MTS दूरदर्शनस्य विषये भवद्भिः किं ज्ञातव्यं: शुल्कं, कथं सम्बद्धं कर्तव्यम्, चैनल-सङ्कुलम्

Мтс

रूसीकम्पनी Mobile TeleSystems इति दूरसञ्चारसेवानां प्रमुखप्रदातृषु अन्यतमम् अस्ति । २०१४ तमे वर्षात् न केवलं रूसीसङ्घस्य, अपितु बेलारूस्-देशे अपि शीर्षत्रयेषु टीवी-प्रसारकेषु अन्यतमम् अस्ति । एमटीएस टीवी उच्चगुणवत्तायुक्तप्रसारणेन, टीवीचैनलस्य विशालचयनेन, सेवानां मध्यमव्ययः, प्रत्येकग्राहकस्य व्यक्तिगतदृष्टिकोणेन च विशिष्टः अस्ति समीक्षायां वयं दूरदर्शनस्य विशेषतानां विषये, तस्य लाभहानिविषये, वर्तमानशुल्कयोजनानां विषये, संयोजनविधिविषये च सर्वं वदामः
MTS दूरदर्शनस्य विषये भवद्भिः किं ज्ञातव्यं: शुल्कं, कथं सम्बद्धं कर्तव्यम्, चैनल-सङ्कुलम्

सेवाविशेषताः

मोबाईल टेलिसिस्टम्स् सर्वेषु वितरणमाध्यमेषु प्रसारणं प्रदाति । अतः MTS ग्राहकानाम् आधुनिकदूरदर्शनस्य किमपि प्रकारस्य प्रवेशः भवति: उपग्रहः, केबलः , IPTV तथा OTT । कम्पनीयाः आधिकारिकजालस्थले (https://moskva.mts.ru/personal) कस्यापि प्रकारस्य सेवायाः संयोजनं सम्भवति, यत्र एकस्मिन् वा द्वयोः वा क्लिक् मध्ये सम्यक् चयनं न भवति चेत् क्षेत्रं परिवर्तयितुं अपि शक्नुवन्ति https://youtu.be/Z0y14vEh4So

केबल एमटीएस टीवी

केबलदूरदर्शनस्य कृते एमटीएस-प्रदाता नवीनतम-अङ्कीय-प्रौद्योगिकीनां उपयोगं करोति । संकेतः फाइबर ऑप्टिक्, समाक्षीयकेबलयोः माध्यमेन उच्चवेगेन प्रसारितः भवति । अतः संयोजनगुणवत्ता, चित्रसंकल्पः च उत्तमस्थाने भवति । केबलटीवी इत्यस्य भागत्वेनMTS “Basic” तथा “Nothing more” इति शुल्कं प्रदाति । एतत् १३७ अथवा ७२ मानकचैनलम् अस्ति । अतिरिक्तविकल्परूपेण ग्राहकाः स्वयमेव सामग्रीं प्रबन्धयितुं प्रस्ताविताः सन्ति – अतिरिक्तसङ्कुलं संयोजयितुं, कार्यक्रमान् योजयितुं वा निष्कासयितुं वा। टीवीप्रसारणं विरामयितुं पुनः द्रष्टुं वा शक्यते। टीवी-प्रदर्शनानां रिकार्डिङ्गं, प्रसारणभाषायाः चयनं, उपशीर्षकं, दूरपाठं च योजयितुं कार्यं भवति । अतिरिक्तशुल्कं स्वीकृत्य केबल एमटीएस टीवी ग्राहकाः सूचनासेवानां उपयोगं कर्तुं शक्नुवन्ति: वर्तमानविनिमयदराणि, मौसमपूर्वसूचना, समाचारफीड्, मार्गचित्रम् इत्यादीनि प्रदर्शयितुं शक्नुवन्ति।

MTS दूरदर्शनस्य विषये भवद्भिः किं ज्ञातव्यं: शुल्कं, कथं सम्बद्धं कर्तव्यम्, चैनल-सङ्कुलम्
MTS TV इत्यनेन सह संयोजनं द्रुतं सुलभं च प्रक्रिया अस्ति

उपग्रह टीवी

उपग्रह एमटीएस दूरदर्शनं उत्तमगुणवत्तायुक्ताः २३२ कार्यक्रमाः सन्ति, येषु ४० चॅनेल् एच् डी प्रारूपेण, ३ च अल्ट्रा एच् डी रूपेण च सन्ति । सर्वाणि टीवीचैनलानि १२ वर्गेषु प्रस्तुतानि सन्ति येषां समायोजनं कर्तुं शक्यते। उपयोक्तृभ्यः अन्तरक्रियाशीलसेवाः, टीवीमार्गदर्शकः, टीवीपुनःप्रसारणं, मातापितृनियन्त्रणं, मीडियाप्लेयरः, नूतनानि चलच्चित्रदर्शनं च प्राप्यते । टीवीप्रसारणस्य अभिलेखनं सम्भवति; अद्यत्वे कृते टीवी-दर्शनम्। संयोजनाय स्थापनासाधनं क्रियन्ते। अस्य मूल्यं ३१०० तः ६४०० रूबलपर्यन्तं भवति । मूल्यं उपग्रहस्य विन्यासस्य व्यासस्य च उपरि निर्भरं भवति । संकेतस्य प्रसारणार्थं एबीएस२ उपग्रहस्य उपयोगः भवति । तस्मिन् एव प्लेट् निर्दिश्यते।

MTS दूरदर्शनस्य विषये भवद्भिः किं ज्ञातव्यं: शुल्कं, कथं सम्बद्धं कर्तव्यम्, चैनल-सङ्कुलम्
MTS उपग्रहसंकेतेन सह RF क्षेत्रस्य कवरेजम्

टीका! उपग्रह-एमटीएस-टीवी-इत्यस्य कवरेज-क्षेत्रं रूसी-सङ्घस्य सम्पूर्णं क्षेत्रं व्याप्नोति । अपवादाः सन्ति कामचट्काप्रदेशः, चुकोत्कास्वायत्तः ओक्रुग् च । केषुचित् प्रदेशेषु उपग्रहसंकेतः दुर्बलः भवति । अत्र भवद्भिः ०.९ मीटर् व्यासस्य उपग्रहपात्रं क्रेतव्यं भविष्यति ।

MTS दूरदर्शनस्य विषये भवद्भिः किं ज्ञातव्यं: शुल्कं, कथं सम्बद्धं कर्तव्यम्, चैनल-सङ्कुलम्

IPTV MTS TV

IPTV प्रौद्योगिकी दूरदर्शनप्रसारणस्य नूतना पीढी अस्ति, या जालकेबलद्वारा सम्बद्धा अस्ति । अतः सक्रियः अन्तर्जालसम्पर्कः अनिवार्यः अस्ति । ये उपयोक्तारः अन्तर्जाल-प्रोटोकॉल-टीवी-इत्यस्य विकल्पं कृतवन्तः, ते स्वस्य प्रिय-टीवी-प्रदर्शनानि चलच्चित्राणि च उच्चगुणवत्तायां द्रष्टुं शक्नुवन्ति, तथैव अन्तरक्रियाशील-विकल्पानां उपयोगं कर्तुं शक्नुवन्ति – विडियो-विडियो-स्टॉप्-एण्ड्-रिवाइंड्, आर्काइव्-कार्यक्रमाः, प्रसारणं द्रष्टुं वा रिकार्ड्-करणं वा कर्तुं शक्नुवन्ति भवान् IPTV इत्येतत् कस्यापि टीवी-सङ्गणकेन सह संयोजयितुं शक्नोति । मुख्या शर्तः टीवी-सेट्-टॉप्-बॉक्सस्य उपस्थितिः अस्ति, यत् क्रेतुं वा भाडेन वा दातुं शक्यते । केषुचित् सन्दर्भेषु उपकरणभाडा निःशुल्कं भवितुम् अर्हति । अनेकयन्त्राणां संयोजने MTS अतिरिक्तशुल्कं गृह्णाति ।

टीका! सम्पूर्णे रूसदेशे IP-TV इत्यस्य उपयोगः न भवति । क्षेत्राणां विषये सूचनाः प्रदातुः आधिकारिकजालस्थले प्राप्यन्ते ।

IP-TV इत्यस्य अन्तर्जालस्य च युगपत् संचालनाय रूटरस्य स्थापना आवश्यकी भवति ।

टीका! समाक्षीयकेबलद्वारा सम्बद्धे सति गृहे डिजिटलटीवी सक्रियः भवति, यत् अन्तर्जालं विना कार्यं करोति ।

सर्वाणि MTS दूरदर्शनचैनलानि (उपग्रह, केबलं तथा IPTV) तत्सम्बद्धेषु पृष्ठेषु (https://mtsdtv.ru/spisok-kanalov/) द्रष्टुं शक्यन्ते ।

MTS दूरदर्शनस्य विषये भवद्भिः किं ज्ञातव्यं: शुल्कं, कथं सम्बद्धं कर्तव्यम्, चैनल-सङ्कुलम्
MTS TV चैनल्स् आधिकारिकजालस्थले द्रष्टुं शक्यन्ते

शुल्क योजना MTS TV 2021: सेवानां कृते व्ययः भुक्तिः च

एमटीएस टीवी इत्यत्र टीवी-चैनलस्य विशालाः विविधताः प्राप्यन्ते, ये कतिपयेषु शुल्कयोजनासु एकत्रिताः सन्ति । अतः प्रत्येकं उपयोक्ता स्वस्य आवश्यकताभिः प्राधान्यैः च मार्गदर्शितः स्वस्य कृते उत्तमं सेवासङ्कुलं चिनोति ।

एमटीएस इत्यस्मात् केबलटीवीशुल्कसंकुलम्

केबल एमटीएस टीवी २ मूलभूतशुल्केषु प्रस्तुतम् अस्ति। “मूलभूत” संकुलं, यस्य औसतमासिकसदस्यताशुल्कं १२९ रूबलं भवति, तत् १२१ तः १३७ यावत् चैनल्-पर्यन्तं प्रदाति । एतेषु प्रायः १० एच् डी गुणवत्तायां सन्ति । MTS (200 Mbps) इत्यस्मात् उच्चगति-अन्तर्जालस्य संयोजने मूलभूतशुल्कं निःशुल्कं प्रदत्तं भवति । “Nothing Extra” इति संकुलं किञ्चित् महत्तरम् अस्ति । अस्य औसतव्ययः प्रतिमासं ३०० रूबलः भवति । तस्मिन् एव काले उपयोक्तारः ६३ रेटिंग्-चैनेल्स् प्राप्नुवन्ति, येषु २८ एच्.डी.-गुणवत्तायां सन्ति । अतिरिक्तशुल्केन चैनलानां सूची विस्तारयितुं शक्यते । टीवी-डिकोडरः निःशुल्कं प्रदत्तः अस्ति । एमटीएस अपि अनेकानि व्याजसङ्कुलानि प्रदाति । तेषु “PLUS FOOTBALL”, “PLUS CINEMA”, “Discovery”, “Adult”, “Global” इत्यादयः सन्ति । Multiroom इति कार्येण एकदा एव अनेकयन्त्रेषु केबलटीवी संयोजितुं शक्यते । सेवायाः मूल्यं प्रतिमासं ४० – ७५ रूबलम् अस्ति ।
MTS दूरदर्शनस्य विषये भवद्भिः किं ज्ञातव्यं: शुल्कं, कथं सम्बद्धं कर्तव्यम्, चैनल-सङ्कुलम्

एमटीएस इत्यस्मात् उपग्रहटीवी इत्यस्य शुल्कसंकुलम्

उपग्रह एमटीएस टीवी ४ मुख्यसङ्कुलेषु प्रस्तुतः अस्ति : १.

  1. शुल्कयोजना “बेसिक” प्रतिमासं १७५ रूबलं वा प्रतिवर्षं १८०० वा २०७ टीवीचैनलपर्यन्तं भवति ।
  2. “मूलभूतप्लस्” – “मूलभूत” शुल्कस्य चैनल्स्, तथैव अतिरिक्तसंकुलं “बालानां” “वयस्कानाम्” च समाविष्टम् अस्ति । सेवायाः मूल्यं प्रतिमासं २५० रूबलं वा प्रतिवर्षं २००० वा भवति ।
  3. “उन्नत” शुल्कसङ्कुलं “मूलभूत” शुल्कयोजनायाः सर्वाणि टीवीचैनलानि, तथैव २२ शीर्षमनोरञ्जनचैनलानि च समाविष्टानि सन्ति । संकुलमूल्यं प्रतिमासं २५० रूबलं वा प्रतिवर्षं २००० वा भवति ।
  4. शुल्कसंकुलं “विस्तारितं प्लस्” – एते सर्वे “उन्नत” शुल्कस्य टीवीचैनलाः सन्ति, तथैव अतिरिक्तसंकुलाः “बालानां” “वयस्कानाम्” च सन्ति । सदस्यताशुल्कं – प्रतिमासं ३९० रूबलं वा प्रतिवर्षं ३००० रूबलं वा ।

अतिरिक्तशुल्कं स्वीकृत्य MTS इत्यनेन अनेकाः विशेषसंकुलाः प्रदत्ताः, यथा Ocean of Discovery, Match! प्रीमियर एच् डी”, “एमेडिया प्रीमियम एच् डी”, “सिनेमा सेटिंग्” इत्यादयः । टीवी-चैनलस्य सम्पूर्णा सूची आधिकारिक-एमटीएस-विक्रेतृणां जालपुटेषु प्राप्यते । w3bsit3-dns.com इत्यत्र अपि उपयोगी सूचना दृश्यते । अत्र भवान् “Multiroom” विकल्पस्य अपि उपयोगं कर्तुं शक्नोति । द्वितीयं टीवीं संयोजयितुं ७० रूबलं व्ययः भविष्यति ।

MTS TV प्रसारणार्थं उपकरणानि

MTS TV प्रसारणं न केवलं टीवीषु, अपितु अन्येषु उपकरणेषु अपि उपलभ्यते:

  • एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् (संस्करणं ५.१.२ तथा ततः परं) युक्ताः स्मार्टफोनाः टैब्लेट् च;
  • एप्पल्-संस्थायाः स्मार्टफोन-टैब्लेट्-इत्यादीनि;
  • सङ्गणकाः ।

एकस्मिन् समये ५ उपकरणानि यावत् संयोजयितुं शक्नुवन्ति । एतत् कर्तुं “Multiscreen” विकल्पस्य उपयोगं कुर्वन्तु । MTS TV इत्येतत् आधिकारिकजालस्थले (https://moskva.mts.ru/) डाउनलोड् कर्तुं अनुशंसितम् अस्ति । ये न केवलं टीवी-मध्ये MTS TV पश्यन्ति, तेषां कृते लाभप्रदं Super package उपलभ्यते । केवलं ९९ रूबलस्य कृते १०० तः अधिकानि रेटिंग् चैनल् प्राप्तुं शक्नुवन्ति । एतत् कर्तुं निम्नलिखितम् कुर्वन्तु ।

  • उपकरणे MTS TV उपयोगिता डाउनलोड् कृत्वा संस्थापयन्तु;
  • अनुप्रयोगं उद्घाट्य आवश्यकं संकुलं अन्वेष्टुम्;
  • सब्सक्राइब करें।

तथैव KION अनुप्रयोगं (https://hello.kion.ru/) संस्थापनं कुर्वन् उपयोक्ता केवलं 1 रूबलेन Super Plus संकुलं क्रेतुं शक्नोति । तथा च तया सह १५० टीवी-चैनेल्, शतशः चलच्चित्राः, श्रृङ्खलाः च। अपि च, “असीमित +” इति मोबाईलशुल्कयोजनां क्रयणकाले उपयोक्ता बोनसरूपेण ५० टीवीचैनलानि निःशुल्कं प्राप्स्यति । नूतनग्राहकानाम् कृते संकुलस्य मूल्यं केवलं २८.४५ रूबलम् अस्ति ।

MTS TV इत्यस्य मूल्यं कथं दातव्यम्

टीका! शुल्कयोजनानां व्ययः प्रत्यक्षतया निवासक्षेत्रस्य उपरि निर्भरं भवति । यथा, रियाजान्-नगरस्य निवासिनः कृते “मूलभूत” शुल्कस्य मूल्यं प्रतिमासं २६० रूबलं, निज्नी नोवगोरोड् – २८० रूबलं, येकाटेरिन्बर्ग्-नगरे – २९५ रूबलं, साराटोव-निवासिनां कृते च – ३०० भविष्यति केबलं उपग्रहं च एमटीएस टीवी तदनुसारं भुक्तं भवति अनुबन्धे निर्दिष्टं व्यक्तिगतलेखासङ्ख्यां प्रति . IP-TV इत्यस्य भुक्तिः सिमकार्डसङ्ख्याद्वारा भवति, यत् सम्झौते अपि निर्धारितम् अस्ति । यदि दस्तावेजं नष्टं भवति तर्हि तकनीकीसमर्थनसेवाद्वारा भुक्तिदत्तांशं पुनः स्थापयितुं शक्यते । MTS ग्राहकाः ब्राण्ड्-सञ्चार-भण्डारेषु अथवा ऑनलाइन (प्रदातुः आधिकारिकजालस्थले, ऑनलाइन-बैङ्किङ्ग्-मध्ये, MTS Money-सॉफ्टवेयर्-मध्ये) शेषं टॉप अप कर्तुं शक्नुवन्ति । भवान् स्वस्य दूरभाषसंयोजनस्य पुनः पूरणार्थं सर्वेषु उपलब्धेषु प्रकारेषु IPTV इत्यस्य मूल्यं अपि दातुं शक्नोति । सेवानां भुक्तिः मासिकं वा वार्षिकं वा कर्तुं शक्यते । यदि भवान् प्रतिवर्षं भुङ्क्ते तर्हि खातानिरोधस्य उपयोगं कर्तुं शक्नोति । एवं सति शुल्कं केवलं वास्तविकप्रयोगकालस्य कृते एव गृहीतं भविष्यति । विशेषसंकुलस्य प्रतिदिनं भुक्तिः कर्तुं शक्यते।

टीका! सेवानां कृते भुक्तिं कुर्वन् प्रचारसङ्केतानां उपयोगं कर्तुं शक्नुवन्ति ।

उपयोक्तृप्राधिकरणम्

सर्वाणि उपकरणानि संयोजयित्वा उपयोक्तारः अधिकृतः भवितुमर्हति । एतत् भवान् अनेकधा कर्तुं शक्नोति : १.

  1. समुचितानुरोधेन प्रदातुः हॉटलाइनेन सह सम्पर्कं कुर्वन्तु।
  2. SMS सन्देशं प्रेषयन्तु।
  3. अधिकृतविक्रेतुः माध्यमेन।
  4. एमटीएस इत्यस्य आधिकारिकजालस्थले।

ततः परं, भवान् आधिकारिकजालस्थले (https://moskva.mts.ru/personal) स्वस्य व्यक्तिगतलेखस्य माध्यमेन MTS TV इत्यस्य प्रबन्धनं कर्तुं शक्नोति । अनुबन्धे प्रवेशः निर्दिष्टः अस्ति। उपयोक्ता स्वयमेव गुप्तशब्दं निर्माति ।

MTS दूरदर्शनस्य विषये भवद्भिः किं ज्ञातव्यं: शुल्कं, कथं सम्बद्धं कर्तव्यम्, चैनल-सङ्कुलम्
MTS TV इत्यस्य व्यक्तिगतखाते प्रवेशः व्यक्तिगतलेखायां क्रियते, तस्मिन् एव पृष्ठे भवान् स्वखातं ऑनलाइन तथा आयोगं विना पुनः पूरयितुं शक्नोति[/caption ] .

समर्थनम्‌

यदि भवतः किमपि प्रश्नं समस्या वा अस्ति तर्हि भवन्तः हॉटलाइनेन सह सम्पर्कं कर्तुं शक्नुवन्ति। तकनीकीसमर्थनस्य दूरभाषसङ्ख्या अनुबन्धे अथवा प्रदातुः आधिकारिकजालस्थले निर्दिष्टा भवति। [caption id="attachment_3103" align="aligncenter" width="1110"]
MTS दूरदर्शनस्य विषये भवद्भिः किं ज्ञातव्यं: शुल्कं, कथं सम्बद्धं कर्तव्यम्, चैनल-सङ्कुलम्MTS तकनीकी समर्थन संख्या

उपकरणम्‌

केबल-उपग्रह-टीवी-योः संयोजनाय विशेषसाधनानाम् आवश्यकता भवति । भवन्तः खुदराभण्डारतः अथवा अधिकृतविक्रेतुः टीवीपेटीं क्रेतुं शक्नुवन्ति। यन्त्रं भाडेन अपि ग्रहीतुं शक्यते । केषुचित् सन्दर्भेषु सेट्-टॉप्-बॉक्स-भाडे शुल्कं नास्ति । टीका! एमटीएसतः उपग्रहदूरदर्शनस्य उपकरणानि चयनं कुर्वन् निवासक्षेत्रस्य टीवी-लक्षणस्य च (स्मार्ट-टीवी-विकल्पस्य उपलब्धता) ग्रहणं महत्त्वपूर्णम् अस्ति अत्र भवद्भ्यः उपग्रहपात्रस्य (प्रबलसंकेतयुक्तानां प्रदेशानां कृते व्यासः ०.६ मीटर्, दुर्बलसंकेतयुक्तानां प्रदेशानां कृते ०.९ मीटर्), परिवर्तकस्य, कैममॉड्यूल् अथवा टीवी-सेट्-टॉप्-बॉक्सस्य आवश्यकता भविष्यति

दोषाः तेषां समाधानं च

टीवीप्रसारणस्य व्यत्ययस्य सन्दर्भे शेषे धनस्य उपलब्धतायाः जाँचः अनुशंसितः भवति । एतत् भवतः व्यक्तिगतलेखस्य माध्यमेन कर्तुं शक्यते । यदि सेवा भुक्तं भवति, परन्तु टीवी कार्यं न करोति तर्हि सर्वाणि उपकरणानि पुनः आरभत। यदा भवन्तः स्वयमेव समस्यायाः समाधानं कर्तुं न शक्नुवन्ति तदा भवन्तः तान्त्रिकसमर्थनेन सह सम्पर्कं कुर्वन्तु ।

तत्र मतम्

अहं एमटीएसतः उपग्रहटीवी-मध्ये निवसन्, बहुसंख्याकाः टीवी-चैनल-आकृष्टाः। अधिकृतविक्रेतुः क्रीतस्थापनसाधनानाम् एकः सम्पूर्णः समुच्चयः। अहं स्थापनेन न कष्टं कृतवान्, एकेन शिलाया पक्षिद्वयं मारयितुम् अचिन्तयम् । अहं क्रियायां प्राप्तवान्: अहं वार्षिकसङ्कुलस्य “एडवांसड् प्लस्” इत्यस्य मूल्यं दत्तवान्, संस्थापनं च उपहाररूपेण प्राप्तवान्। शिल्पिनः शीघ्रं सम्यक् च कार्यं कुर्वन्ति स्म । तत्र बहु ​​कार्यक्रमाः उपलभ्यन्ते, अहं तान् सर्वान् न उपयुञ्जामि । कदाचित् आगामिवर्षे अहं अधिकसरलशुल्के स्थगयिष्यामि। MTS ग्राहक

प्रश्न उत्तराणि च

अहं ऋणं परिशोधितवान्, परन्तु टीवी कार्यं न करोति। किं कर्तव्यम् ? अस्मिन् सन्दर्भे भवद्भिः तकनीकीसमर्थनस्य सम्पर्कः करणीयः, तेषां निर्देशैः मार्गदर्शितः च पुनः उपकरणं सक्रियं कर्तव्यम् । एतस्याः समस्यायाः पुनरावृत्तिनिवारणाय समये एव संतुलनं पुनः पूरयितुं शस्यते । मया एकस्मिन् खुदरा-भण्डारे उपकरणानि क्रीतानि, मम व्यक्तिगतं खातं नास्ति । सेवानां कृते कथं दातव्यम् ? एवं सति भवद्भिः उपकरणस्य पञ्जीकरणं करणीयम् । पञ्जीकरणानन्तरं व्यक्तिगतलेखासङ्ख्या एस.एम.एस. यदि भवतः किमपि प्रश्नं समस्या वा अस्ति तर्हि कृपया तकनीकीसमर्थनेन सम्पर्कं कुर्वन्तु। त्रिरङ्गः वा एमटीएस ?अत्र वयं प्रत्येकस्य प्रदातुः लाभहानिविषये चर्चां कुर्मः। तथा च प्रत्येकं उपयोक्ता स्वतन्त्रतया अन्तिमनिष्कर्षान् आकर्षयितुं समर्थः भविष्यति: एमटीएस-लाभाः: टीवी-चैनलस्य बहूनां संख्या, सेवानां न्यूनव्ययः, प्रसारणस्य उच्चगुणवत्ता, प्राधिकरणस्य सुगमता। एमटीएस-हानिः : विशिष्टग्राहकप्रतिरूपे बन्धनं, संस्थापनसाधनानाम् उच्चव्ययः, केषुचित् क्षेत्रेषु अनुपलब्धता । त्रिरङ्गस्य लाभाः : न्यूनमासिकशुल्कं, लघुप्लेटस्य आकारः, सुलभं उपकरणस्थापनम्। त्रिरङ्गस्य हानिः : महत् उपकरणं, औसतप्रतिबिम्बगुणवत्ता। एमटीएस टीवी प्रसारणस्य उच्चगुणवत्ता, सेवानां विस्तृतश्रेणी, स्वीकार्यव्ययः च अस्ति । अत्र सर्वेषां कृते उपयुक्ता सामग्री, शुल्कयोजना च प्राप्यते । समस्यायाः सन्दर्भे प्रदातुः हॉटलाइनेन सह सम्पर्कं कुर्वन्तु। आधिकारिकजालस्थले तकनीकीसमर्थनसङ्ख्या सूचिता अस्ति ।

Rate article
Add a comment

  1. юрий бичаханов

    89836391131

    Reply