अद्यत्वे दूरदर्शनं अन्तरक्रियाशीलं भवति, यस्य अर्थः अस्ति डिजिटलटीवीप्रौद्योगिकीनां संयोजनं, उच्चगति-अन्तर्जालस्य उपयोगः च । इदानीं उपयोक्ता सुविधाजनकविकल्पानां धन्यवादेन ब्राउजिंग् प्रक्रियां नियन्त्रयितुं शक्नोति । अन्तरक्रियाशीलटीवीसेवाप्रदातृणां मुख्यसञ्चालकानां मध्ये एकः एमटीएस (मोबाइलदूरदर्शनप्रणाली) अस्ति ।
- अन्तरक्रियाशीलः टीवी एमटीएस किम् अस्ति तथा च काः सेवाः समाविष्टाः सन्ति
- अन्तरक्रियाशीलटीवी एमटीएस इत्यस्मिन् काः सेवाः समाविष्टाः सन्ति
- शुल्क योजना
- उपकरणस्य व्ययः
- किं टीवी समर्थयन्ति
- कथं संयोज्यते
- केबल डिजिटल तथा उपग्रहटीवी MTS इत्यस्मात् कथं भिन्नम् अस्ति
- पञ्जीकरणं कृत्वा स्वस्य व्यक्तिगतखाते प्रवेशः
- कथं दातव्यम्
- समीक्षाः
- समस्याः विवादाः च
अन्तरक्रियाशीलः टीवी एमटीएस किम् अस्ति तथा च काः सेवाः समाविष्टाः सन्ति
MTS Interactive TV (आधिकारिकजालस्थलं https://mtsdtv.ru/dom/interaktivnoe-tv) ईथरनेट् केबलद्वारा डिजिटलसंयोजनस्य उन्नतसंस्करणम् अस्ति, यत् संकरप्रकारस्य टीवी अस्ति यत् पारम्परिकटीवी तथा ऑनलाइनसेवानां संयोजनं करोति टीवी-चैनल-सङ्कुलस्य अतिरिक्तं ग्राहकः अतिरिक्त-विशेषताः प्राप्नोति : १.
- वायुं नियन्त्रयितुं क्षमता (विरामं, रिकार्डिङ्गं चालू, पुनरावृत्तिः वा रिवाइंडं वा);
- उच्चबैण्डविड्थेन सह अन्तर्जालस्य प्रवेशः भवति;
- बाह्यड्राइव् तः सञ्चिकाः प्ले कुर्वन्तु;
- मातापितृनियन्त्रणकार्यं सक्रियं कुर्वन्तु (18+ श्रेणीतः चैनलानां कृते पिन कोडं सेट् कृत्वा);
- सूचनासेवानां (मौसमः, यातायातजामः, विनिमयदरः, समाचारः, टीवीमार्गदर्शकः इत्यादयः) उपयोगः ।
व्यक्तिगतखातेन प्रवेशद्वारा उपयोक्त्रे स्वस्य प्रियटीवीप्रदर्शनानि HD रिजोल्यूशनरूपेण द्रष्टुं आनन्दं प्राप्तुं अवसरः दीयते ।
अन्तरक्रियाशीलटीवी एमटीएस इत्यस्मिन् काः सेवाः समाविष्टाः सन्ति
उपयोगी विकल्पानां सूची : १.
- द्रष्टुं उपलभ्यमानस्य प्रदातुः निःशुल्कचलच्चित्रस्य सूची;
- video on demand: भवान् स्वस्य पुस्तकालयस्य सूचीपत्रे किमपि चलच्चित्रं योजयितुं शक्नोति;
- रिमोट् कण्ट्रोल् इत्यस्य बटनं नुत्वा LC -पर्यन्तं प्रवेशः;
- Yandex.Disk इत्यनेन सह समन्वयनम्, यत् कदापि मेघे सञ्चिकाः प्राप्तुं शक्नोति;
- आगामिसप्ताहस्य टीवीमार्गदर्शिका, यस्मिन् चलच्चित्रस्य वर्णनं, विमोचनवर्षं, आयुःसीमा च सन्ति । अत्र भवान् स्मारकं सेट् कृत्वा अनुरोधेन कार्यक्रमान् अन्वेष्टुं शक्नोति;
- अतिरिक्तं टीवीचैनलं संयोजयितुं: यदि भवतः प्रियं चैनलं संकुलमध्ये न समाविष्टं तर्हि सदस्यतायाः भुक्तिं कृत्वा पृथक् स्थापयितुं शक्नोति।
शुल्क योजना
अन्तरक्रियाशीलटीवी एमटीएस (https://mtsdtv.ru/tarify/) इत्यस्मिन् शुल्कं तेषु समाविष्टानां टीवीचैनलानां संकुलस्य मध्ये भिन्नं भवति । चैनलानां सूचीयां संघीय, मनोरञ्जन, शैक्षिक, क्रीडा, सङ्गीतचैनलः श्रेणीषु क्रमबद्धाः, तथैव चलच्चित्रश्रृङ्खलायुक्ताः चॅनेलाः सन्ति । प्रायः सर्वेषु सेवासङ्कुलेषु MTS अन्तरक्रियाशीलटीवी, गृहे अन्तर्जालं च संयोजितम् अस्ति । प्रदातुः सेवानां संयोजनाय अन्ये विकल्पाः सन्ति । “WE MTS + IP” इति शुल्के १८१ डिजिटलचैनलाः सन्ति, येषु उपकरणभाडा अपि अन्तर्भवति । प्रतिमासं भुक्तिः ८५० रूबलः भवति । “All MTS Super” इति शुल्कं १८५ टीवी-चैनेल्-सहितम् अस्ति, तस्य उपयोक्तुः प्रतिमासं ७२५ रूब्ल्-रूप्यकाणां मूल्यं भविष्यति । शुल्कयोजना “FIT Internet + IPTV” इति ग्राहकानाम् कृते मासिकसदस्यतायाः ९०० रूबलस्य कृते १८१ चैनलानि द्रष्टुं प्रदाति । अधुना एव वार्ता अभवत् यत् MTS इत्यनेन Kstovo,
रोचक तथ्य ! एकस्य सांख्यिकीय-अध्ययनस्य परिणामानुसारं अधिकांशदर्शकाः टीवी-मध्ये चलच्चित्रं द्रष्टुं रोचन्ते – प्रायः ४२%, बालसामग्री – २०%, मनोरञ्जन-टीवी-प्रदर्शनानि – १४% च
MTS Interactive TV इत्यस्य सर्वेषां विषयगतसङ्कुलानाम् रचना, मूल्यं च लिङ्क् (https://spb.mts.ru/personal/dlya-doma/tarifi/tarifi-domashnego-interneta-i-tv/actual/spb) इत्यत्र द्रष्टुं शक्यते -नगर/दूरदर्शन) : .
उपकरणस्य व्ययः
IPTV इत्यस्य उपयोगाय ग्राहकस्य सेट्-टॉप्-बॉक्स् क्रेतव्यम् । मूल्यं निवासक्षेत्रस्य, यन्त्रस्य मॉडलस्य च उपरि निर्भरं भवति तथा च औसतेन ७०००-९००० रूबलः भवति । न्यूनतमव्ययः ६५०० रूबलतः आरभ्यते । उपकरणं न क्रेतुं भवन्तः तत् भाडेन दातुं शक्नुवन्ति । व्ययः चयनितशुल्केन निर्धारितः भवति, प्रतिमासं १० रूबलात् अधिकं न भवितुम् अर्हति । MTS interactive TV इत्यस्य संयोजनाय भवद्भ्यः एकं सेट्-टॉप्-बॉक्स् आवश्यकं भवति, यत् भवन्तः कम्पनीयाः शोरूम-मध्ये क्रेतुं शक्नुवन्ति ।MTS TV interactive set-top box इत्यस्य अवलोकनम्: Android TV 9.0 एकस्मिन् उत्तमे मञ्चे https://youtu.be/fz8aD7NfytI
किं टीवी समर्थयन्ति
अधिकांशः टीवी-माडलः नूतन-टीवी-स्वरूपस्य प्रसारणार्थं ग्राहकानाम् संयोजनस्य क्षमतां समर्थयति । केवलं तेषु जीर्णयन्त्रेषु संयोजनं कर्तुं न शक्यते येषु समुचितसंयोजकानाम् अभावः, संकेतस्य संसाधनक्षमता च नास्ति । यदि TV Smart TV function इत्यनेन सुसज्जितं नास्ति , MTS तः TV अद्यापि विन्यस्तुं शक्यते।
महत्वपूर्णः! संयोजनस्य मुख्या शर्तः उच्चगुणवत्तायुक्तस्य चित्रस्य ध्वनिसञ्चारस्य च कृते टीवी-पटलस्य HDMI पोर्ट् इत्यस्य उपस्थितिः अस्ति ।
अन्तरक्रियाशीलं दूरदर्शनं IPTV प्रौद्योगिक्याः उपयोगेन सम्बद्धम् अस्ति । टीवीद्वारा संकेतं पठितुं भवद्भिः MTS TV अन्तरक्रियाशीलं सेट्-टॉप्-बॉक्सं संयोजयितुं आवश्यकम् । उच्चगति-अन्तर्जाल-प्रवेशः अपि प्रदातव्यः ।
कथं संयोज्यते
MTS तः टीवी सक्रियीकरणाय भवद्भिः पुरातनसाधनानाम् स्थाने अधिकआधुनिकप्रौद्योगिक्याः उन्नतसाधनं करणीयम्, तथैव CAM केबलं क्रेतव्यं भविष्यति । अन्तरक्रियाशीलटीवी-सम्बद्धं कर्तुं भवद्भिः सेवासम्झौतां कृत्वा संकर-सेट्-टॉप्-बॉक्स्-रूपेण उपकरणानि क्रेतव्यानि । हस्ताक्षरितस्य दस्तावेजस्य शर्तैः एतत् निष्पद्यते यत् ग्राहकः यदि पुरातनः डिजिटल-सेट्-टॉप्-बॉक्सः अस्ति तर्हि सः तान्त्रिक-उपकरणं निःशुल्कं प्राप्तुं शक्नोति ।
केबल डिजिटल तथा उपग्रहटीवी MTS इत्यस्मात् कथं भिन्नम् अस्ति
उभयप्रकारस्य दूरदर्शने उपयोक्ता शतशः टीवीचैनलैः अतिरिक्तसेवासङ्कुलैः च समानकार्यक्षमतां प्राप्नोति । अन्तरक्रियाशील-टीवी-डिजिटल-एमटीएस-योः मध्ये एकमात्रः अन्तरः अस्ति यत् उत्तरस्य कृते एच् डी सेट्-टॉप्-बॉक्स्, CAM-मॉड्यूल् इति आवश्यकम् । तदतिरिक्तं उपग्रहदूरदर्शने टीवी-पर्दे भुक्तिः, पूर्व-टीवी-प्रदर्शनानां संग्रहणं, ऑनलाइन-चलच्चित्रगृहानां उपयोगः, मेघ-सञ्चयेन सह समन्वयः, विजेट्-प्रदर्शनं च न प्राप्यन्ते MTS अन्तरक्रियाशीलटीवीसदस्यतां प्रबन्धयितुं भवद्भिः उपयोक्तुः व्यक्तिगतखाते प्रवेशः करणीयः । सेण्ट् पीटर्स्बर्ग् तथा लेनिनग्राड् क्षेत्रस्य कृते स्वस्य व्यक्तिगत खाते MTS Interactive TV प्रविष्टुं लिङ्कं तथा च प्रवेशपृष्ठस्य एकः फोटो: [caption id="attachment_3222" align="aligncenter" width="1370"] सदस्यताशुल्कं ग्राहकात् चयनितसेवासङ्कुलस्य दरानाम् अनुसारं मासिकरूपेण गृह्यते । भवन्तः भवतः कृते सुलभतया यथापि दातुं शक्नुवन्ति। स्वस्य व्यक्तिगतलेखे भवान् व्ययस्य नियन्त्रणं कर्तुं अतिरिक्तसेवासङ्कुलानाम् संयोजनं च प्रबन्धयितुं शक्नोति । भवान् MTS अन्तरक्रियाशीलदूरदर्शनसेवानां कृते बैंककार्डेन भुक्तिं कर्तुं शक्नोति: तदतिरिक्तं, विक्रयकार्यालयं वा डाकघरं वा गत्वा, टर्मिनल् मार्गेण, अन्तरक्रियाशीलटीवी एमटीएस सेवानां नकदं भुक्तिः कर्तुं शक्यते । [caption id="attachment_3227" align="aligncenter" width="1121"]पञ्जीकरणं कृत्वा स्वस्य व्यक्तिगतखाते प्रवेशः
MTS personal account[/caption सम्पर्कस्य अन्यः उपायः अस्ति यत् तकनीकीसमर्थनफोने संचालकं आह्वयितुं शक्यते । समीपस्थं विक्रयकार्यालयं गत्वा परामर्शदातृणां साहाय्येन आवेदनं कर्तुं अपि शक्नुवन्ति। स्वामी निर्धारितसमये निर्दिष्टपते आगत्य उपकरणं स्थापयति, संयोजयिष्यति च। संलग्नकं निःशुल्कं स्थापितं भवति।
कथं दातव्यम्
एमटीएस टीवी इत्यस्य लाभाः
समीक्षाः
समीक्षासु अन्तरक्रियाशीलटीवी एमटीएस, सम्बद्धाः ग्राहकाः एतादृशी सेवारूपेण विशेषतां ददति यस्याः मूल्यं प्रतियोगिनां अपेक्षया न्यूनानि भवति। परन्तु बहवः ग्राहकाः सेवायाः दुर्गुणवत्तायाः सूचनां ददति ।
अहं संकुलं संयोजितवान्, संचालकः च अनुबन्धे हस्ताक्षरं कुर्वन् अतिरिक्तसेवानां संयोजनं आरोपयितुं आरब्धवान् । हॉटलाइनं प्राप्तुं असमर्थः। चैनल्स् निरन्तरं स्वयमेव परिवर्तन्ते।
उपयोगकाले अतिरिक्तं लेखन-विच्छेदनं नासीत्, अनधिकृतशुल्कं सम्बद्धं नासीत् । मम व्यक्तिगतलेखस्य उपयोगः सुलभः अस्ति, मम शिकायतां नास्ति। प्रत्येकस्य रुचिस्य, बजटस्य च कृते बहवः शुल्काः सन्ति ।
समस्याः विवादाः च
केचन ग्राहकाः शिकायतुं प्रवृत्ताः यत् अन्तरक्रियाशीलस्य तथा / अथवा उपग्रहटीवी कृते स्वतः भुगतानं अवैधरूपेण सम्बद्धम् आसीत्। सक्रियसेवानां सूचीं सक्रियसदस्यतां च भवतः व्यक्तिगतलेखे द्रष्टुं शक्यते । यदि त्रुटिपूर्वकं निरस्तीकरणं जातम् तर्हि प्रदाता व्यक्तिगतलेखातः निष्कासितं धनं प्रत्यागन्तुं बाध्यः भवति । विवरणं स्पष्टीकर्तुं भवद्भिः संचालकेन सह सम्पर्कं कृत्वा लिखितरूपेण दावान् दातव्यः । भविष्ये कस्यचित् राशिस्य अनधिकृतनिवृत्तितः स्वस्य रक्षणार्थं “सामग्रीनिषेधः” इति कार्यं स्थापयितुं अनुशंसितम् एवं MTS अन्तरक्रियाशीलटीवी-सम्बद्धं कृत्वा भवतः प्रिय-टीवी-प्रदर्शनानि द्रष्टुं नूतनाः अवसराः उद्घाट्यन्ते, यतः इदानीं भवान् वायुं नियन्त्रयितुं, मुख्यसेवा-सङ्कुलेन, ऑनलाइन-सेवाभिः च अतिरिक्त-चैनेल्-संयोजयितुं शक्नोति