Мтс
PJSC Mobile TeleSystems अथवा MTS रूसदेशस्य प्रमुखेषु दूरसञ्चारकम्पनीषु अन्यतमम् अस्ति । २०१४ तमे वर्षे एमटीएस इत्यनेन स्वस्य कृते नूतना सेवा आरब्धा –
रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन टीवी पश्यन् अधिकं सहजतां अनुभवितुं साहाय्यं भवति । उच्चगुणवत्तायुक्तं विश्वसनीयं च दूरनियन्त्रणं भवन्तं Smart TV इत्यस्य
उपग्रहटीवी एकः प्रौद्योगिकीप्रक्रिया अस्ति यया उपग्रहद्वारा प्रसारिताः टीवीकार्यक्रमाः द्रष्टुं शक्यन्ते । अपेक्षाकृतं अद्यतनं उपग्रहटीवीसञ्चालकं MTS .
अधुना सुविधाजनकं डिजिटलदूरदर्शनं अधिकाधिकं लोकप्रियतां प्राप्नोति । तस्य च अधिकाधिकाः समस्याः सन्ति। अस्मिन् लेखे उपकरणस्य एव संचारसंकेतस्य च सम्बद्धानां
अद्यत्वे आधुनिकाः मोबाईल-उपकरणाः, टैब्लेट्-इत्येतत् उच्च-रिजोल्यूशन-मध्ये विडियो-प्रसारणं कुर्वन्ति । चलयन्त्राणां उपयोक्तृणां कृते, तथैव अन्तर्निर्मित-अन्तर्जाल-सम्बद्धानां
१९९३ तमे वर्षात् एमटीएस पीजेएससी रूसीसङ्घस्य दूरसञ्चारसेवाप्रदातृषु प्रमुखेषु कम्पनीषु अन्यतमः अस्ति । २०१२ तमस्य वर्षस्य जुलैमासे मोबाईल् टेलिसिस्टम्स्
MTS TV online Kion एप्लिकेशनं अनन्यश्रृङ्खलानां, सहस्राणां चलच्चित्राणां, 180 तः अधिकानां टीवीचैनलानां च सार्वत्रिकसूची अस्ति। KION इत्यनेन एकस्मिन् समये
टीवी-दर्शनं अधुना न केवलं टीवी-मध्ये, अपितु अन्येषु उपकरणेषु अपि उपलभ्यते । विण्डोज-अन्तर्गतं चालितेषु सङ्गणके, लैपटॉप् इत्यादिषु उपकरणेषु स्वस्य प्रियचैनेल्-दर्शनार्थं
अङ्कीयदूरदर्शनं दीर्घकालं यावत् नवीनं नास्ति, तस्य क्षमता एनालॉग् इत्यस्य अपेक्षया बहु विस्तृता अस्ति तथा च उपयोक्तारः उत्तमगुणवत्तायां बहूनां चैनलानि
MTS एकः लोकप्रियः मोबाईल-सञ्चालकः अस्ति तथा च एकस्मिन् समये उपग्रह-डिजिटल-टीवी-सञ्चालकेषु अन्यतमः अस्ति, अद्यत्वे सः न केवलं सेलुलर-मोबाईल-अन्तर्जाल-संयोजनं