एनटीवी उपग्रहटीवी – शुल्कं मूल्यं च 2022, ये चैनलाः विभिन्नेषु संकुलेषु समाविष्टाः सन्ति।
- उपग्रहटीवी एनटीवी विषये भवद्भिः किं ज्ञातव्यम्
- उपग्रहटीवीसञ्चालकस्य एनटीवी प्लस् इत्यस्य विशेषताः
- लेपनम्
- उपग्रहटीवी कथं प्राप्य NTV Plus खातं प्रविष्टव्यम्
- उपग्रहदूरदर्शनसञ्चालकं एनटीवी प्लस् इत्यस्य संयोजनम्
- २०२२ तमे वर्षे एनटीवी प्लस् उपग्रहटीवी इत्यस्य मूल्यं कियत् अस्ति : शुल्काः मूल्यानि च, चैनल्-सङ्कुलाः च
- किं निःशुल्कं द्रष्टुं शक्यते
- आवश्यकं दृश्यसाधनम्
उपग्रहटीवी एनटीवी विषये भवद्भिः किं ज्ञातव्यम्
उपग्रहटीवीकार्यक्रमं द्रष्टुंउपग्रहं लक्ष्यं कृत्वा एंटीना संस्थापयितुं विन्यस्तुं च आवश्यकम् । एवं उपयोक्तृभ्यः रोचकाः मार्गाः बहुसंख्याकाः उपलभ्यन्ते । एनटीवी प्लस् इत्यनेन १९९६ तमे वर्षे उपग्रहदूरदर्शनसञ्चालकरूपेण कार्यं आरब्धम् । अधुना अस्याः कम्पनीयाः बहुकोटिदर्शकाः सन्ति, विशालः कवरेजक्षेत्रः च अस्ति । प्रस्तावितेषु चैनलेषु सामान्यविषयेषु विशेषेषु च विविधविषयेषु – बालक्रीडासु, शैक्षिकादिषु च सन्ति । शो उच्चगुणवत्तायुक्तः अस्ति, एच्.डी. यस्मात् उपग्रहात् प्रसारणं भवति सः भूमेः परितः कक्षायां भवति, विषुववृत्तस्य उपरि भवति । पुनरावृत्तिकर्ता Eutelsat 36B, Express AMU1, 2019। एक्स्प्रेस् एटी१, एक्स्प्रेस् एटी२ च ३६ डिग्री पूर्वदेशान्तरे स्थितौ स्तः, प्रत्येकं केवलं स्वस्य भौगोलिकक्षेत्रस्य कृते एव कार्यं करोति । प्रथमद्वयं पश्चिमप्रदेशं प्रति, द्वितीयं पूर्वप्रदेशं प्रति, अन्तिमं च सुदूरपूर्वं प्रसारणस्य आयोजनार्थं उपयुज्यते ।
उपग्रहटीवीसञ्चालकस्य एनटीवी प्लस् इत्यस्य विशेषताः
संस्थापनस्य स्थितिः अस्ति यत् एंटीना सम्यक् उन्मुखः भवितुम् अर्हति । प्रायः भित्तिषु छतौ वा आरुह्यते । दक्षिणदिशा मुक्ता भवितुमर्हति इति पूर्वापेक्षा । अन्यथा उच्चगुणवत्तायुक्तं दूरदर्शनसंकेतं प्राप्तुं न शक्यते । यदि उपयोक्ता उपग्रहटीवीसञ्चालकेन एनटीवी प्लस् इत्यनेन सह सम्बद्धतां कर्तुं चयनं करोति तर्हि सः निम्नलिखितस्य उपयोगं कर्तुं शक्नोति ।
- सः मूलभूतसङ्कुलस्य टीवीकार्यक्रमं १२ मासान् यावत् निःशुल्कं द्रष्टुं शक्नोति।
- एनटीवी प्लस् इत्यस्मात् ग्राहकानाम् एकः विशालः चयनः अस्ति, यस्मात् उपयोक्ता स्वस्य अनुकूलं चयनं कर्तुं शक्नोति ।

- अन्येषां दूरदर्शनसञ्चालकानां तुलने अत्र सेवानां व्ययः किञ्चित् अधिकः अस्ति ।
- केषाञ्चन प्रदेशानां निवासिनः कृते रूसीसङ्घस्य यूरोपीयभागस्य उपयोक्तृणां क्षमतायाः तुलने उपयुक्तमार्गाणां चयनं महत्त्वपूर्णतया न्यूनं भवति
कम्पनी सर्वेभ्यः ग्राहकेभ्यः अधिकानि रोचकमार्गाणि प्रदातुं सक्रियरूपेण कार्यं कुर्वती अस्ति। अतः पश्चिमादिप्रसारप्रदेशयोः प्रसारणस्य रचनायाः अन्तरं क्रमेण संकुचितं भवति । पूर्वं रूसस्य मध्यभागे कार्यं मूलतः कम्पनीविकासस्य मुख्यदिशा आसीत् इति कारणेन एषा समस्या सुलभा अभवत्
लेपनम्
एनटीवी प्लस् कवरेज् रूसस्य सम्पूर्णं क्षेत्रं कवरयति । अस्य ग्राहकाः न केवलं रूसीसङ्घस्य यूरोपीयभागे, अपितु चुकोत्का अथवा सखालिन् इत्यादिषु प्रदेशेषु अपि स्थिताः भवितुम् अर्हन्ति । अस्य कवरेजस्य प्रसारणक्षेत्रत्रयेषु विभक्तम् अस्ति – एते पश्चिमः, पूर्वः, सुदूरपूर्वः च सन्ति । प्रथमे सन्दर्भे वयं मास्कोनगरस्य, रूसस्य यूरोपीयभागस्य च विषये वदामः । यत्र उपयोक्तारः सन्ति तस्य प्रदेशस्य आधारेण प्रसारणकार्यक्रमानाम् समुच्चयः परिवर्तयितुं शक्नोति ।
उपग्रहटीवी कथं प्राप्य NTV Plus खातं प्रविष्टव्यम्
एनटीवी प्लस् इत्यस्य सेवानां उपयोगाय ग्राहकः कम्पनीयाः आधिकारिकजालस्थले स्वस्य व्यक्तिगतखाते तान् सक्रियं कर्तुं अर्हति । पञ्जीकरणार्थं एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।
- भवद्भिः एनटीवी प्लस् इत्यस्य आधिकारिकजालस्थले https://ntvplus.ru/ इति लिङ्क् गन्तुं आवश्यकम्।
- पृष्ठस्य उपरि वामकोणे https://service.ntvplus.ru/ इति लिङ्क् इत्यत्र “Personal Account” इति हरितवर्णीयं बटनं क्लिक् कर्तुं आवश्यकम् ।
- यदि भवान् अद्यापि पञ्जीकरणं न कृतवान् तर्हि “Register” इति लिङ्क् क्लिक् कुर्वन्तु ।
- एतेन नूतनं पृष्ठं उद्घाट्यते ।
- एतां प्रक्रियां पूर्णं कर्तुं भवद्भिः स्वस्य ईमेल-सङ्केतं गुप्तशब्दं च प्रविष्टव्यम् । तदनन्तरं भवद्भिः विज्ञापनसूचनाः प्राप्तुं सहमतिः अथवा अस्वीकारः करणीयः ।
- “Register” इति बटन् नुत्वा प्रक्रिया सम्पन्नं भविष्यति ।
उपयोक्तृभ्यः स्वस्य ईमेल-गुप्तशब्दस्य उपयोगेन प्रवेशस्य अवसरः दीयते, तथैव VKontakte, Odnoklassniki अथवा Facebook इत्यस्य खातं च दत्तं भवति । स्वस्य व्यक्तिगतलेखे उपयोक्तृणां निम्नलिखितक्रियाः कर्तुं क्षमता भवति ।
- शेषं पश्यन्तु।
- सदस्यतायां परिवर्तनं कुर्वन्तु।
- बोनसस्य विषये सूचनां प्राप्नुवन्तु।
- खाताविवरणं पश्यन्तु।
- अन्याः सम्भावनाः ।

उपग्रहदूरदर्शनसञ्चालकं एनटीवी प्लस् इत्यस्य संयोजनम्
एनटीवी प्लस् उपग्रहदूरदर्शनेन सह सम्बद्धतां प्राप्तुं भवद्भिः निम्नलिखितपदार्थाः अवश्यं ग्रहीतव्याः ।
- यत्र उपयोक्तुः आवश्यकता अस्ति तस्मिन् स्थाने कवरेजस्य उपलब्धतां प्राप्तस्य दूरदर्शनसंकेतस्य गुणवत्ता च स्पष्टीकर्तुं आवश्यकम् ।
- तदनन्तरं भवद्भिः आवश्यकं उपकरणं चयनं कर्तव्यम् ।
- तदनन्तरं टीवी-कार्यक्रमं द्रष्टुं एंटीना-स्थापनं, उपकरणानां संयोजनं च आवश्यकम् ।
- तदनन्तरं भवद्भिः समुचितं सामग्रीं चित्वा शुल्कं दातुं, संयोजयितुं च आवश्यकम् ।
संयोजनसूचना प्राप्तुं आधिकारिकजालस्थलात् सूचनायाः उपयोगः सुलभः भवति । एतत् कर्तुं https://ntvplus.ru/faq/proverte-zonu-pokrytiya-1 इति लिङ्कं अनुसरणं कुर्वन्तु। विकल्पः उपयोक्त्रा स्वस्य योजनानुसारं अवश्यं कर्तव्यः। उत्तरविकल्पे सः अतिरिक्तरूपेण अन्तर्जालस्य प्रवेशं प्राप्नोति, परन्तु यदि एतादृशः संयोजनः पूर्वमेव उपलब्धः अस्ति तर्हि प्रथमत्रिषु विकल्पेषु एकस्य उपयोगः अधिकं लाभप्रदः भविष्यति https://ntvplus.ru/faq/nastrojka-kanalov-54 इति लिङ्क् इत्यत्र भवन्तः एनटीवी प्लस् इत्यस्मात् उपग्रहदूरदर्शनस्य स्थापनार्थं आवृत्तिः, ट्रांसपोण्डर् च प्राप्नुवन्ति । वर्तमानशुल्कं आधिकारिकजालस्थले https://ntvplus.ru/channels/ इति पृष्ठे गत्वा द्रष्टुं शक्यते। सर्वाधिकं लोकप्रियाः “बेसिक् ऑनलाइन” सन्ति, यस्मिन् १६८ चैनल्स् (प्रतिमासं १९९ रूबल्स्) सन्ति, तथैव ७२ चैनल् (प्रतिवर्षं ७५० रूबल्स्, प्रथमाः १२ मासाः निःशुल्काः सन्ति) कृते “आर्थिक” इति अपि च सक्रियमागधाः सन्ति Amedia Premium HD (३ चैनल्स्, प्रतिमासं १९९ रूबल्स्), Kino Plus (२२ चैनल्स्, प्रतिमासं २७९ रूबल्स्) इत्यादयः बहवः । केचन एनटीवी प्लस् टीवी-चैनलाः स्वतन्त्रतया उपलभ्यन्ते । ते विना भुक्तिं द्रष्टुं शक्यन्ते। परन्तु रोचकतमाः कार्यक्रमाः अधिकतया सशुल्कचैनेलेषु भवन्ति । अतः यदि उपयोक्ता प्राप्नोति सामग्रीं प्रति अमाङ्गं करोति तर्हि तस्य कृते निःशुल्कविशेषताः पर्याप्ताः भवितुम् अर्हन्ति । अन्यथा शुल्कस्य चयनं तस्य भुक्तिः च अधिकं रोचकं भविष्यति। अस्मिन् सन्दर्भे भवद्भिः CAM कार्डस्य उपयोगः करणीयः भविष्यति, यत् ऋणस्य अभावस्य पुष्टिं करिष्यति । अस्माकं वेबसाइट् मध्ये एनटीवी प्लस् निःशुल्कं द्रष्टुं शक्नुवन्ति: https://cxcvb.com/tv-online/channel/russian/ntv-plyus-hd.html उपग्रहटीवीप्रसारणं द्रष्टुं शक्नुवन् आवश्यकानि उपकरणानि क्रेतुं संस्थापयितुं च आवश्यकानि दस्तावेजानि पूर्णानि कर्तुं आवश्यकानि सन्ति । सामान्यतया भवतः निम्नलिखितस्य आवश्यकता भवति : १. [caption id="attachment_8771" align="aligncenter" width="367"]अस्मिन् पृष्ठे भवन्तः एकं नक्शां द्रष्टुं शक्नुवन्ति यत् कवरेजस्य उपलब्धतां सूचयति । गुणस्य न्यायः वर्णेन कर्तुं शक्यते। यत्र आच्छादनं कृष्णवर्णेन सूचितं भवति तत्र सामान्यव्यासस्य (प्रायः ६० से.मी.) उपग्रहपात्रेण स्वागतं कर्तुं शक्यते । यत्र छाया विवर्णा भवति तत्र अधिकशक्तिशाली एंटीना स्थापनीयः, यस्य व्यासः ९० से.मी.
अस्मिन् प्रदेशे यः पुनरावर्तकः प्रसारयति तस्य नाम अपि दीयते। तदनन्तरं भवता निर्णयः करणीयः यत् भवता किं किं उपकरणं क्रेतव्यम् इति । एनटीवी प्लस् इत्यत्र विविधाः विकल्पाः प्राप्यन्ते यस्मात् उपयोक्ता स्वस्य अनुकूलं विकल्पं चिन्वितुं शक्नोति । ते निम्नलिखित किट्-प्रदानं कुर्वन्ति- १.
अग्रिमपदेषु गमनात् पूर्वं दूरदर्शनप्रदातृणा सह सम्झौते हस्ताक्षरं भवति । ग्राहकः तस्मै सर्वाधिकं अनुकूलं शुल्कं चिन्वितुं शक्नोति। अधिकांशतया उपयोक्तारः मूलभूतशुल्केषु एकं चिन्वन्ति । एनटीवी प्लस् इत्यत्र तेषु द्वौ स्तः – “आर्थिकम्” “मूलभूतम्” च । प्रथमवर्षे प्रथमे निःशुल्कं प्रसारणं भवति । अत्र भवद्भ्यः ७७ चैनल्-प्रवेशः अस्ति । केवलं कम्पनीयाः नूतनग्राहकेभ्यः एव प्रदातुं शक्यते । “मूलभूत” शुल्कं १८७ चैनल् प्रसारयति । एतेषां संकुलानाम् उपयोगः डिजिटल-इण्टरएक्टिव्-टीवी-योः संयोजने कर्तुं शक्यते । एनटीवी प्लस् उपग्रहदूरदर्शनस्य स्थापनायाः विस्तृतनिर्देशाः: एनटीवी-प्लस् चैनलानां कृते SONY BRAVIA टीवीस्थापनम् (पश्चिमक्षेत्रम्)
२०२२ तमे वर्षे एनटीवी प्लस् उपग्रहटीवी इत्यस्य मूल्यं कियत् अस्ति : शुल्काः मूल्यानि च, चैनल्-सङ्कुलाः च
किं निःशुल्कं द्रष्टुं शक्यते
आवश्यकं दृश्यसाधनम्
CAM कार्डस्य उपयोगः कथं भवति