एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च

Мтс

१९९३ तमे वर्षात् एमटीएस पीजेएससी रूसीसङ्घस्य दूरसञ्चारसेवाप्रदातृषु प्रमुखेषु कम्पनीषु अन्यतमः अस्ति । २०१२ तमस्य वर्षस्य जुलैमासे मोबाईल् टेलिसिस्टम्स् इत्यनेन नूतनं सफलतां प्राप्य डिजिटलटीवीप्रसारणं प्रारब्धम् । नूतनविकल्पेन प्रसारणचैनलस्य संख्यां वर्धयितुं, अन्तरक्रियाशीलसेवानां , HD सामग्रीनां च प्रवेशः प्रदत्तः । MTS तः डिजिटलदूरदर्शनस्य सम्भावनानां विषये अधिकं ज्ञातुं शक्नुवन्ति, तथा च TV कथं संयोजयितुं , उपकरणानि संस्थापयितुं, सेवां स्वयमेव स्थापयितुं च।
एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च

एमटीएस इत्यस्मात् डिजिटल टीवी

अङ्कीयटीवीप्रसारणं चित्राणि ध्वनिं च प्रसारयितुं डिजिटलसंकेतानां उपयोगेन टीवीचैनलप्रसारणस्य आधुनिकपद्धतिः अस्ति । MTS प्रदाता GPON (Gigabit-capable Passive Optical Networks) प्रौद्योगिकीम् उपयुज्यते, यस्य धन्यवादेन अन्तर्जालः, IPTV, IP दूरभाषः च एकेन केबलद्वारा सम्बद्धाः
सन्ति

टीका! एतादृशस्य फाइबर-ऑप्टिक-केबलस्य कुल-प्रवाहः अत्यन्तं अधिकः भवति – 1 Gb / s । अतः सर्वे दत्तांशाः शीघ्रं भारिताः भवन्ति, चित्रस्य, शब्दस्य च गुणवत्ता च रक्षिता भवति ।

IPTV संयोजनाय डिजिटल सेट्-टॉप् बॉक्स् आवश्यकं भवितुम् अर्हति . एतादृशस्य यन्त्रस्य औसतव्ययः २९०० रूबलः भवति, किरायामूल्यं प्रतिमासं १० तः ११० रूबलपर्यन्तं भवति ।

एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च
MTS सेट्-टॉप-बॉक्स – डिजिटल-दूरदर्शनेन सह सम्बद्धतायै आवश्यकं उपकरणं
सेट्-टॉप्-बॉक्स्-सङ्ख्यायाः संख्यायाः प्रत्यक्षतया आनुपातिकं भवति सम्बद्धाः टीवीः। यदि टीवी DVB-C अथवा DVB-C2 मानकं समर्थयति तर्हि सेट्-टॉप्-बॉक्सस्य आवश्यकता नास्ति । एवं सति फाइबर ऑप्टिक केबलं प्रत्यक्षतया यन्त्रेण सह सम्बद्धं भवति ।

टीका! भवन्तः MTS तः IPTV इत्यनेन सह TV अन्ययन्त्राणि च संयोजयितुं शक्नुवन्ति, यथा सङ्गणकं, टैब्लेट्, स्मार्टफोनम् इत्यादयः ।

एमटीएस ग्राहकाः मल्टीरूम सेवायाः अपि उपयोगं कर्तुं शक्नुवन्ति, येन ते एकस्मिन् समये अनेकयन्त्रेषु डिजिटलटीवीप्रसारणं संयोजयितुं शक्नुवन्ति । अस्मिन् सन्दर्भे सक्रियटीवी-सङ्कुलं कस्मिन् अपि सम्बद्धे टीवी-मध्ये उपलभ्यते । सेवायाः अतिरिक्तशुल्कं नास्ति । एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च

डिजिटलटीवीचैनलस्य शुल्कं संकुलं च MTS

स्वस्य उपयोक्तृणां कृते एमटीएस इत्यनेन अनेकानि मूलभूतशुल्कयोजनानि विकसितानि सन्ति :

  1. “मूलसङ्कुलस्य” १८० टीवी-चैनलाः सन्ति, येषु ४५ एच् डी-गुणवत्तायां, ३ अल्ट्रा एच् डी-गुणवत्तायां च सन्ति । अस्मिन् क्षेत्रीयः, समाचारः, क्रीडा, मनोरञ्जनचैनलः, बालानाम्, व्यापारिकसामग्री इत्यादयः सन्ति, सेवायाः मासिकव्ययः १६० रूबलः अस्ति
  2. अग्रिमः मुख्यः शुल्कयोजना “इष्टतमः” अस्ति । ९० टीवी-चैनेल्स् समाविष्टाः, येषु १६ एच् डी-गुणवत्तायां सन्ति । तेषु वार्ता, मनोरञ्जन, संगीत, क्रीडा, बाल, शैक्षिक, संघीय इत्यादीनि टीवी-चैनलानि सन्ति । एतादृशस्य संक्षिप्तस्य संकुलस्य मूल्यं प्रतिमासं १२० रूबलम् अस्ति ।

अपि च, उपयोक्तारः अतिरिक्तविषयकटीवीसङ्कुलं संयोजयितुं शक्नुवन्ति:

  1. “Amedia Premium HD” ५ चैनल्स् (३ HD) अस्ति, विश्वचलच्चित्रप्रीमियरं प्रसारयति, तथैव रूसीविदेशीयटीवीश्रृङ्खलाः च । अतिरिक्तसङ्कुलस्य मूल्यं प्रतिमासं २०० रूबलम् अस्ति ।एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च
  2. अतिरिक्तं “ViP” संकुलं सर्वेषां रुचिकरं भविष्यति ये उत्तमं प्राधान्यं ददति। केवलं उच्चगुणवत्तायुक्ता सामग्री: विश्वस्य रूसीस्य च चलच्चित्रस्य प्रीमियरं, ब्लॉकबस्टरं, शैक्षिकं, क्रीडासामग्री च बहु किमपि। ViP संकुलं प्रतिमासं २०० रूबलं प्रति ६ HD चैनल्स् अस्ति ।
  3. येषां बालकाः ० तः १२ वर्षाणि यावत् सन्ति तेषां कृते अतिरिक्तं संकुलं “बालानां” उपयोगी भविष्यति। अत्र आकर्षककार्टुन्-परी-कथाः, शैक्षिक-शैक्षिक-टीवी-कार्यक्रमाः, बाल-संगीत-चैनल-आदीनां प्रसारणं भवति ।अतिरिक्त-७ बाल-टीवी-चैनलस्य मूल्यं, येषु १ एच्.डी.-गुणवत्तायां भवति, प्रतिमासं ६९ रूबल-रूप्यकाणि भवति
  4. “मेलनम्‌! Premier” इत्यत्र केवलं १ HD चैनल् अन्तर्भवति । अत्र रूसीप्रीमियरलीगस्य, रूसीकपस्य, मैत्रीक्रीडायाः इत्यादीनां मेलनानां अनन्यतया लाइव प्रसारणं भवति । अस्याः सेवायाः मूल्यं प्रतिमासं २९९ रूबलम् अस्ति ।
  5. फुटबॉल-प्रेमिणः अपि अस्मिन् मेलने रुचिं लप्स्यन्ते! फुटबॉल” – प्रतिमासं ३८० रूबलं मूल्येन ३ एच् डी टीवी चैनल् ।
  6. प्रीमियम टीवी संकुल “सिनेमा मूड!” सर्वेषु परिवारस्य सदस्येषु केन्द्रितम्। एते ३ एच् डी चैनल् सन्ति – “किनोहित”, “किनोसेम्या” तथा “किनोप्रेमियर” च । अस्य संकुलस्य मासिकव्ययः प्रतिमासं २३९ रूबलः भवति ।
  7. ओशन आफ् डिस्कवरी- सङ्कुलस्य चैनल्स् स्मार्ट-मनोरञ्जनं प्रेम्णा एव चयनं कुर्वन्ति । अत्र सूचनाप्रदाः वैज्ञानिकप्रयोगाः, रोमाञ्चकारीयात्राः, पाककार्यक्रमाः, जासूसीकथाः इत्यादीनि बहुविधानि प्रसारणं भवति । HD गुणवत्तायां 7 टीवी-चैनलस्य मासिकसदस्यताशुल्कं – 99 रूबलम्।
  8. सामग्रीप्रेमिणः १८+ “After Midnight” इति संकुलं सक्रियं कर्तुं शक्नुवन्ति । १२ टीवी-चैनेल्, येषु ५ HD प्रतिमासं २९९ रूबल-मूल्येन ।

“व्यक्तिगतलेखे” अनुरोधं त्यक्त्वा भवान् सर्वदा स्वस्य शुल्कयोजनां परिवर्तयितुं वा अतिरिक्तं संयोजयितुं वा शक्नोति।

टीका! शुल्कयोजनानां मार्गानाम् सूची, तथैव केषाञ्चन प्रदेशानां कृते तेषां व्ययः किञ्चित् भिन्नः भवितुम् अर्हति ।

व्यक्तिगत खाता प्रबन्धन

व्यक्तिगतलेखं एमटीएस ग्राहकस्य मुख्यं साधनम् अस्ति । अत्र उपयोक्त्रे निम्नलिखितविकल्पाः उपलभ्यन्ते ।

  • व्यक्तिगतलेखस्य प्रवेशः;
  • सेवानां कृते भुक्तिः;
  • सेवानां स्थितिं प्रदर्शयन्;
  • शुल्क योजना परिवर्तनं च बहु किमपि।

“व्यक्तिगतलेखे” पञ्जीकरणार्थं, भवन्तः कम्पनीयाः आधिकारिकजालस्थले (https://mtsru.ru/cifrovoe-televidenie-mts) गत्वा मूलभूतदत्तांशं प्रविष्टुं, गुप्तशब्दं कल्पयितुं शक्नुवन्ति।

एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च
MTS डिजिटल दूरदर्शनं भवतः व्यक्तिगत खातेः माध्यमेन संयोजितं भुक्तं च कर्तुं शक्यते
अधिकृतीकरणं MTS आधिकारिकजालस्थलस्य मुख्यपृष्ठे सम्भवति https:// मोस्क्वा.मत्स्.रु/ व्यक्तिगत
एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च

लाभाः

एमटीएस-संस्थायाः अङ्कीयदूरदर्शनस्य अनेके लाभाः सन्ति : १.

  • नगरस्य अन्तः ततः परं च विस्तृतं कवरेजक्षेत्रं, संयोजनं च ।
  • सेवां सहजतया संयोजयन्तु, विन्यस्तुं, प्रबन्धयन्तु च।
  • टीवी-चैनलानां बहूनां संख्या, विविधाः सामग्रीः। अत्र प्रत्येकस्य उपयोक्तुः रुचिः गृह्यते ।
  • नवीनतमपीढीयाः एन्कोडिंग् प्रोटोकॉलस्य उपयोगः, फलतः उच्चप्रतिबिम्बस्य ध्वनिगुणवत्ता च ।
  • अन्तरक्रियाशीलसेवाः।
  • सेवानां मध्यमव्ययः।
  • उपकरणानां इष्टतमसमूहस्य क्रयणस्य अवसरः।
  • निःशुल्क संपर्क।
  • बोनसस्य छूटस्य च स्थापिता प्रणाली, प्रचारसङ्केतानां उपलब्धता।
एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च
MTS डिजिटल टीवी संयोजन उपकरण

टीका! सम्प्रति नूतनः प्रचारप्रस्तावः प्रचलति। MTS TV 50 सेवा शतप्रतिशतम् छूटेन सक्रियं कर्तुं शक्यते। अत्र अन्तरक्रियाशीलं मेनू तथा Multiroom विकल्पः (7 उपकरणानां युगपत् दर्शनं) अपि उपलभ्यते ।

ivi इत्यस्य सक्रियनिःशुल्कसदस्यतायाः सन्दर्भे MTS TV 50 प्रचारसंयोजनं अग्रिमपञ्चाङ्गमासात् उपलभ्यते। सदस्यतां परिवर्तयितुं USSD अनुरोधं (*920#) प्रेषयन्तु । अस्मिन् सन्दर्भे पञ्चाङ्गमासस्य समाप्तेः अनन्तरं ivi सदस्यता स्वयमेव विलोप्यते तथा च “MTS TV 50” सक्रियः भवति ।

MTS अङ्कसंयोजनम्

सेवां संयोजयितुं तुल्यसरलप्रक्रिया अस्ति:

  1. प्रदातुः Smart-card इत्येतत् डिजिटल सेट्-टॉप् बॉक्स् मध्ये संस्थापयन्तु |
  2. उपकरणानि टीवी-सङ्गणकेन सह संयोजयन्तु। उत्तमः विकल्पः HDMI मार्गेण अस्ति । एतेन सम्पर्केन प्रसारणस्य चित्रस्य च गुणवत्ता अधिकतया रक्षिता भवति । वैकल्पिकः विकल्पः SCART अथवा RCA tulips मार्गेण सम्बद्धः भवति । OUT तारस्य अन्तः सेट्-टॉप्-बॉक्स्, IN – टीवी-सङ्गणकेन सह सम्बद्धः भवति ।
एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च
MTS ऑपरेटरतः एकं सङ्ख्यां संयोजयति
अपि च, यदि टीवी-मध्ये CI स्लॉट् अस्ति, तर्हि भवान् सेट्- शीर्षपेटी . अस्य संयोजनविकल्पस्य मूल्यं किञ्चित् न्यूनं भविष्यति, परन्तु विरामः, पुनरावृत्तिः, पुनः विरामः इति विकल्पाः उपलब्धाः न भविष्यन्ति ।
एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च
mts cam module
LG अथवा SAMSUNG इत्यादीनां प्रमुखब्राण्ड्-समूहानां बहवः आधुनिक-स्मार्ट-टीवी-मध्ये अन्तः निर्मितः DVB-मानकः अस्ति एवं सति केबलं प्रत्यक्षतया टीवी-सङ्गणकेन सह सम्बद्धं भवति ।

टीका! अस्मिन् क्षणे MTS इत्यस्मात् IP-TV संयोजनसेवा सर्वथा निःशुल्कम् अस्ति । अतः वयं अनुशंसयामः यत् भवान् कम्पनीयाः प्रासंगिकविशेषज्ञैः सह सम्पर्कं करोतु। पूर्वं आधिकारिकजालस्थले अथवा कम्पनीयाः संचालकेन सह भवद्भिः कवरेजक्षेत्रं स्पष्टीकर्तुं आवश्यकं भवति तथा च इष्टपते सेवां संयोजयितुं क्षमता च।

MTS डिजिटल दूरदर्शनं संयोजयितुं अनुप्रयोगं वेबसाइट् https://mtsru.ru/cifrovoe-televidenie-mts#/p/zayavka
एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं चMTS डिजिटल दूरदर्शनं कथं संयोजयितुं शक्यते: https://youtu.be/wphd-GvbVP8 इत्यत्र कर्तुं शक्यते

MTS “चित्रम्” स्थापयित्वा।

टीवी-माध्यमेन प्रसारितम्

आवश्यकसाधनं संयोजयित्वा टीवी-निरीक्षके बूट्-विण्डो प्रदर्शितं भविष्यति । तदनन्तरं भाषायाः विकल्पेन सह एकं विण्डो अस्ति । अत्र पूर्वनिर्धारितरूपेण रूसीभाषा सेट् भवति । पुष्ट्यर्थं दूरनियन्त्रणे “OK” इति बटनं नुदन्तु ।
एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं चयदि भाषाचयनविण्डो न दृश्यते तर्हि सेटिंग्स् कारखानासेटिंग्स् प्रति पुनः सेट् कुर्वन्तु: दूरनियन्त्रणे “Menu” बटनं, “System Settings” ततः “Factory Settings” विभागं अत्र वयं “0000” इति कोडं प्रविशामः । अग्रिमः सोपानः चित्रस्वरूपं सेट् कर्तुं भवति । “४:३” पूर्वनिर्धारितरूपेण । आवश्यके सति “16:9” सक्रियं कुर्वन्तु।
एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं चअग्रिमः सोपानः चैनल्-अन्वेषणम् अस्ति । “Menu” इत्यत्र गत्वा “Start Search” इति निर्दिशन्तु, दूरनियन्त्रणे “OK” बटन् इत्यनेन क्रियायाः पुष्टिं कुर्वन्तु । तदनन्तरं, चैनल्स् पुनः क्रमेण स्थापयन्तु: “Menu” – “Installation” – “Sorting channels” इति । क्रियायाः पुष्ट्यर्थं पिन कोड् प्रविशन्तु । भविष्ये टीवीचैनलस्य हानिः भवति चेत् प्रदातृणां सम्पर्कं कुर्वन्तु।

एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च
चैनल्स् क्रमाङ्कनम्
अन्तिमः चरणः कार्यक्रमस्य अद्यतनीकरणं भवति । पुनः “Menu” इत्यस्य माध्यमेन वयं “System Settings” इति प्रविशामः । “Software Update” इत्यत्र क्लिक् कुर्वन्तु, पूर्वं निर्दिष्टं पिन कोडं “0000” इति प्रविष्ट्वा अन्त्यस्य प्रतीक्षां कुर्वन्तु ।

सङ्गणके दर्शनम्

तथा च सङ्गणके लैपटॉपे वा किमपि डिजिटलटीवीचैनलं द्रष्टुं भवान् ऑनलाइनसेवानां उपयोगं कर्तुं शक्नोति, यथा, Eye TV, Peers TV, SPB TV Online इति। अथवा प्रोफाइल सॉफ्टवेयर: ComboPlayer, RUSTV Player, MTS TV . टीवी-ट्यूनर्-इत्यस्य उपयोगस्य विकल्पः अपि अस्ति ।

एमटीएसतः डिजिटलदूरदर्शनम् : कथं सम्बद्धं कर्तव्यम्, व्यक्तिगतलेखं, शुल्कं च
अन्तरक्रियाशील टीवी द्रष्टुं MTS TV अनुप्रयोगं Play Market तः डाउनलोड् कर्तुं शक्यते

निर्मातासङ्केतेन MTS रिमोट् कण्ट्रोल् स्थापनम्

MTS दूरनियन्त्रणं सार्वत्रिकं सहायकं भवति यत् भवन्तः तत्सम्बद्धं उपकरणं सहजतया नियन्त्रयितुं शक्नुवन्ति । दूरनियन्त्रणं निम्नलिखितरूपेण विन्यस्तं भवति ।

  • टीवीं चालू कुर्वन्तु;
  • रिमोट् कण्ट्रोल् इत्यत्र “TV” इति नुदन्तु, धारयन्तु च;
  • रिमोट् कण्ट्रोल् इत्यस्य उपरि स्थितं LED बटनं प्रकाशते इति वयं अपेक्षयामः;
  • सन्दर्भसारणीतः निर्मातुः कोडं प्रविशन्तु ।
  • वयं LED संकेतस्य अनुसरणं कुर्मः: त्रिवारं ज्वलनं – कोडः मानकानां अनुपालनं न करोति, प्रकाशस्य निवृत्तिः – सेटअपस्य सफलसमाप्तिः।

MTS इत्यस्मात् डिजिटल टीवी भवतः अवकाशसमयं प्रकाशयितुं महान् उपायः अस्ति। संयोजनं प्राथमिकं महत् न, सेटअपं प्रबन्धनं च सुविधाजनकं भवति, सेवानां भुक्तिः सरलव्यवस्था, समग्रपरिवारस्य कृते सामग्री अस्ति। कस्यापि कष्टस्य सति कृपया स्वस्य प्रदातृणां सम्पर्कं कुर्वन्तु। विशेषज्ञाः सर्वदा परामर्शं कृत्वा कस्यापि समस्यायाः निवारणं करिष्यन्ति।

Rate article
Add a comment