एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते

Мтс

अद्यत्वे आधुनिकाः मोबाईल-उपकरणाः, टैब्लेट्-इत्येतत् उच्च-रिजोल्यूशन-मध्ये विडियो-प्रसारणं कुर्वन्ति । चलयन्त्राणां उपयोक्तृणां कृते, तथैव अन्तर्निर्मित-अन्तर्जाल-सम्बद्धानां टीवी-स्वामिनः कृते एमटीएस-दलः एमटीएस-मोबाईल्-टीवी-सेवायाः सम्पर्कं प्रदाति अस्मिन् लेखे वयं ज्ञास्यामः यत् एषः कीदृशः अनुप्रयोगः अस्ति, अस्य काः तान्त्रिक-आवश्यकताः सन्ति, MTS-मोबाइल-टीवी-इत्येतत् आधुनिक-गैजेट्-सङ्गणकेन सह कथं सम्बद्धं कर्तव्यम् इति च।
एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते

Contents
  1. MTS TV: अनुप्रयोगः किम् ?
  2. डाउनलोड् कृते तकनीकी आवश्यकताः
  3. मोबाईल-उपकरणानाम्, टैब्लेट्-इत्यस्य च कृते MTS TV एप्लिकेशनं कुत्र अन्वेष्टुम्, संस्थापयितुं च
  4. एण्ड्रॉयड् इत्यत्र MTS TV संस्थापनम्
  5. संग्रहसञ्चिकास्वरूपस्य माध्यमेन
  6. iPhone phone इत्यत्र MTS TV कथं संयोजयितुं शक्यते – iOS इत्यत्र एप्लिकेशनस्य संस्थापनार्थं चरणबद्धनिर्देशाः
  7. सेवां डेस्कटॉप् सङ्गणके अथवा लैपटॉपे डाउनलोड् करणम्
  8. MTS तः मोबाईल टीवी – सामग्रीदर्शनं कथं गन्तव्यम् 
  9. डेस्कटॉप् सङ्गणके अथवा लैपटॉप् इत्यत्र
  10. चलयन्त्रे अथवा टैब्लेट् इत्यत्र
  11. सेवा सम्बद्धा सति द्रष्टुं के के टीवी-चैनेल् उपलभ्यन्ते
  12. अनुप्रयोगे कष्टानि कथं च निवारयितव्यानि इति
  13. संयोजनसंकेतं नष्टम्
  14. यन्त्रे एव समस्याः
  15. सदस्यता समाप्तम्
  16. प्रदातृणां सह तकनीकीसमस्याः
  17. MTS mobile TV इत्यस्य सदस्यतां कथं निष्क्रियं कर्तव्यम्

MTS TV: अनुप्रयोगः किम् ?

MTS TV इति MTS इत्यस्मात् Android तथा iOS ऑपरेटिंग् सिस्टम् इत्येतयोः कृते एकः कार्यक्रमः अस्ति । एतेन उपयोक्तारः कस्यापि टीवी-चैनलस्य, श्रृङ्खलायाः, चलच्चित्रस्य च संकुचित-आधुनिक-उपकरणैः द्रष्टुं शक्नोति । अत्र भवन्तः बहुधा रोमाञ्चकारीं रोचकं च नियमितरूपेण अद्यतनं विडियो सामग्रीं प्राप्नुवन्ति।

टीका! एषा सेवा अनेकेषु मोबाईल-गैजेट्-मध्ये एकत्रैव सामग्री-प्रवेशं प्रदाति ।

भवान् MTS Mobile TV अनुप्रयोगं निःशुल्कं Play Market इत्यत्र Android OS तथा App Store for iOS इत्यत्र उपकरणानां कृते संस्थापयितुं शक्नोति, तथैव विस्तारस्य उपयोगेन स्थिरव्यक्तिगतसङ्गणके अपि संस्थापयितुं शक्नोति। अपि च, MTS TV अनुप्रयोगं https://hello.kion.ru/ इति पृष्ठे निःशुल्कं डाउनलोड् कर्तुं शक्यते।

डाउनलोड् कृते तकनीकी आवश्यकताः

MTS TV अनुप्रयोगाय उच्चप्रणालीप्रदर्शनस्य आवश्यकता नास्ति:

  • स्थिरं 3-4G संजालं वा Wi-Fi मार्गेण रूटरेन सह संयोजनं वा;
  • ऑपरेटिंग् सिस्टम् एण्ड्रॉयड् संस्करणं २.० अथवा उच्चतरम्;
  • iOS ऑपरेटिंग् सिस्टम् संस्करणं 7.0 अथवा उच्चतरम् ।
एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते
अहं केषु उपकरणेषु MTS TV संस्थापयितुं शक्नोमि

मोबाईल-उपकरणानाम्, टैब्लेट्-इत्यस्य च कृते MTS TV एप्लिकेशनं कुत्र अन्वेष्टुम्, संस्थापयितुं च

आधुनिक-उपकरणानाम् आधिकारिकभण्डारेषु एषः कार्यक्रमः प्राप्यते: एण्ड्रॉयड् कृते प्ले मार्केट्, आईओएस कृते एप् स्टोर् च । एण्ड्रॉयड् स्मार्टफोनेषु टीवी द्रष्टुं MTS TV मोबाईल एप्लिकेशनं https://play.google.com/store/apps/details?id=com.mts.tv&hl=ru&gl=US Or an analogue – https ://play.google.com/store/apps/details?id=ru.mts.mtstv&hl=ru&gl=US
एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यतेMts TV iOS कृते स्मार्टफोने App Store तः डाउनलोड् कर्तुं शक्यते: https://apps .apple.com/ru/ app/kion-%D1%84%D0%B8%D0%BB%D1%8C%D0%BC%D1%8B-%D1%81%D0%B5%D1%80%D0 %B8%D0%B0% D0%BB%D1%8B-%D0%B8-%D1%82%D0%B2/id1451612172 82%D1%81-%D1%82%D0%B2-%D0%B1% D0%B5%D0%BB%D0%B0%D1%80%D1%83%D1%81%D1%8C/id1100643758 डाउनलोड करने के लिए:

  1. मोबाईल-यन्त्रे (क्रमशः Android OS इत्यत्र Google Play, iOS OS इत्यत्र App Store) भण्डारे उपयोक्त्रेण अन्वेषणपङ्क्तौ “MTS TV” इति प्रविष्टव्यम् ।एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते
  2. यदि भवान् प्रथमं सङ्गणके एप्लिकेशनं संस्थापयति ततः अन्यस्मिन् उपकरणे स्थानान्तरयति, ततः Windows ऑपरेटिंग् सिस्टम् आधारितं Microsoft Store for PC इत्यत्र कार्यक्रमस्य नाम आङ्ग्लभाषायां प्रविशतु
  3. “Install” इति बटन् ट्याप् कृत्वा डाउनलोड् पूर्णतां प्रतीक्ष्यताम् । आत्त!
    एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते
    मोबाईल-अनुप्रयोगे सङ्ख्याद्वारा प्राधिकरणम्
  4. अपि च, भवान् कस्मात् अपि अन्तर्जालस्थलात् एप्लिकेशनं डाउनलोड् कर्तुं शक्नोति, परन्तु सतर्काः सावधानाः च भवन्तु, यतः तेषु अधिकांशेषु वायरसाः भवितुम् अर्हन्ति ।

एण्ड्रॉयड् इत्यत्र MTS TV संस्थापनम्

अतः, उपकरणे अनुप्रयोगं कथं डाउनलोड् कर्तव्यम् :

  • Google Play store उद्घाट्य अन्वेषणपट्टिकायां भवन्तः यस्य कार्यक्रमस्य नाम अन्विष्यन्ति तस्य नाम प्रविशन्तु ।
  • “Install” नुदन्तु, डाउनलोड् समाप्तं भवति इति प्रतीक्ष्य अनुप्रयोगं उद्घाटयन्तु ।
  • प्रथमं, प्रणाली मञ्चस्य क्षमताभिः परिचितं भवितुं प्रस्तावति, ततः पञ्जीकरणप्रक्रियायाः कृते अगच्छत् ।
  • व्यक्तिगतं खातं निर्मातुं “More” इति बटनं नुत्वा “Login” इति विभागं चिनोतु ।
  • वयं कोष्ठसङ्ख्यां सूचयामः यस्मिन् निमेषे एव कोडः प्राप्तव्यः । वयं तत् सल्लाहकारविण्डो मध्ये प्रविशामः, परिचयस्य पुष्टिं कुर्मः ।

एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते

पञ्जीकरणानन्तरं ग्राहकः यत्किमपि सदस्यतां चिन्वितुं शक्नोति यस्मिन् सः रुचिं लभते । एकं प्रोफाइलं ५ उपकरणानि यावत् अनुमन्यते यस्मात् भवान् प्रवेशं कृत्वा स्वस्य प्रियसामग्रीम् अवलोकयितुं शक्नोति ।

संग्रहसञ्चिकास्वरूपस्य माध्यमेन

APK मार्गेण कार्यक्रमस्य डाउनलोड् करणेन उपयोक्तुः सहायता भविष्यति यदि Play Market मार्गेण TV संस्थापनं न सम्भवति।

महत्वपूर्णः! भण्डारः संस्थापनार्थं नवीनतमं सॉफ्टवेयर-अद्यतनं प्रदाति । अतः यदि क्लायन्ट् कृते एप्लिकेशनस्य प्राचीनसंस्करणानाम् एकस्य आवश्यकता अस्ति तर्हि भवान् तत् APK संग्रहसञ्चिकास्वरूपेण डाउनलोड् कर्तुं शक्नोति

डाउनलोड् कर्तुं चरणबद्धनिर्देशाः : १.

  1. मञ्चस्य संग्रहसंस्करणं संस्थापयन्तु ।
  2. वयं सञ्चिकां यन्त्रस्य स्मृतौ पातयामः ।
  3. वयं गैजेट् इत्यस्य सेटिङ्ग्स् मध्ये गत्वा “Security” इति विभागं अन्वेषयामः । वयं तृतीयपक्षीय-अन्तर्जाल-संसाधनात् दस्तावेजान् अवतरणं कर्तुं अनुमतिं दद्मः ।एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते
  4. डाउनलोड् आरभ्यतुं APK इत्यत्र क्लिक् कुर्वन्तु ।
  5. संस्थापनस्य अन्ते वयं पञ्जीकरणप्रक्रियायाः माध्यमेन गत्वा कार्यक्रमेन सह कार्यं आरभामः । एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते

Iphone कृते APK सञ्चिकां लिङ्कात् डाउनलोड् कर्तुं शक्यते: https://apps.apple.com/ru/app/%D0%BC%D1%82%D1%81-%D1%82%D0%B2/id1451612172 APK डाउनलोड् कुर्वन्तु बेलारूस क्षेत्रस्य कृते एण्ड्रॉयड् कृते एमटीएस टीवी युद्धं कुर्वन्तु: https://apkplz.net/download-app/by.mts.tv?__cf_chl_jschl_tk__=pmd_08c53dd744460d317c2fa5530fad5392e550391a-1627627248-0-gqNtZGzNAiKjcnBs

iPhone phone इत्यत्र MTS TV कथं संयोजयितुं शक्यते – iOS इत्यत्र एप्लिकेशनस्य संस्थापनार्थं चरणबद्धनिर्देशाः

अवश्यं, एषः कार्यक्रमः न केवलं एण्ड्रॉयड्-यन्त्राणां कृते, अपितु एप्पल्-उपयोक्तृणां कृते अपि उपलभ्यते ।

  1. वयं App Store गच्छामः अन्वेषणपट्टिकायां च “MTS Television” इत्यत्र चालयामः ।
  2. अन्वेषणपरिणामेषु प्रथमपङ्क्तिं चित्वा “Get” इति बटन् ट्याप् कुर्वन्तु ।
  3. वयं डाउनलोड् अनुमन्यते, डाउनलोड् समाप्तं प्रतीक्षामः, प्राधिकरणं च गच्छामः ।

Iphone कृते मोबाईल टीवी: https://youtu.be/xKZHW9uPJ2o

सेवां डेस्कटॉप् सङ्गणके अथवा लैपटॉपे डाउनलोड् करणम्

MTS इत्यस्मात् अन्तर्जालदूरदर्शनमञ्चं तृतीयपक्षसंसाधनद्वारा स्थिरपीसी अथवा पोर्टेबललैपटॉप् इत्यत्र अपि संस्थापयितुं शक्यते तथापि पुनः सावधानता महत्त्वपूर्णा, यतः तेषु बहुसंख्याकाः वायरसाः सन्ति समस्यां परिहरितुं भवान् सेवां संस्थापयितुं अन्यं मार्गं उपयोक्तुं शक्नोति, उदाहरणार्थं, चल-उपकरणस्य वातावरणस्य अनुकरणं कुर्वन्ति मञ्चानां उपयोगः । एतेषु एकं BlueStacks इति । आधिकारिकजालस्थले https://www.bluestacks.com/ru/index.html इत्यत्र भवान् स्वस्य PC इत्यत्र तत् अन्वेष्टुं डाउनलोड् कर्तुं च शक्नोति।

टीका! अनुकरणमञ्चेषु जालतः बहु संसाधनानाम् आवश्यकता भवति, अतः तेषां द्रुतं निर्बाधं च कार्यं गारण्टीकृतं नास्ति ।

एमुलेटर् डाउनलोड् कृत्वा तस्मिन् गत्वा Google Play अन्वेष्टुम् । तदनन्तरं एण्ड्रॉयड्-यन्त्राणां कृते अपि एतादृशानि निर्देशानि अनुसरणं कुर्वन्तु ।

MTS तः मोबाईल टीवी – सामग्रीदर्शनं कथं गन्तव्यम् 

एप्लिकेशनं संस्थापनं, प्राधिकरणं, आवश्यकसेवां संयोजयितुं सेटिङ्ग्स् समायोजयितुं च द्रुतप्रक्रिया अस्ति, या २० निमेषाभ्यधिकं न भवति । कथं प्रवर्तेत ?

एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते
स्वस्य दूरभाषे MTS TV कथं संस्थापनीयम्

डेस्कटॉप् सङ्गणके अथवा लैपटॉप् इत्यत्र

चलचित्रं श्रृङ्खलां च द्रष्टुं भवतः खाते प्राधिकरणं निम्नलिखितरूपेण क्रियते ।

  1. ब्राउजर् मध्ये MTS TV इत्यस्य आधिकारिकं जालपुटं उद्घाटयन्तु ।
  2. ऑनलाइन खाता विभागं गच्छन्तु।
  3. स्वस्य कोष्ठकसङ्ख्यायाः सह प्रवेशं कुर्वन्तु।
  4. “Get Code” इति बटन् नुदन्तु ।
  5. मोबाईले सङ्ख्यायाः कृते एस.एम.एस.सन्देशः प्राप्यते, यस्य पाठः प्रतिलिपिकृत्य समुचिते प्रपत्रे चिनोति
  6. पञ्जीकरणानन्तरं Admin ट्याब् प्रति गच्छन्तु ।
  7. वयं TV Channels सेवां प्रारभ्य अतिरिक्तक्रयणं सक्रियं कुर्मः।
  8. वयं भवतः गैजेट् इत्यस्य अनुरूपं ऑपरेटिंग् सिस्टम् इत्यस्य प्रोग्राम् संस्थापयामः ।
  9. वयं पञ्जीकरणप्रक्रियायाः माध्यमेन गच्छामः।

चलयन्त्रे अथवा टैब्लेट् इत्यत्र

आधुनिकलघु-उपकरणेषु सेटअपं प्रायः समानरूपेण ५ चरणेषु क्रियते:

  1. वयं प्रयुक्तस्य प्रचालनतन्त्रस्य लक्षणानुसारं मञ्चं संस्थापयामः ।
  2. सॉफ्टवेयरं डाउनलोड् कृत्वा चालयन्तु।
  3. स्वस्य कोष्ठसङ्ख्यायाः उपयोगेन स्वस्य खाते प्रवेशं कुर्वन्तु ।
  4. एस एम एस मध्ये प्राप्तं कोडं प्रविशन्तु।
  5. वयं “Television channels” इति ट्याब् गत्वा सेवायाः मूल्यं ददामः ।
एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते
सदस्यताविकल्पाः
शुल्कस्य भुक्तिं कृत्वा एव सामग्री उपयोक्तुः कृते द्रष्टुं उपलब्धा भविष्यति।

सेवा सम्बद्धा सति द्रष्टुं के के टीवी-चैनेल् उपलभ्यन्ते

अनुप्रयोगे १०० तः अधिकाः चैनलाः सन्ति ।अस्मिन् सर्वाणि संघीय-घरेलु-स्थानकानि, तथैव प्रत्येकस्य स्वादस्य कृते विदेशीय-चैनेलानि च समाविष्टानि सन्ति ।

एण्ड्रॉयड्, आईफोन् इत्यनेन सह स्मार्टफोनेषु टैब्लेट् च MTS TV कथं संस्थाप्यते
MTS TV इत्यस्य सदस्यतां गृह्यताम्

अनुप्रयोगे कष्टानि कथं च निवारयितव्यानि इति

अन्येषां इव आधुनिकयन्त्रे अनुप्रयोगस्वरूपेण MTS इत्यस्मात् दूरदर्शनं विविधविफलतां जनयितुं शक्नोति । तेषां कारणानि यथा ।

संयोजनसंकेतं नष्टम्

यदि उपयोक्ता cable TV इत्यस्य उपयोगं करोति , तर्हि भवद्भिः सुनिश्चितं कर्तव्यं यत् एतत् क्षतिग्रस्तं नास्ति; if satellite , तर्हि समस्या केबले (क्षतिग्रस्तं वा भग्नं वा संयोजनं) अथवा एंटीना सेटिंग् इत्यनेन सह निगूढं भवितुम् अर्हति ।

यन्त्रे एव समस्याः

किमपि क्षतिः अस्ति वा इति स्वस्य स्मार्टफोन / PC / TV पश्यन्तु। यदि सन्ति तर्हि तान् निवारयन्तु, यदि न तर्हि उपकरणं पुनः आरभ्यताम् ।

सदस्यता समाप्तम्

सदस्यतायाः सीमिताः शर्ताः सन्ति तथा च कदाचित् भवन्तः न लक्षयन्ति यत् समयः कियत् शीघ्रं उड्डीयते। एप् मध्ये स्वस्य शेषं पश्यन्तु तथा च धनं निक्षेप्य स्वस्य सदस्यतायाः नवीकरणं कुर्वन्तु।

प्रदातृणां सह तकनीकीसमस्याः

विफलतायाः समये अनुरक्षणकार्यं वा विरामः वा प्रचलति । तथ्यस्य उपरि प्रत्यक्षतया निर्दिशन्तु।

MTS mobile TV इत्यस्य सदस्यतां कथं निष्क्रियं कर्तव्यम्

एषा प्रक्रिया आधिकारिक MTS TV मञ्चे एकस्मिन् खाते क्रियते:

  1. स्वस्य खाते प्रवेशं कुर्वन्तु।
  2. तदनन्तरं “More” इति विभागं गच्छन्तु ।
  3. पूर्वं सम्बद्धं शुल्कं अन्वेषयति।
  4. एतेषां सेवानां प्रावधानं नकारयितुं बटनं नुदन्तु ।
  5. पूर्वं निर्दिष्टे मोबाईलफोनसङ्ख्यायां कोडयुक्तः एस.एम.एस.सन्देशः प्रेषितः भविष्यति, यः समुचितविण्डोमध्ये प्रविष्टव्यः ।

एमटीएस ऑनलाइन दूरदर्शनकार्यक्रमः एकः सुविधाजनकः मञ्चः अस्ति यः संघीयस्थानकान् निःशुल्कं द्रष्टुं अतिरिक्तसङ्कुलं क्रेतुं च अवसरं प्रदाति। शुल्कं कस्यचित् संचालकस्य उपयोक्त्रा संयोजितुं शक्यते ।

Rate article
Add a comment