MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च

Мтс

रिमोट् कण्ट्रोल्
इत्यस्य उपयोगेन टीवी पश्यन् अधिकं सहजतां अनुभवितुं साहाय्यं भवति । उच्चगुणवत्तायुक्तं विश्वसनीयं च दूरनियन्त्रणं भवन्तं Smart TV इत्यस्य सर्वाणि उपलब्धकार्यं उपयोक्तुं शक्नोति। MTS इत्यनेन ग्राहकानाम् कृते अपि अधिकं कृतम् – तया दूरनियन्त्रणं मुक्तं यत् न केवलं टीवी-सहकार्यं कर्तुं, अपितु अन्ययन्त्राणां कृते अपि उपयोक्तुं शक्यते । इदं उदाहरणार्थं ऑप्टिकल् डिस्क प्लेयर् अथवा सार्वत्रिकमाध्यमकेन्द्रेण सह अपि कार्यं कर्तुं शक्नोति । MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च

MTS TV तः दूरनियन्त्रणयन्त्रं, दूरनियन्त्रणबटनं तेषां उद्देश्यं च

एमटीएस-दूरनियन्त्रणं एतादृशरीत्या परिकल्पितम् अस्ति यत् विविधानि उपकरणनियन्त्रणकार्यं प्रदातुं शक्नोति – सेट्-टॉप्-बॉक्स्, टीवी । अस्मिन् निम्नलिखिततत्त्वानि सन्ति ।

  1. Power button , यत् यन्त्रं चालू वा निष्क्रियं वा करोति ।
  2. अन्तिमरूपेण दृष्टं चैनलं प्रति प्रत्यागन्तुं कुञ्जी .
  3. अस्थायीरूपेण ध्वनिं निष्क्रियं कर्तुं विकल्पः अस्ति . एतत् उपयोगी भवति, यथा यदा सङ्गीतं दूरभाषे वार्तालापं बाधते ।
  4. संख्यात्मकं कीपैड् चैनलसङ्ख्यां निर्दिष्टुं भवति ।
  5. बाणानां चित्रेषु क्लिक् कृत्वा भवन्तः उपयोक्तुः आवश्यकतानुसारं सूचकं चालयितुं शक्नुवन्ति ।
  6. सॉफ्टवेयर वातावरणे कर्सरस्य गतिं नियन्त्रयितुं शक्यते | एवं भवन्तः मेनू विभागान् चिन्वितुं, interface objects मध्ये नेविगेट् कर्तुं, कतिपयान् आदेशान् दातुं शक्नुवन्ति ।
  7. दृश्यं नियन्त्रयितुं, स्थगितुं, चालू कर्तुं, पुनः विवृतुं, अग्रिम-वीडियो – मध्ये गन्तुं , इत्यादीनि च आदेशाः प्रदत्ताः सन्ति
MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च
MTS कन्सोल तथा सेट- टॉप बॉक्स

रिमोट् इत्यस्मिन् अतिरिक्तवर्णीयबटनाः अपि सन्ति । वर्तमानकाले उपयोक्ता यत् यन्त्रं नियन्त्रयति तस्य आधारेण तेषां उद्देश्यं भिन्नं भवितुम् अर्हति ।

दूरनियन्त्रणस्य कार्यविधिं परिवर्तयितुं अनेकाः बटन्-आदयः निर्मिताः सन्ति । एवं यथा दूरनियन्त्रणं अनेकयन्त्राणां मध्ये परिवर्तनं कर्तुं सुलभं भवति । एमटीएस टीवी इत्यस्मात् उपकरणम् : १.
MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च

रिमोट् कण्ट्रोल् कथं चयनीयम्

दूरनियन्त्रणस्य चयनं प्रयुक्तं टीवी-प्रतिरूपं अवश्यं गृह्णीयात् । दूरनियन्त्रणं प्रयुक्तैः उपकरणैः सह पूर्णतया सङ्गतं भवतु इति महत्त्वपूर्णम् । पृथक् यन्त्ररूपेण दूरनियन्त्रणं यदा सम्यक् विन्यस्तं भवति तदा उपयोक्त्रे सर्वाणि आवश्यकानि कार्याणि प्रदाति । सार्वभौमिकदूरस्थे संगततायाः समस्याः न भवन्ति, परन्तु केवलं मुख्यबटनाः एव समाविष्टाः भवितुम् अर्हन्ति । सॉफ्टवेयर नियन्त्रणपटलं अतिरिक्तरूपेण उपयोक्तुं अधिकं उपयुक्तम् अस्ति ।

MTS रिमोट् कण्ट्रोल् टीवी इत्यनेन सह कथं संयोजयितुं शक्यते – प्रथमं युग्मीकरणस्य सेटअपस्य च निर्देशाः

एतत् कर्तुं भवद्भिः रिमोट् कण्ट्रोल् स्विच् ऑन टीवी प्रति निर्देशितव्यम् । ततः भवन्तः टीवी-बटन्-उपरि दीर्घकालं यावत् दबावं कर्तुं प्रवृत्ताः सन्ति । यदा सूचकः ज्वलनं आरभते तदा भवन्तः तत् मुक्तुं शक्नुवन्ति । एषा पद्धतिः सर्वदा कार्यं न कर्तुं शक्नोति। यदि न उपयुज्यते तर्हि भवद्भिः हस्तचलितरूपेण समायोजनं कर्तव्यम् ।

MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च
MTS दूरस्थ नियंत्रण स्वतः विन्यास

रिमोट् कथं स्थापयितव्यम्

दूरनियन्त्रणस्य उपयोगं आरभ्यतुं पूर्वं भवता तत् विन्यस्तं कर्तव्यम् । यदि अनेकयन्त्राणां कृते उपयोक्तुं योजना अस्ति तर्हि तेषां प्रत्येकस्य कृते एषा प्रक्रिया पृथक् पृथक् क्रियते । टीवी-सहकार्यं कर्तुं रिमोट्-स्थापनार्थं विविधाः पद्धतयः उपयोक्तुं शक्यन्ते । सरलतमं विशेषसङ्केतसारणीयाः उपयोगः । एमटीएस इत्यनेन अधिकांशप्रकारस्य टीवी-इत्यस्य ट्यूनिङ्गस्य व्यवस्था कृता अस्ति । कोडद्वारा सेटिंग् यथा भवति ।

  1. टीवी चालू अस्ति।
  2. रिमोट् कण्ट्रोल् इत्यत्र भवद्भिः बटन् इत्यस्य उपरि दीर्घकालं यावत् दबावः करणीयः ।एतत् आवश्यकं यत् रिमोट् कण्ट्रोल् यस्मिन् यन्त्रे कार्यं करिष्यति तस्य चयनार्थम् । यन्त्रे सूचकस्य प्रकाशस्य अनन्तरमेव बटनं मुक्तं कर्तुं शक्यते ।
  3. भवद्भिः पूर्वमेव प्रयुक्तस्य टीवी-प्रतिरूपस्य अनुरूपं चतुर्-अङ्कीयं कोडं अन्वेष्टव्यम् । अधुना रिमोट् कण्ट्रोल् इत्यत्र नम्बर कील्स् इत्यस्य उपयोगेन अवश्यमेव प्रविष्टव्यम् । प्रवेशसमयः सीमितः अस्ति। १० सेकेण्ड् अधिकं न भवेत् ।
  4. यदि प्रविष्टः संयोजनः यन्त्रे सितं कस्यापि संयोजनेन सह न सङ्गच्छते तर्हि दूरनियन्त्रणसूचकः त्रिवारं निमिषति । एवं सति स्वचालितं ट्यूनिङ्ग् न भविष्यति । एवं सति कोडप्रविष्टिः पुनरावृत्तिः भवितुमर्हति, सम्यक् कृता इति सुनिश्चित्य ।
  5. यदि कोडः सम्यक् प्रविष्टः अस्ति तथा च दत्तांशः टीवी-माडलेन सह मेलति तर्हि सूचकः निष्क्रियः भवेत् ।
MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च
MTS TV दूरनियन्त्रणं मैन्युअल् रूपेण सेट् कर्तुं निर्देशाः
कोडद्वारा सेटअपं सम्पन्नं कृत्वा, भवद्भिः सुनिश्चितं कर्तव्यं यत् सर्वं सम्यक् कार्यं करोति एतत् कर्तुं भवद्भिः केषाञ्चन कार्याणां निष्पादनं परीक्षितव्यम् । यथा, केवलं रिमोट् कण्ट्रोल् कीलस्य उपयोगेन मात्रां परिवर्तयितुं प्रयतध्वम् । यदि दूरनियन्त्रणं सम्यक् कार्यं करोति तर्हि सेटअपः सम्पूर्णः इति मन्तव्यः । कदाचित् उपयोक्ता एतत् तथ्यं सम्मुखीभवति यत् केचन कीलानि सम्यक् कार्यं न कुर्वन्ति । एवं सति सेटिङ्ग् पुनः कर्तुं शक्यते । यदि एतेन सहायता न भवति तर्हि समानानां टीवी-माडलस्य कोड्स् पश्यन्तु । सार्वभौमिकदूरस्थानां कृते कोडाःदर्शिता पद्धतिः सुलभा अस्ति, प्रायः कार्यान्वयनार्थं प्रायः समयः न भवति, परन्तु सर्वेषु सन्दर्भेषु संख्यानां उपयुक्तं संयोजनं चिन्वितुं न शक्यते एवं सति सेटअप प्रक्रिया भिन्ना भविष्यति । विशेषतः अधुना एव विपण्यां प्रादुर्भूतानाम् नवीनतमानाम् आदर्शानां कृते एषा स्थितिः सम्भाव्यते । एतादृशे सति भवान् कोडस्य स्वचालितचयनस्य उपयोगं कर्तुं शक्नोति । एतत् पद्धतिं प्रयोक्तुं निम्नलिखितपदार्थाः कुर्वन्तु ।
  1. टीवी चालू अस्ति।
  2. यावत् सूचकः ज्वलनं न आरभते तावत् भवन्तः टीवी-बटनस्य दीर्घकालं यावत् दबावं कर्तुं अर्हन्ति । अस्य अवधिः प्रायः ५ सेकेण्ड् इत्यस्य बराबरः भवेत् ।
  3. तदनन्तरं बटनं मुक्तं भवति, रिमोट् कण्ट्रोल् टीवी प्रति निर्देशितं भवति ।

एषा सेटिङ्ग्-विधिः न केवलं टीवी-कृते, अपितु अन्येषां उपकरणानां कृते अपि उपयोक्तुं शक्यते । चयनस्य परिणामः पटले प्रदर्शितः भवति । यदि सेटिङ्ग् सफलम् आसीत् तर्हि मेन्यू बटन् नुत्वा परिणामः रक्षितः भवितुमर्हति ।

क्वचित् अत्र दत्तौ विधिद्वयेन इष्टफलं न भवति । यदा चयनितसंयोजनेन केषाञ्चन दूरनियन्त्रणकुंजीनां अकार्यक्षमता भवति तदा स्थितिः सम्भवति । एतादृशे सति उपयोक्त्रेण कोडं स्वहस्तेन चयनं कर्तव्यम् । एतत् कर्तुं निम्नलिखितम् कुर्वन्तु ।

  1. टीवी चालू कुर्वन्तु।
  2. टीवी बटनं नुदन्तु यावत् सूचकः ज्वलनं न आरभते तावत् धारयन्तु।
  3. सार्धसेकेण्ड् मध्ये भवन्तः volume up बटनं नुदन्तु । एतेन निम्नलिखितसङ्केतस्य परीक्षणं भविष्यति । यदि परिचयेन सह दबावः क्रियते तर्हि संयोजनानां स्वचालितचयनं चालू भविष्यति ।
  4. उपयोक्त्रेण सार्धसेकेण्ड् मध्ये न्यूनातिन्यूनम् एकवारं वॉल्यूम् अप बटनं नुदन्तु । अग्रिमसङ्केतस्य कृते गमनस्य अनन्तरं भवद्भिः न केवलं टीवी-प्रतिक्रियायाः निरीक्षणं करणीयम्, अपितु समस्या-कीलानां निपीडनं अपि पश्यितव्यम् ।
MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च
भिन्न-भिन्न-टीवी-कृते MTS TV-दूरस्थानां कोडाः
यदि उपयोक्ता इष्टं परिणामं प्राप्नोति तर्हि अन्वेषणं स्थगयितुं शक्यते, चयनितः कोडः च भवितुम् अर्हति Menu इति नुत्वा रक्षितम् । यदि उपयोक्ता इष्टसङ्केतं स्क्रॉल करोति तर्हि पूर्वं दृष्टं संयोजनं प्रति प्रत्यागन्तुं शक्नोति । एतत् volume down कीलम् नुत्वा सम्भवति । यदि उपयोक्ता कीलानि निपीडयितुं त्यजति तर्हि दूरनियन्त्रणं ज्वलति । यदि ९ वारं चालू भवति तर्हि चयनितं संयोजनं न रक्षित्वा कोडचयनविधिः अपि निर्गमिष्यति । MTS TV रिमोट् कण्ट्रोल् टीवी इत्यनेन सह कथं संयोजयितुं ततः MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम् – चरणबद्धं विडियो निर्देशः: https://youtu.be/zoJDWCntLHI

संहिता – समस्या

केषुचित् सन्दर्भेषु एकस्मिन् समये एकेन यन्त्रेण सह कार्यं कृत्वा अन्यं यन्त्रं प्रभावितं भवति । एवं सति नियन्त्रणसङ्केतविग्रहः भवति इति उच्यते । एतत् तथ्यतः आगच्छति यत् एकः एव कोडः द्वयोः उपकरणयोः सह कार्यं कर्तुं शक्नोति । एमटीएस टीवी रिमोट् कण्ट्रोल् इत्यस्य निर्मातृभिः एतस्याः स्थितिः प्रदत्ता अस्ति । उपयोक्त्रे यन्त्राणां कृते विविधानि नियन्त्रणसंयोजनानि सेट् कर्तुं अवसरः दीयते । एतत् कर्तुं भवद्भिः समुचितं मोड् चयनार्थं बटन् नुदन्तु । सा ३ सेकेण्ड् यावत् धारिता अस्ति। यदा LED प्रकाशते तदा मोड् बटन् मुक्तं कुर्वन्तु । तदनन्तरं STB मोड् मध्ये निर्दिष्टं निर्देशिकातः कोडं प्रविशन्तु । तदनन्तरं सूचकः निष्क्रियः भवेत् । नूतनानि सेटिङ्ग्स् स्वयमेव रक्षिताः भविष्यन्ति ।
MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च

MTS TV रिमोट् किमर्थं कार्यं न करोति किं च कर्तव्यम्

कदाचित् दोषस्य कारणं यांत्रिकक्षतिः अथवा यन्त्रे द्रवः भवितुम् अर्हति । अस्मिन् सन्दर्भे मरम्मतार्थं विशेषज्ञैः सह सम्पर्कः करणीयः । अधिकांशतया दूरनियन्त्रणस्य कार्यकाले समस्याः अशुद्धसेटिंग्स् इत्यनेन सह सम्बद्धाः भवन्ति । यदि भवता एतस्य सामना कर्तव्यः आसीत् तर्हि पुनः विन्यासः करणीयः । कदाचित् बैटरी मृता इति कारणेन रिमोट् कार्यं न करोति। एवं सति तेषां स्थाने नूतनानां स्थापनस्य आवश्यकता भविष्यति ।
MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च

MTS TV रिमोट् कण्ट्रोल् कथं रीसेट् कर्तव्यम्?

एतत् कर्तुं तस्य शक्तिं निष्क्रियं कुर्वन्तु, ततः पुनः चालू कुर्वन्तु । तदनन्तरं सामान्यरूपेण कार्यं आरभेत । MTS रिमोट् अनलॉक् कथं करणीयम्: https://youtu.be/mqPtBp-O0Rw

सेटिंग्स् कथं रीसेट् करणीयम्

यदि भवान् दूरनियन्त्रणं सम्यक् विन्यस्तुं समर्थः अभवत् तर्हि भविष्ये तस्य उपयोगं कर्तुं शक्नोति । परन्तु कदाचित् एतत् सम्भवति यत् कोडं ग्रहीतुं प्रत्येकं प्रयासः केवलं स्थितिं दुर्गतिम् एव करोति । एवं सति पूर्णं रीसेट् कर्तुं प्रशस्तम् । तत् कार्यान्वितुं भवन्तः TV तथा 0 बटन् नुदन्तु।ते कतिपयानि सेकेण्ड् यावत् धारयितुं अर्हन्ति। एलईडी ज्वलनं आरभ्यते ततः परं मुक्तम्। त्रिवारं चालू-निष्क्रान्तं कृत्वा, भवन्तः निश्चयं कर्तुं शक्नुवन्ति यत् पैरामीटर्स् कारखाना-सेटिंग्-मध्ये पुनः सेट् कृताः सन्ति ।
MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् च

दूरनियन्त्रणं MTS TV दूरभाषे – कथं कुत्र च डाउनलोड् कर्तव्यं कथं सेटअपं कर्तव्यम्

दूरभाषे स्थापितं अनुप्रयोगं सार्वत्रिकं दूरनियन्त्रणम् अस्ति । एण्ड्रॉयड् इत्यत्र टीवी-दूरनियन्त्रणरूपेण उपयोक्तुं विनिर्मितानां कार्यक्रमानां विशेषवर्गः अस्ति । उदाहरणं Mi दूरनियन्त्रकः (https://play.google.com/store/apps/details?id=com.duokan.phone.remotecontroller&hl=ru&gl=ru&showAllReviews=true), AnyMote Universal Remote (https:// play. google.com/store/apps/details?id=com.remotefairy4&hl=en&gl=en), कस्यापि टीवी कृते दूरस्थं (https://play.google.com/store/apps/details?id=com.remote. control. tv.universal.pro) तथा SURE Universal Remote (https://play.google.com/store/apps/details?id=com.tekoia.sure.activities) इति च ।
MTS TV रिमोट् कण्ट्रोल् कथं सेट् अप करणीयम्, कथं कनेक्ट् कर्तव्यम्: निर्देशाः बटन् असाइनमेण्ट् चएकदा सम्यक् विन्यस्तं कृत्वा एते अनुप्रयोगाः टीवी-सञ्चालनं नियन्त्रयितुं शक्नुवन्ति ।

Rate article
Add a comment