर्टलस्य ग्राहकः मुख्यशेषलेखायाः आदानप्रदानं कृत्वा सुखदं बोनसं प्राप्तुं शक्नोति। यदि इष्टं भवति तर्हि धनं व्यक्तिगत WebMoney e-wallet खाते डॉलररूपेण निष्कासयितुं शक्यते।
कार्दशरा टीवी इत्यस्य बिलिंग् (व्यक्तिगतलेखस्य) प्रवेशः तपस्वीतः अधिकः अस्ति (लिङ्कः https://billcs.me/login/):
वास्तविक समीक्षा
Cardshara TV वेबसाइट् इत्यस्य “ग्राहकसमीक्षाः” इति विभागे गत्वा भवान् सेवायाः सेवानां उपयोगं कृतवन्तः ग्राहकानाम् वास्तविकप्रतिक्रियाः ज्ञातुं शक्नोति। उपयोक्तारः लिखन्ति यत् ते तान्त्रिकसमर्थनेन, पेटीवीदर्शनस्य गुणवत्तायाः विषये सन्तुष्टाः सन्ति। साइट् प्रशासकस्य उत्पद्यमानाः समस्याः शीघ्रमेव निराकृताः भवन्ति । सेवानां व्ययः प्रतियोगिनां अपेक्षया न्यूनः भवति । यदि इष्टं भवति तर्हि साइट् उपयोक्तारः लिखन्ति यत् ते कार्डशेयरिंग् परीक्षणं कर्तुं शक्नुवन्ति तथा च प्रदत्तानां सेवानां उच्चगुणवत्तां सत्यापयितुं शक्नुवन्ति। भविष्ये कार्डशेयरिंग् कथं सम्यक् विकसितं भविष्यति इति अज्ञातम्, यतः उपग्रह-केबल-टीवी-प्रदातारः सक्रियरूपेण प्रणाल्याः विरुद्धं युद्धं कुर्वन्ति । परन्तु अतिरिक्तसुरक्षा प्रदातृभ्यः व्ययस्य न्याय्यं न करोति । अतः निकटभविष्यत्काले कार्डशेयरिंग् प्रफुल्लितं भविष्यति, पोर्टल् उपयोक्तृभ्यः उपलभ्यते च ।
कार्डशेयरिंग् इत्यनेन काः समस्याः समाधानं भवति ?
कार्डशेयरिंग् इत्यनेन उपयोक्तुः सम्मुखीभूतासु लोकप्रियतमासु समस्यासु एकस्याः समाधानं भवति । उपग्रहसंकेतस्य द्विगुणक्रयणात् उपयोक्तारं रक्षितुं साहाय्यं करोति । फलतः यः उपयोक्ता Cardshara TV कार्यं सक्रियं कृतवान् सः सशुल्कचैनलस्य अनेकाः संकुलाः प्राप्नोति । एतत् नियमस्य उल्लङ्घनम्, किन्तु न नियमस्य उल्लङ्घनम्, यतः एकस्मिन् एव गृहे एकः पत्तकः उपयुज्यते ।