JSC Gazprom Space Systems today – कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार

Спутниковые операторы и сети

गजप्रोम-समूहस्य कम्पनीषु न केवलं प्राकृतिक-इन्धनस्य निष्कर्षणार्थं उद्यमाः सन्ति, अपितु अन्येषां विभागानां संख्या अपि अन्तर्भवति । तेषु एकः सार्वजनिकसहभागकम्पनीयाः सहायककम्पनी अस्ति, Gazprom Space Systems JSC इति । इदं गैजप्रोम-कम्पनीसमूहस्य सदस्यानां कृते तृतीयपक्ष-उपभोक्तृणां कृते च दूरसञ्चार-अन्तरिक्ष-भौगोलिक-सूचना-प्रणालीनां निर्माणे, संचालने च संलग्नम् अस्ति
JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार

कम्पनी विकास इतिहास

जेएससी गैज्प्रोम् स्पेस सिस्टम्स् इत्यस्य विकासस्य इतिहासः १९९२ तमे वर्षे नवम्बरमासे आरब्धः । तदा एव गैज्प्रोम-संस्थायाः सेवाकम्पनयः एकीकृत्य कम्पनीयाः आन्तरिक-आवश्यकतानां कृते उपग्रह-सञ्चार-जालं निर्मितवन्तः । नूतनसङ्गठनस्य नाम ओएओ गजकोम् इति आसीत्, तत् पट्टे उपग्रहाधारितं संचारजालस्य निर्माणे प्रवृत्तम् आसीत् । परन्तु १९९९ तमे वर्षे सेप्टेम्बरमासे एव कम्पनी यमल-१०० इति नामकं प्रथमं स्वकीयं उपग्रहं कक्षायां प्रक्षेपितवती । तस्य धन्यवादेन गैस्कोमः न केवलं आन्तरिक-उपयोगाय उपग्रह-सञ्चार-जालस्य निर्माणं कर्तुं समर्थः अभवत्, अपितु तृतीय-पक्ष-उपभोक्तृभ्यः दूरसञ्चार-सेवाः अपि प्रदातुं समर्थः अभवत् अस्मिन् एव काले
रूस-सङ्घस्य १६ प्रदेशेषु उपग्रह-टीवी -प्रवर्तनं कृतवती । JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार

  • उपग्रह यमल ४०२ – कु-पट्टिकायां कार्यं करोति, ५५ °E इत्यत्र स्थितम्;
  • उपग्रह यमल ४०१ – C तथा Ku पट्टिकासु कार्यं करोति, ९० °E इत्यत्र स्थितम्;
  • उपग्रह यमल २०२ – १६३.५ °E इत्यत्र C पट्टिकायां प्रसारणं करोति;
  • उपग्रह यमल 300K – C तथा Ku पट्टिकासु कार्यं करोति, यत् 183°E स्थाने स्थितम् अस्ति ।
  • कवरेज क्षेत्र जेएससी गैजप्रोम स्पेस सिस्टम्स

    जेएससी गैज्प्रोम केएस इत्यस्य स्वामित्वं विद्यमानः यमाल् उपग्रहसमूहः, समग्ररूपेण, रूसीसङ्घस्य सम्पूर्णं क्षेत्रं कवरं करोति:

    • यूरोपीयभागः (कैलिनिन्ग्राड् क्षेत्रं सहितम्);
    • पश्चिम साइबेरिया ;
    • उराल;
    • रूसस्य मध्यभागः;
    • सुदूरपूर्वम् ।

    तदतिरिक्तं उपग्रहपुञ्जाः विदेशीयप्रदेशेषु विस्तृताः सन्ति, यथा : पश्चिमं मध्यं च यूरोपं, मध्यपूर्वं, उत्तराफ्रिका, CIS देशाः, उत्तर-अमेरिकादेशस्य पश्चिमतटं, दक्षिणपूर्व एशियायाः भागः, उत्तरप्रशान्तमहासागरः च

    एतदतिरिच्य! कम्पनीयाः कवरेजक्षेत्रे विशिष्टनिपटनं समाविष्टम् अस्ति वा इति भवन्तः अत्र पश्यितुं शक्नुवन्ति – https://www.gazpromcosmos.ru/zona/।

    JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार
    कवरेज क्षेत्र
    द्वितीयवर्गे आधारभूतसंरचनायाः भूमिभागः अन्तर्भवति:
    1. Shchelkovsky दूरसंचारकेन्द्रम् , यत्र केन्द्रीय उपग्रहसञ्चारस्थानकानि स्थितानि सन्ति, कम्पनीं प्रदातारूपेण कार्यं कर्तुं शक्नोति, उपग्रहाणां संचारजालस्य च नियन्त्रणकेन्द्राणि, नियन्त्रणमापनसङ्कुलं तथा एयरोस्पेसनिरीक्षणकेन्द्रं च।
    2. Pereslavl-Zalessky इत्यस्मिन् दूरसञ्चारकेन्द्रम् , यत्र उपग्रहनक्षत्रस्य आरक्षितनियन्त्रणबिन्दुः तथा मध्यसंघीयमण्डलस्य दूरस्थानकं स्थितम् अस्ति
    3. Moscow Center for Satellite Television , यत्र उपग्रहेषु प्रसारणात् पूर्वं टीवीचैनलस्य डिजिटलकोडिंग्, मल्टीप्लेक्सिंग्, संपीडनं च भवति
    4. Teleport SFO , नोवोसिबिर्स्क-नगरे स्थितम् अस्ति तथा च क्षेत्रस्य निवासिनः Yamal-601 इत्यस्य माध्यमेन उपग्रहसञ्चारस्य प्रवेशं प्रदाति।
    5. Teleport Far East in Khabarovsk , Yamal-300K उपग्रहस्य सेवां करोति।
      JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार
      यमल-300K उपग्रह कवरेज

    उपर्युक्तानां अतिरिक्तं स्थलीयमूलसंरचनावर्गे क्षेत्रीयस्थलस्थानकानां जालम् अन्तर्भवति ।

    उत्पाद एवं सेवाएँ

    गजप्रोम स्पेस सिस्टम्स् निम्नलिखितक्षेत्रेषु कार्यं करोति ।

    • बृहत् सेवाप्रदातृभ्यः, सर्वकारीयनिगमक्षेत्रेभ्यः उपग्रहसंसाधनस्य विक्रयणम्;
    • टर्नकी उपग्रह संचार एवं दूरदर्शन संजाल का विकास एवं निर्माण;
    • विभिन्नप्रकारस्य उपग्रहाणां, तेषां नियन्त्रणार्थं परिसरानाम् उपग्रहप्रणालीनां अन्यघटकानाञ्च परिकल्पना, निर्माणं च;
    • भूसूचना सेवाओं का प्रावधान।

    कम्पनीयाः ग्राहकाः द्वौ अपि संस्थाः सन्ति ये गैज्प्रोम-समूहस्य कम्पनीनां अन्येषां कानूनीसंस्थानां च भागः सन्ति, सार्वजनिकक्षेत्रस्य प्रतिनिधिः निजीग्राहकाः च सन्ति
    JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार

    व्यापारार्थं प्रस्तावाः

    व्यावसायिकक्षेत्रस्य प्रतिनिधिनां कृते JSC Gazprom Space Systems इत्यस्य निम्नलिखितसेवानां श्रेणी अस्ति ।

    1. स्थिर IP-सङ्केतं प्रदातुं सम्भावनायाः सह १०० Mbps पर्यन्तं वेगेन उपग्रह-अन्तर्जालः ।
    2. सेलुलर संचार एवं आईपी-दूरभाष।
    3. वीडियो निगरानी एवं वीडियो रिकॉर्डिंग। आगमनप्रवाहस्य गतिः २० Mbps पर्यन्तं भविष्यति, बहिर्गच्छति – १ Mbps पर्यन्तम् ।
    4. कम्पनी की शाखाओं एवं मुख्य कार्यालय के बीच संचार मार्गों का आयोजन। ग्राहकस्य आवश्यकतानुसारं आँकडास्थापनस्य दरः २ एमबीपीएसतः ३०० एमबीपीएसपर्यन्तं भवितुम् अर्हति ।
    5. विभिन्न टोपोलॉजी के निगम संजाल का डिजाइन, निर्माण, विन्यास एवं समर्थन।
    6. ३० टीवी चैनल्स् निःशुल्कं द्रष्टुं उपग्रहटीवी।

    भवान् सूचीकृतानां कस्यापि सेवायाः दूरस्थरूपेण, Gazprom Space Systems इत्यस्य आधिकारिकजालस्थले (प्रत्यक्षलिङ्क् https://www.gazpromcosmos.ru/auth/) इत्यत्र स्वस्य व्यक्तिगतखातेः माध्यमेन आवेदनं कर्तुं शक्नोति। रूसदेशे अस्य संस्थायाः 1000 तः अधिकाः विक्रेताकेन्द्राणि सन्ति, अतः उपकरणानां क्रयणे संयोजने च कोऽपि समस्या न भविष्यति।

    व्यक्तिनां कृते सेवाः

    व्यक्तिनां कृते गैज्प्रोम् स्पेस सिस्टम्स् उपग्रह-अन्तर्जाल-सेवाः प्रदाति । रूसीसङ्घस्य कस्मिन् अपि बिन्दौ संयोजनं सम्भवति, यत् संस्थायाः उपग्रहाणां कवरेजक्षेत्रे समाविष्टम् अस्ति, यत्र अपि तारयुक्तं अन्तर्जालस्य संचालनं असम्भवम् अस्ति तदतिरिक्तं ये निजीव्यापारिणः उपग्रह-अन्तर्जालस्य आपूर्तिं कर्तुं सम्झौतां कृतवन्तः ते कम्पनीतः दूरदर्शनं, दूरभाषं वा वीडियो-निगरानीयं वा संयोजयितुं शक्नुवन्ति उपग्रहसाधनानाम् एकस्मात् समुच्चयात् एकदा एव अनेकेभ्यः अपार्टमेण्टेभ्यः / गृहेभ्यः अन्तर्जालस्य उपयोगाय स्थानीयजालं निर्मातुं अपि शक्यते ।

    डीलर कार्यक्रम

    कोऽपि दूरसञ्चारकम्पनी JSC Gazprom Space Systems इत्यस्य विक्रेता भवितुम् अर्हति । एतत् कर्तुं भवन्तः संस्थायाः जालपुटे लिङ्क् – https://www.gazpromcosmos.ru/auth/ इत्यत्र पञ्जीकरणं कर्तुं शक्नुवन्ति, ततः विक्रेतासमझौतां स्वीकुर्वन्तु। पञ्जीकरणानन्तरं विक्रेता स्वक्षेत्रे संयोजनार्थं सर्वेषां आवेदनानां विषये सूचनां प्राप्स्यति। उपग्रहसञ्चारसेवाक्रयणार्थं तृतीयपक्षग्राहकानाम् अपि आकर्षणं कर्तुं शक्नोति । उपयोक्तृणां आकर्षणार्थं, विद्यमान-अनुप्रयोगेषु अनुबन्धं कर्तुं तथा च कम्पनी-ग्राहकानाम् समर्थनार्थं पारिश्रमिकस्य भुक्तिः भविष्यति ।

    एतदतिरिच्य! विक्रेतुः स्थितिं निर्वाहयितुम् प्रतिवर्षं केवलं १ उपग्रहसाधनसमूहस्य विक्रयणं आवश्यकम् ।

    कम्पनीयाः ग्राहकः कथं भवेत्

    गजप्रोम स्पेस सिस्टम्स् इत्यस्य कस्यापि प्रासंगिकसेवायाः संयोजनाय आवेदनस्य द्वौ उपायौ स्तः:

    • 8-800-301-01-41 पर सम्पर्क करके ;
    • कम्पनीयाः वेबसाइट् – https://www.gazpromcosmos.ru/auth/ – इत्यत्र व्यक्तिगतं खातं पञ्जीकरणं कृत्वा तस्मिन् संयोजनानुरोधं त्यक्त्वा;
    • पञ्जीकरणं विना आवेदनपत्रं भृत्वा (प्रपत्रस्य लिङ्कः वेबसाइट् https://www.gazpromcosmos.ru इत्यत्र “व्यक्तिः” तथा “व्यापारः” इति विभागेषु उपलभ्यते, प्रासंगिकसेवासूचिकायाः ​​अन्ते)।

    ग्राहकसमर्थनदूरभाषरेखा सप्ताहान्तसहितं २४ घण्टाः उद्घाटिता अस्ति । यदि सम्भाव्यग्राहकः दूरभाषसञ्चालकं सम्पर्कयितुम् न इच्छति तर्हि सः पञ्जीकरणं विना गैज्प्रोम केएस वेबसाइट् इत्यत्र संयोजनानुरोधं भर्तुं शक्नोति।

    केवलं कम्पनीयाः वर्तमानग्राहकाः एव स्वस्य व्यक्तिगतलेखायाः माध्यमेन आवेदनपत्रं प्रेषयितुं शक्नुवन्ति। यथा, ये पूर्वमेव अन्तर्जालं संयोजिताः सन्ति, अधुना च अतिरिक्तरूपेण डिजिटलटीवीसेवाम् आज्ञापयितुम् इच्छन्ति। तेषां नियमतः पूर्वमेव व्यक्तिगतलेखः भवति, यस्य प्रमाणपत्राणि सेवाअनुबन्धेन सह प्रदत्तानि सन्ति ।

    व्यक्तिगत खाता पञ्जीकरणं कृत्वा तत् कथं प्रविष्टव्यम्

    तस्य सेवायै समर्पिते Gazprom Space Systems इति जालपुटे – https://www.gazpromcosmos.ru – इत्यत्र व्यक्तिगतखातेः स्वपञ्जीकरणं केवलं कम्पनीयाः विक्रेतृणां कृते एव सम्भवति। कस्यापि वर्गस्य ग्राहकानाम् व्यक्तिगतखातं पञ्जीकरणं न कर्तव्यं भविष्यति। तेषां कृते कम्पनीद्वारा खाता निर्मीयते, अनुबन्धेन सह प्रवेशः गुप्तशब्दः च निर्गतः भवति। विक्रेतारः निम्नलिखितम् कर्तुं प्रवृत्ताः भविष्यन्ति।

    • ब्राउजरे https://www.gazpromcosmos.ru इति साइट् इत्यस्य मुख्यपृष्ठं उद्घाटयन्तु;
    • मुख्यपृष्ठे वाममेनूमध्ये “पञ्जीकरणम्” इति लिङ्क् क्लिक् कुर्वन्तु;
    • तस्मिन् प्रपत्रे प्रविष्टं कुर्वन्तु यत् भवतः कम्पनीयाः तस्याः कर्मचारिणः च विषये सूचनाः प्रकट्यन्ते यः Gazprom Space Systems इत्यनेन सह अन्तरक्रियां करिष्यति;
    • उपयोक्तृनाम गुप्तशब्दं च निर्माय प्रविशतु;
    • व्यक्तिगतलेखस्य उपयोगस्य नियमैः व्यक्तिगतदत्तांशस्य संसाधनप्रक्रिया च सह सहमतिः सूचयितुं;
    • कप्तच प्रविशतु;
    • “Submit” इति बटन् नुदन्तु ।
    JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार
    व्यक्तिगत खाते gazprom space systems कृते प्रवेशपृष्ठम्
    खातापञ्जीकरणपृष्ठस्य प्रत्यक्षलिङ्कः – https://www.gazpromcosmos.ru/auth/ . तथा च येषां कृते पूर्वमेव खाता अस्ति, तेषां कृते तत् प्रविष्टुं भवद्भिः https://www.gazpromcosmos.ru/auth/login.php इति लिङ्क् अनुसरणं कर्तव्यं भविष्यति, अथवा वामभागे “Login to your personal account” इति द्रव्यं चिन्वन्तु साइट् इत्यस्य मेनू ।

    अन्तर्जालसङ्गणकेन सह सम्बद्धं कर्तुं भवद्भिः किं आवश्यकम्

    JSC Gazprom Space Systems इत्यस्मात् अन्तर्जालं संयोजयितुं कम्पनीयाः ग्राहकानाम् आवश्यकता भविष्यति:

    • उपग्रह-डिशः, संप्रेषकः च (लक्षणं तस्य उपग्रहस्य उपरि निर्भरं भवति यस्य माध्यमेन संकेतः प्राप्तः भविष्यति);
    • उपग्रह मोडेम;
    • एंटीना लक्ष्यीकरण यन्त्र;
    • केबल् (समाक्षीय एवं ईथरनेट);
    • सम्बन्धित सहायक उपकरण।

    एतत् सर्वं कम्पनीयाः प्रादेशिकव्यापारिभ्यः क्रेतुं शक्यते । ग्राहकः स्वयमेव उपकरणं स्थापयितुं विन्यस्तुं च शक्नोति – उपग्रहप्रदाता उपकरणेन सह विस्तृतनिर्देशान् प्रदाति ।

    आवश्यकतानुसारं कम्पनीयाः क्षेत्रीयविक्रेतुः कृते स्थापनां समायोजनं च आदेशयितुं शक्यते।

    सेवा लागत

    जेएससी गैजप्रोम स्पेस सिस्टम्स् इत्यस्य व्यावसायिकक्षेत्रस्य व्यक्तिनां प्रतिनिधिनां च कृते शुल्कयोजनानां अनेकाः संकुलाः सन्ति । प्रत्येकस्य शुल्कस्य शर्ताः परिधिना निर्धारिताः भवन्ति तथा च केन उपग्रहेण प्रसारणं भविष्यति। ग्राहकेन अपेक्षिता आगमन-निर्गमन-अन्तर्जाल-वेगः, यातायात-सीमानां उपस्थितिः च अपि भूमिकां निर्वहति । Gazprom Space Systems इत्यस्य वर्तमानशुल्कानां विषये भवान् अत्र परिचयं कर्तुं शक्नोति: https://www.gazpromcosmos.ru/tariff/।
    JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार

    उपकरणानि कथं क्रयितव्यानि

    समीपस्थस्य विक्रेताकेन्द्रस्य निर्देशांकं ज्ञातुं Gazprom Space Systems इत्यस्य भाविग्राहकः संस्थायाः वेबसाइट् इत्यत्र अनुरोधं त्यक्तुम् अर्हति। अनुरोधप्रपत्रं “कुत्र क्रेतव्यम्” इति विभागे स्थितम् अस्ति, भवान् https://www.gazpromcosmos.ru/gde-kupit/ इति लिङ्क् इत्यत्र गन्तुं शक्नोति। आवेदनपत्रं प्रेषितस्य कार्यदिवसस्य अन्तः उपग्रहकम्पन्योः प्रबन्धकाः ग्राहकेन सह सम्पर्कं कृत्वा समीपस्थस्य विक्रेताकेन्द्रस्य पतां सूचयिष्यन्ति।

    दस्तावेजीकरणम्

    https://www.gazpromcosmos.ru इति साइट् ग्राहकानाम् कृते अतीव उपयोगी विभागः अस्ति – “दस्तावेजीकरणम्” । तस्मिन् भवान् न केवलं JSC Gazprom Space Systems इत्यस्य अनुज्ञापत्रैः, कम्पनीद्वारा उपयुज्यमानानाम् उपकरणानां प्रमाणपत्रैः च परिचितः भवितुम् अर्हति। खण्डे उपयोगी दस्तावेजाः सन्ति : १.

    • उपकरणानां स्थापनायाः स्थापनायाः च निर्देशाः;
    • संचारसेवाप्रदानस्य नियमाः;
    • कम्पनीयाः सार्वजनिकप्रस्तावाः;
    • अनुबन्धस्य धनवापसी, समाप्तिः वा पुनः पञ्जीकरणं वा कृते आवेदनपत्राणि, ग्राहकस्य प्रमाणपत्राणि परिवर्तयन्ति।

    किमपि दस्तावेजं PDF प्रारूपेण डाउनलोड् कर्तुं शक्यते।
    JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार

    उपयोक्तृसमर्थनम्

    कस्यापि कठिनतायाः सन्दर्भे Gazprom Space Systems ग्राहकाः तकनीकीसमर्थनसेवायाः सम्पर्कं कर्तुं शक्नुवन्ति। भवान् एतत् कर्तुं शक्नोति : १.

    • गोल-घण्टा-फोनेन 8-800-301-01-41;
    • ई-मेल द्वारा – helpdesk@gascom.ru.

    परन्तु आह्वानं कर्तुं वा अपीलं लिखितुं वा पूर्वं भवन्तः कम्पनीयाः आधिकारिकजालस्थले “प्रश्नानां उत्तराणि” इति विभागेन परिचिताः भवेयुः। इदं https://www.gazpromcosmos.ru/faq/ इत्यत्र स्थितम् अस्ति, तथा च सेवानां संयोजनं भुक्तिं च कर्तुं, भवतः व्यक्तिगतखातेन सह कार्यं कर्तुं तथा च सर्वाधिकसामान्यतांत्रिकसमस्यानां विषये मूलभूतसूचनाः सन्ति।

    कम्पनी विकास कार्यक्रम

    अग्रिमेषु कतिपयेषु वर्षेषु गैज्प्रोम् स्पेस सिस्टम्स् इत्यस्य निम्नलिखितक्षेत्रेषु कार्यं कर्तुं योजना अस्ति ।

    • टीएसयू-स्य औद्योगिक-अन्तरिक्ष-प्रणाली-विभागस्य कर्मचारिणां सहभागितायाः सह यमल-उपग्रह-प्रणाल्याः विकासः;
    • ऑप्टोइलेक्ट्रॉनिक एवं रडार उपग्रहों का उपयोग करके पृथ्वी के दूरसंवेदन हेतु एक अन्तरिक्ष प्रणाली का विकास एवं निर्माण;
    • आधुनिकस्तरस्य अन्तरिक्षयानानां संयोजनाय स्वस्य उत्पादनस्य निर्माणम्।

    सर्वे नियोजिताः विकासाः संस्थां सक्षमं करिष्यन्ति। सेवाओं की गुणवत्ता में सुधार सहित। तेन स्वग्राहकेभ्यः प्रदत्तम्।

    कम्पनी जीवन आज

    जेएससी गैज्प्रोम् स्पेस सिस्टम्स् इत्येतत् सम्प्रति श्चेल्कोवोनगरे अन्तरिक्षयानानां संयोजनार्थं उद्यमस्य निर्माणं कुर्वन् अस्ति । संस्था रोस्कोस्मोस् इत्यनेन सह सहकार्यं अपि विस्तारयति, अधुना एव अमेरिकनकम्पनी Viasat Inc. उड्डयनकाले विविधविमानसेवानां विमानचालकानाम् उपग्रहसञ्चारं प्रदातुं। कतिपयेभ्यः मासेभ्यः पूर्वं उपग्रहटीवीकेन्द्रस्य आधुनिकीकरणं कृतम्, यस्य परिणामेण प्रसारणस्य गुणवत्तायां वृद्धिः अभवत्, अनधिकृतप्रवेशात् सामग्रीनां रक्षणं च अभवत् ।
    JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचारGazprom Space Systems Shchelkovo [/ caption] साथ ही, JSC Gazprom KS सक्रिय रूप से विभिन्न सामाजिक, खेल एवं राजनीतिक आयोजनों का समर्थन करता है। अतः, तस्य उपग्रहाणां साहाय्येन, कार-दौडस्य अनेकाः प्रसारणाः आयोजिताः, लेनिनग्राड्-क्षेत्रे बालक्रीडा-सुष्ठुता-केन्द्रस्य उद्घाटनस्य सम्मानार्थं एकं वीडियो-सम्मेलनं आयोजितम् |.

    Gazprom Space Systems पर नौकरियां – उपलब्ध रिक्तियाँ

    टॉमस्क राज्य विश्वविद्यालयस्य “औद्योगिक-अन्तरिक्ष-प्रणाल्याः” एकः मूलभूतः विभागः अस्ति, यस्य उद्देश्यं जेएससी-गैजप्रोम-अन्तरिक्ष-प्रणालीनां कृते अभियांत्रिकी-कर्मचारिणां प्रशिक्षणं भवति परन्तु अभियंतानां वैज्ञानिकानां च अतिरिक्तं अन्येषु क्षेत्रेषु कम्पनीयाः बहुकर्मचारिणां आवश्यकता वर्तते। उपलब्धानां रिक्तस्थानानां विषये ज्ञातुं, अथवा संस्थायै स्वस्य जीवनवृत्तं प्रेषयितुं, भवान् शक्नोति:

    • ई-मेल द्वारा kadry@gazprom-spacesystems.ru;
    • फैक्स द्वारा +7 (495) 504-29-11.JSC Gazprom Space Systems today - कम्पनी के बारे में आपको क्या जानना आवश्यक है, नवीनतम समाचार

    https://kosmos.gazprom.ru/career/ इति लिङ्क् क्लिक् कृत्वा दक्षिणभागे स्थितं “आवेदनप्रपत्रं भृतव्यम्” इति बटनं क्लिक् कृत्वा Gazprom KS इत्यस्य आधिकारिकजालस्थलेन आवेदकस्य आवेदनपत्रं अपि प्रेषयितुं शक्नुवन्ति पटलम् ।

    Rate article
    Add a comment