उपग्रहद्वारा प्रसारितानां वायुप्रवाहटीवीचैनलानां, चलच्चित्राणां, कार्यक्रमानां च आरामदायकदर्शनार्थं विशेषकार्यक्रमानाम्, उपकरणानां च उपयोगः आवश्यकः । एकः आधुनिकः विकासः यः भवन्तं स्मार्ट-टीवी-मध्ये टीवी-चलच्चित्रं च द्रष्टुं शक्नोति, सः अस्ति Tricolor Cinema and TV-अनुप्रयोगः, यस्य उपयोगः एण्ड्रॉयड्-प्रचालन-प्रणालीं चालयन्तः मानक-स्मार्ट-टीवी-सेट्-टॉप्-बॉक्स्- इत्येतयोः कृते कर्तुं शक्यते
त्रिरङ्ग सिनेमा तथा टीवी अनुप्रयोगः किम्
Tricolor TV अनुप्रयोगस्य उपयोगः तेभ्यः सेवाप्रयोक्तृभिः कर्तुं शक्यते ये Tricolor विषयसङ्कुलस्य सशुल्कसदस्यतां उपयुञ्जते, वायुमार्गेण प्रसारणस्य गुणवत्तां सुधारयितुम् सेट्-टॉप्-बॉक्सं संस्थापयन्ति, अथवा केवलं ऑनलाइन-मनोरञ्जनस्य विविधतां कर्तुम् इच्छन्ति एप्लिकेशनं टीवी-अथवा गृह-रङ्गमण्डपस्य उपयोगं कुर्वन् आरामेन उपयोक्तृणां आवश्यकतां पूर्णतया पूरयति, यतः एतत् भवन्तं उपग्रहप्रसारणं द्रष्टुं, कार्यक्रमान् चलच्चित्रं च वादयितुं, स्वस्य श्रव्य-वीडियो-सञ्चिकाः अनावश्यक-यन्त्राणां उपयोगेन विशेष-उपकरणानाम् उपयोगेन उन्नत-गुणवत्तायां कर्तुं शक्नोति भवन्तः आधुनिकटीवीषु एप्लिकेशनं संस्थापयितुं शक्नुवन्ति येषु Smart TV कार्यं भवति। यदि कार्यक्रमस्य उपयोगः विशेषस्य एण्ड्रॉयड् उपसर्गस्य माध्यमेन भवति तर्हि सङ्गणके, लैपटॉपे वा टैब्लेट् इत्यत्र वा दृश्यं उपलब्धं भवति ।स्मार्ट टीवी-कार्यं समर्थयन्ति ये टीवी-इत्येतत् न केवलं स्थलीय-चैनल-समूहस्य उपलब्धं समुच्चयं प्रसारयितुं शक्नुवन्ति, अपितु विशेष-अनुप्रयोग-माध्यमेन प्रसारिताः कार्यक्रमाः अपि प्रसारयितुं शक्नुवन्ति Tricolor TV कार्यक्रमः भवन्तं रिसीवर , सेट् – टॉप् बॉक्स् अथवा स्मार्टकार्ड् इत्यस्य उपयोगं त्यक्तुं शक्नोति |
- विडियो संचार।
- मोबाईल गेम्स।
- ध्वनिः उन्नतः ।
- आधुनिकप्रतिबिम्बगुणवत्ता (Full HD)।
उपयोक्त्रेण कार्यक्रमं, शो वा चलच्चित्रं वा द्रष्टुं समयं वा स्वस्य समयसूचना वा समायोजयितुं आवश्यकता नास्ति – अनुप्रयोगः रिकार्डिङ्ग् कार्यं समर्थयति । सर्वरः सर्वेषां सामग्रीनां इतिहासं अपि संगृह्णाति यत् निश्चितकालं (सप्ताहं, मासं) यावत् चैनले वाद्यते स्म । ऑनलाइन दृश्यविकल्पेन भवन्तः इष्टां सञ्चिकां शीघ्रं अन्वेष्टुं उद्घाटयितुं च शक्नुवन्ति, ततः टीवी-पर्दे द्रष्टुं शक्नुवन्ति । कार्येषु सुलभक्रीडकस्य प्रवेशः अस्ति । एतत् pause and rewind विकल्पान् समर्थयति । समीचीनचैनलस्य अन्वेषणं यथासम्भवं सुलभं द्रुतं च भवति। कार्यक्रमे कार्यान्वितानां विधायुगविभागानाम् कारणेन एतत् प्राप्तम् । अनुप्रयोग-अन्तरफलकं आधुनिकम् अस्ति, मेनू-मध्ये विविध-ट्याब्-भारेन न भारितम् ।
रुचिकरम्! कार्यक्रमस्य वा चलच्चित्रस्य वा प्रसारणस्य समये पटलस्य अधः वर्णनं प्राप्यते, यस्मात् उपयोक्ता अन्येषु दूरदर्शनचैनेल्-मध्ये वर्तमानकाले किं किं वर्तते इति ज्ञायते
अनुप्रयोगस्य आधारेण १८+ चैनल् कृते पिन कोड् सेट् कर्तुं शक्यते । स्मार्ट टीवी अथवा एप्लिकेशनस्य कार्याणि समर्थयति इति सेट्-टॉप् बॉक्स् इत्यस्य सम्यक् संचालनाय अन्तर्जालसम्पर्कस्य आवश्यकता भवति । अस्य कृते Ethernet केबलस्य उपयोगः अनुशंसितः अस्ति । चैनल् अथवा व्यक्तिगतकार्यक्रमस्य अथवा चलच्चित्रस्य अन्वेषणं अन्वेषणमेनूमध्ये भवति ।अनुप्रयोगस्य क्षमतानां कार्याणां च विषये अधिका सूचना https://www.tricolor.tv/help/technical-issues/prilozhenie-trikolor-onlayn-tv/chto-prilozhenie-trikolor-onlayn-tv/ इत्यत्र प्राप्यते, यथा विशेषज्ञाः निरन्तरं तान्त्रिकक्षमतासु सुधारं कुर्वन्ति, अनुप्रयोगे कार्यक्षमतां योजयन्ति, नित्यं उपयोगाय सुलभं सुलभं च कुर्वन्ति।
Tricolor TV+Kino केषु उपकरणेषु कार्यं करोति?
स्मार्ट टीवी कृते त्रिरङ्गटीवी विजेट् न केवलं निर्दिष्टकार्ययुक्तेषु टीवीषु उपलभ्यते। एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् (5.0 इत्यस्मात् न्यूनं न) अथवा Tizen (2.3 इत्यस्मात् न्यूनं न) इत्यत्र उपकरणानि (set-top boxes, receivers) अपि एप्लिकेशनस्य संस्थापनार्थं उपलभ्यन्ते Samsung अथवा LG TV उपयोक्तृणां कृते Tricolor TV विजेट् उपलभ्यते । एप्पल् टीवी स्वामिनः कृते अपि संस्करणम् अस्ति । प्रचालनतन्त्रं न्यूनातिन्यूनं १३ संस्करणं भवितुमर्हति । Tricolor Cinema and TV Smart TV इत्यत्र, Android TV इत्यत्र, Samsung Tizen इत्यत्र, Apple TV इत्यत्र संस्थापनार्थं उपलभ्यते:अतिरिक्ताः आवश्यकताः येषां गणना ग्राहकेन अवश्यं करणीयम्:
- अन्तर्जालवेगः – १२ एमबीपीएसतः ।
- Wi-Fi संयोजनं न अनुशंसितम्।
- स्थानीयक्षेत्रजालद्वारा केबलस्य उपयोगेन वा अन्तर्जालसङ्गतिं न कुर्वन्तु ।
- चैनलानां वा चलच्चित्रस्य वा सशुल्कसङ्कुलस्य सक्रियसदस्यता आवश्यकी भवति ।
कृपया ज्ञातव्यं यत् Samsung Smart TV इत्यत्र एप्लिकेशनं स्थापयितुं उपयोक्त्रेण समीचीनदत्तांशं प्रविष्टुं आवश्यकं भविष्यति। तेषां सेवासम्झौतेः अनुपालनं करणीयम्। स्मार्ट टीवी एलजी कृते Tricolor एप्लिकेशनस्य कृते एण्ड्रॉयड् ओएस इत्यत्र सेट्-टॉप् बॉक्स् इत्यस्य अतिरिक्तक्रयणस्य आवश्यकता भविष्यति। स्वतन्त्रः अनुप्रयोगः नास्ति, परन्तु तस्य विकासः प्रचलति ।
Tricolor TV विजेट् कथं डाउनलोड् कृत्वा इन्स्टॉल करणीयम्
एप्लिकेशनस्य संस्थापनं आरभ्य प्रथमं भवद्भिः Smart TV कृते Tricolor TV विजेट् डाउनलोड् कर्तव्यं भविष्यति । प्रक्रियायाः कृते समयस्य आवश्यकता न भविष्यति, सर्वं प्रायः ५-१० निमेषान् यावत् भवति। Tricolor Cinema and TV: Android TV download from the link https://play.google.com/store/apps/details?id=com.gsgroup.tricoloronline&hl=en&gl=US: भवन्तःव्यवधानं वा मन्दतां वा विना स्थिरं अन्तर्जालसंयोजनं आवश्यकम्। अग्रिमः सोपानः टीवी-मध्ये Smart TV-कार्यं सक्रियीकरणम् अस्ति । तदनन्तरं भवन्तः आन्तरिकभण्डारं गत्वा यत् मेनू विण्डो दृश्यते तस्मिन् कार्यक्रमं चिन्वन्तु ।
तदनन्तरं भवद्भिः “Download” इति द्रव्यं क्लिक् कर्तव्यम् । शेषं मञ्चं स्वयमेव भविष्यति। एप्लिकेशनं पूर्णतया डाउनलोड् कृत्वा एव तत्सम्बद्धं चिह्नं Smart TV मेन्यू मध्ये दृश्यते । यदा भवन्तः तस्मिन् क्लिक् कुर्वन्ति तदा कार्यक्रमस्य एव मेन्यू उद्घाट्यते, तस्य उपयोगेन प्रोग्राम्, चलच्चित्रं, शो च द्रष्टुं वा रिकार्ड् कर्तुं वा शक्यते । Appstore तः Tricolor TV एप्लिकेशनं https://apps.apple.com/RU/app/id1412797916?mt=8 इत्यत्र लिङ्क् इत्यत्र डाउनलोड् करणम्:
Smart TV इत्यत्र Tricolor TV एप्लिकेशनं कथं स्थापयित्वा संस्थापयितुं शक्यते: iOS उपकरणानि, Android TV, Tizen इति
उपयोक्त्रा Smart TV इत्यत्र Tricolor अनुप्रयोगं डाउनलोड् कृत्वा भवद्भिः सर्वाणि तत्त्वानि संस्थाप्य विन्यस्तं कर्तव्यं भविष्यति । एम्बेडेड् कार्यक्षमतायाः आरामदायकप्रयोगाय सेटिंग् अनिवार्यं सोपानम् अस्ति । तदतिरिक्तं, भवद्भिः विचारणीयं यत् भवन्तः Tricolor ID, दूरभाषसङ्ख्यायाः उपयोगेन पञ्जीकरणं वा अधिकृतीकरणं वा कर्तुं प्रवृत्ताः भविष्यन्ति। उपयोक्त्रेण स्वस्य व्यक्तिगत Tricolor खातेः गुप्तशब्दः अपि प्रविष्टव्यः भविष्यति । सशुल्कसामग्री सक्रियताम् आप्नुयात् (एकं संकुलमपि अनुमतम् अस्ति)। उपयोक्तुः पसन्देन सशुल्काः अतिरिक्ताः चैनलाः क्रियन्ते । संस्थापन-अल्गोरिदम् अन्येभ्यः समान-विजेट्-भ्यः भिन्नं न भविष्यति । कृपया ज्ञातव्यं यत् अनुप्रयोगे तान्त्रिकसमर्थनम् अस्ति, यतः उत्पादः पूर्णतया अनुज्ञापत्रं प्राप्तवान् अस्ति । अनुप्रयोगस्य संचालने यत्किमपि कष्टं भवति तत् तान्त्रिकसमर्थनस्य साहाय्येन समाधानं कर्तुं शक्यते ।
विजेट् एण्ड्रॉयड्, टाइजेन् च ऑपरेटिंग् सिस्टम् समर्थयति । ऑनलाइन टीवी तथा सेट्-टॉप् बॉक्स् इत्येतयोः समर्थनं विद्यमानाः टीवीः वेब ओएस इत्यनेन पूरिताः सन्ति । संस्थापनार्थं भवद्भिः कतिपयानि आवश्यकतानि पूर्तव्यानि : टीवीं विद्युत्-आउटलेट्-सङ्गणकेन सह संयोजयन्तु, अन्तर्जालं चालू कुर्वन्तु, डाउनलोड् कृतं अनुप्रयोगं प्रविशन्तु, यत् उपलब्धानां अनुप्रयोगानाम् सामान्यसूचौ अस्ति अनुप्रयोगस्य प्रथमप्रक्षेपणकाले संस्थापनं प्राधिकरणं च क्रियते ।
अनुपालनं स्वयमेव परीक्ष्यते । उपयोक्त्रेण प्राधिकरणार्थं व्यक्तिगतदत्तांशः – सदस्यतासम्झौतेः संख्या अथवा उपकरणस्य परिचयः, तथैव गुप्तशब्दः च प्रदातव्यः भविष्यति । भवतः व्यक्तिगतलेखस्य प्रवेशद्वारस्य समानदत्तांशस्य उपयोगेन अग्रे प्राधिकरणं क्रियते ।
उपयोक्तुः एकवारं प्रवेशं प्राप्तुं शक्नोति । यदि ग्राहकः अद्यापि गुप्तशब्दं न निर्मितवान् अथवा विस्मृतवान् तर्हि तस्य उपयोगः कर्तुं शक्यते । आवश्यकसूचनाः संचालकात् अनुरोधितव्याः भविष्यन्ति – ते अनुबन्धे निर्दिष्टे मोबाईलफोने आगमिष्यन्ति। प्रविष्टं गुप्तशब्दं स्मर्यते, पुनः प्रयुक्ते सति प्रणाल्यां कार्यं करिष्यति । यदि भवान् प्राधिकरणं विना अनुप्रयोगस्य उपयोगं करोति तर्हि भवान् चैनल् मध्ये स्विच् कर्तुं न शक्नोति, परन्तु परीक्षणविधिः उपलब्धः अस्ति – अतिथिः ।
यदि भवान् प्रणाल्यां प्रविष्टं दत्तांशं परिवर्तयितुं इच्छति तर्हि “Exit” इति बटन् नुदतु । एतेन भवन्तः अनुप्रयोगस्य कार्यक्षमतां प्राप्तुं अग्रिमसंयोजनकाले अद्यतनदत्तांशं प्रविष्टुं शक्नुवन्ति ।
कार्यक्रमस्य अन्तरफलकं सुलभतया अवगन्तुं शक्यते । पटलस्य वामभागे चैनलवर्गाः प्रकाशिताः सन्ति । यदि भवान् तेषु कञ्चित् चिनोति तर्हि उपलब्धानां प्रसारणानां सूची दृश्यते । चित्रे क्लिक् कृत्वा तत्क्षणमेव चैनल् अथवा कार्यक्रमस्य दर्शनं आरभ्यते । अनुशंसितः खण्डः अपि अस्ति । बहुधा याचितानाम् कार्यक्रमानां वा दृश्यानां वाहिनीनां आधारेण अस्य निर्माणं भवति । उपग्रह-डिश-सेट्-टॉप-बॉक्स-रहितं स्मार्ट-टीवी-मध्ये Tricolor TV-इत्येतत् कथं डाउनलोड्, इन्स्टॉल-करणं, कथं च द्रष्टुं शक्यते: https://youtu.be/sGF6Qf2rhtI कार्यक्रमे स्मार्ट-टीवी-अनुप्रयोगस्य माध्यमेन Tricolor-तः सर्वाणि मूलभूत-कार्यक्षमतानि उपयोक्तुं शक्यन्ते अवसराः : चलच्चित्रं दर्शनं तथा च वायु-उपग्रह-चैनलस्य प्रसारणं, प्रसारणे विरामं कृत्वा, प्रसारणस्य अभिलेखनं च। तत्र “rewind” इति कार्यम् अस्ति यत् प्रसारणस्य समये विशिष्टं समयकालं चिन्वितुं शक्नोति ।
Giorno ho una smart tv vorrei scaricare l’App Tricolor Tv ma non la trovo ??
ДА НЕ ХЕРА не работает нужна прога а через плей маркет для новых тв а для тв 5 летних не работает
Sexy TV mobile phone free
Не находит через плей маркет. Только через VPN. Тупость какая то. Неужели нельзя на сайт APK файл выкинуть для свободного скачивания?