एकदा एव द्वयोः टीवी-ग्राहकयोः सह संयोजयितुं शक्यते इति बहवः त्रिरङ्ग-टीवी-ग्राहकाः श्रुतवन्तः, परन्तु सर्वे न जानन्ति यत् कथं संयोजितव्यम्, किं किं उपकरणं आवश्यकम् इति अस्मिन् प्रक्रियायां बहवः सूक्ष्मताः सन्ति येषां विचारः अवश्यं करणीयः । लेखे वयं संयोजनविकल्पाः, संस्थापनयोजनानि, उपकरणानां उपयोगः कथं करणीयः इति च चर्चां कुर्मः ।
- त्रिरङ्गेन सह टीवीद्वयं संयोजयितुं विकल्पाः
- एकं सेट्-टॉप्-बॉक्स्, द्वौ टीवी च
- द्वौ नियमितौ समुच्चयौ
- द्वौ ग्राहकौ एकः एंटीना च
- नियमितसमूहद्वयस्य स्थाने त्रिरङ्गात् प्रस्तावः
- त्रिरङ्गस्य द्वयोः टीवीयोः सेट् किम् ?
- स्व-संयोजन योजना
- 2 in 1 किट का मूल्य एवं लाभ
- काः समस्याः उत्पद्यन्ते ?
- अतिरिक्त प्रश्न
- 2 टीवी कृते त्रिरङ्ग रिसीवरस्य के के मॉडल् उपयुक्ताः सन्ति?
- “मल्टीरूम” इति किम् ?
- द्वयसंयोजनाय किं एंटीनाव्यासस्य आवश्यकता भवति ?
- Tricolor GS B621L इत्येतत् WiFi इत्यनेन सह कथं संयोजयितुं शक्यते?
- किं Tricolor dish NTV Plus कृते उपयुक्तम् अस्ति, तथा च तत् कथं संयोजितव्यम्?
- त्रिरङ्गेन २ टीवी कृते उपकरणानां आदानप्रदानं कथं करणीयम्?
त्रिरङ्गेन सह टीवीद्वयं संयोजयितुं विकल्पाः
प्रत्येकं आधुनिकगृहे टीवी भवति, अधिकतया च – प्रायः प्रत्येकस्मिन् कक्षे: नर्सरी, शय्यागृहे, वासगृहे, पाकशाला। अस्मिन् विषये प्रश्नः उत्पद्यते यत् भवन्तः एकस्मिन् समये द्वयोः वा अधिकयोः उपकरणयोः सह कथं Tricolor संयोजयितुं शक्नुवन्ति इति । अनेके विकल्पाः सन्ति । संयोजनस्य चयनं व्ययस्य उपरि निर्भरं भवति, द्वितीयटीवीमध्ये प्रसारणस्य अपेक्षितफलस्य च उपरि निर्भरं भवति।
एकं सेट्-टॉप्-बॉक्स्, द्वौ टीवी च
बहुभिः टीवीभिः सह एकं ट्यूनर-यन्त्रं उपयोक्तुं शक्नुवन्ति । एषः विकल्पः अधिकबजटयुक्तः अस्ति, परन्तु कार्यक्षमतया अधिकं सीमितः अस्ति । अस्य शो इत्यस्य विशेषताः : १.
- भवन्तः १ रिसीवरं क्रीत्वा एकस्मिन् समये द्वयोः टीवीयोः सह संयोजयन्ति।
- समानान्तरसंयोजनेन बहु धनस्य रक्षणं भवति, भवद्भिः केवलं अतिरिक्तकेबलस्य कृते एव दातव्यम्।
- भवन्तः उभयत्र टीवी-मध्ये समानं प्रसारणं पश्यन्ति – यदि भवन्तः, उदाहरणार्थं, एकस्मिन् उपकरणे Channel One पश्यन्ति तर्हि भवन्तः द्वितीय-टीवी-मध्ये अन्यं कार्यक्रमं चालू कर्तुं न शक्नुवन्ति
वायरिंग आरेखः .
द्वौ नियमितौ समुच्चयौ
प्रथमदृष्ट्या द्वितीयं रिसीवर-किट् क्रीत्वा तत् संयोजयितुं सर्वाधिकं सुलभं समाधानम् अस्ति । तस्मिन् एव काले प्रत्येकं दर्शकः स्वस्य आवश्यकतानुसारं चैनले टीवीं द्रष्टुं शक्नोति – टीवी-यन्त्राणि परस्परं किमपि प्रकारेण न आश्रितानि, तयोः मध्ये दूरं च महत्त्वं नास्ति |. परन्तु विकल्पस्य दोषान् प्रकाशयितुं योग्यम् अस्ति :
- चयनितसंकुलस्य आधारेण सदस्यताशुल्कं दुगुणं भवति।
- गृहस्य मुखाग्रभागे उपग्रहयन्त्रद्वयं स्थापनीयम् ।
- अतिरिक्त उपग्रहटीवी क्रयणं स्थापयितुं च अत्यन्तं महत् भवति।
विकल्पः प्रायः कस्यापि टीवी कृते उपयुक्तः अस्ति, यत्र Samsung UE32H6230AK तथा NEKO LT-24NH5010S च सन्ति । उपग्रहटीवीस्य द्वितीयसमूहस्य कृते भवद्भिः स्वस्य शुल्कयोजनां चयनं कर्तव्यं भविष्यति, तथा च तस्य कृते द्रष्टुं आरभ्यत इति दातव्यम्। सर्वं कार्यं स्वयमेव कर्तुं शक्यते, शिल्पिनां साहाय्यं विना । भवतः द्वौ संवहकौ आवश्यकौ भविष्यतः। वायरिंग आरेखः .
द्वौ ग्राहकौ एकः एंटीना च
Tricolor 2 टीवी मध्ये संयोजयति समये भवान् एकं एंटीना, द्वौ रिसीवरौ, द्वौ टीवी च उपयोक्तुं शक्नोति। अस्मिन् सन्दर्भे प्रसारणं स्वतन्त्रं भविष्यति, अतः भवान् प्रत्येकस्मिन् कक्षे भिन्नानि चॅनेलानि द्रष्टुं शक्नोति। तारीकरणं २-४ टीवीषु कर्तुं शक्यते, परन्तु यावन्तः नेटवर्क् क्लायन्ट्-आदयः, तावत् अधिकं एंटीना-व्यासः भवितुम् अर्हति ।
त्रिरङ्गात् द्वितीयं ग्राहकं क्रेतुं आवश्यकता नास्ति, एंटीनातः आगच्छन्तं संकेतं विकोडयितुं समर्थः कोऽपि पुरातनः ग्राहकः उपयोक्तुं शक्यते।
एंटीना शाखाकरणसंयोजनं कथं कार्यं करोति : १.
- एंटीना इनपुट केबल क्रीत्वा, तत् समीचीनस्थाने कटयित्वा, तस्मिन् F-प्रकारस्य संयोजकं स्थापयित्वा, पूर्वं क्रीतेन एंटीना स्प्लिटर् इत्यनेन सह संयोजयन्तु।
- स्प्लिटर् इत्यस्य परे पार्श्वे द्वौ UTP केबलौ संयोजयन्तु । कक्षेषु परितः तारं मार्गयित्वा पृथक् पृथक् ग्राहक-ट्यूनर्-द्वयेन सह संयोजयन्तु ।
- प्रत्येकं ग्राहकं स्वस्य टीवी-सङ्गणकेन सह संयोजयन्तु – यथासाधारणम्।
संयोजनचित्रम् :यदि भवान् स्वयमेव द्वयोः टीवीयोः तारं कर्तुम् इच्छति तर्हि Tricolor आपूर्तिकर्ता एतादृशस्य संयोजनस्य कानूनी विकल्पः अस्ति – Tricolor TV for 2 TVs संकुलम्
नियमितसमूहद्वयस्य स्थाने त्रिरङ्गात् प्रस्तावः
ये उपर्युक्तविकल्पेषु कस्यापि उपयोगं कर्तुम् इच्छन्ति ते त्रिरङ्गेन विकसितस्य विशेषप्रस्तावस्य प्रति ध्यानं दातव्यम्। सर्वेषां परिवारजनानां कृते स्वप्रियटीवीचैनेलानां आनन्दं प्राप्तुं आदर्शम् अस्ति। परन्तु समाधानार्थं महत्त्वपूर्णवित्तीयव्ययस्य आवश्यकता नास्ति।
त्रिरङ्गस्य द्वयोः टीवीयोः सेट् किम् ?
प्रदाता स्वग्राहकानाम् आवश्यकताः गृहीतुं प्रयतते तथा च तेभ्यः एकस्मिन् समये टीवी-प्रसारणं अनेकयन्त्रैः सह संयोजयितुं शक्नोति। परन्तु यदि उपयोक्ता इच्छति यत् प्रत्येकं टीवी स्वतन्त्रतया कार्यं करोतु तथा च स्वकीयं टीवी चैनलं प्रदर्शयतु तर्हि अनुशंसितं ट्यूनरं अवश्यमेव क्रेतव्यम्। क्रयणपुटे अन्तर्भवन्ति : १.
- एंटीना;
- द्वि-ट्यूनर ग्राहक (ग्राहक-सर्वर);
- एकः क्लायन्ट् सेट्-टॉप् बॉक्स् यः द्वि-ट्यूनर इत्यनेन सह संयोजयति;
- उपकरणानां संयोजनाय केबलम्;
- स्मार्ट कार्ड;
- शास्त्र।
द्वि-ट्यूनर-ग्राहकः एकं यन्त्रम् अस्ति यत् ग्राहकाः द्वयोः टीवीयोः, अथवा एकस्मिन् टीवी-फोने / टैब्लेट्-इत्यत्र एकत्रैव त्रिरङ्ग-कार्यक्रमं द्रष्टुं शक्नुवन्ति
तदतिरिक्तं ग्राहकाः
बहुकक्षविकल्पं वा एकलमल्टीशुल्कयोजनां वा संयोजयितुं प्रवृत्ताः भविष्यन्ति , यस्मिन् एतादृशं कार्यं समावेशितम् अस्ति। Multiroom कथं सक्रियताम् : १.
- आधिकारिक त्रिरङ्गजालस्थले स्वस्य व्यक्तिगत खाते प्रवेशं कुर्वन्तु।
- लिङ्क् अनुसरणं कुर्वन्तु – https://www.tricolor.tv/channelpackages/usluga-multirum/
- सेवायाः विवरणं मूल्यं च पठन्तु, “Connect” नुदन्तु च ।
- क्रेडिट् कार्ड् इत्यनेन सेवायाः भुक्तिं कुर्वन्तु।
स्व-संयोजन योजना
प्रत्येकं त्रिरङ्गसमूहं एकेन निर्देशेन सह भवति यत् योजनाबद्धरूपेण यन्त्रस्य क्रमिकसंयोजनं दर्शयति । तथापि यदि भवान् तत् चिन्तयितुं न शक्नोति, अथवा संस्थापनस्य समये भवतां प्रश्नाः सन्ति तर्हि वयं भवतां कृते अस्माकं विस्तृतं मार्गदर्शिकां दास्यामः। स्वगृहस्य मुखाग्रभागे एंटीना स्थापयित्वा अपार्टमेण्ट् मध्ये समाक्षीयतारद्वयं प्रविष्ट्वा निम्नलिखितम् अवश्यं कर्तव्यम् ।
- शक्तिस्रोतः सर्वाणि उपकरणानि विच्छेदयन्तु।
- मुख्यग्राहके (सर्वर) मध्ये Tricolor Multistar access card सम्मिलितं कुर्वन्तु ।
- एंटीनातः आगच्छन्तं २ केबल् गृहीत्वा मुख्यग्राहकस्य पृष्ठभागे – LNB संयोजकयोः “IN1” तथा “IN2” इत्यनेन सह संयोजयन्तु ।
- द्वौ ग्राहकौ संयोजयितुं द्वितीयसञ्चारकेबलस्य उपयोगं कुर्वन्तु – UTP अथवा RG-45 अन्तैः सह मुड़ितयुग्मम् । उभयत्र ट्यूनर्-मध्ये विशेषाः Ethernet-संयोजकाः सन्ति ये तारयुक्त-संयोजनस्य उपयोगेन संजालं निर्मातुं साहाय्यं करिष्यन्ति । दृश्ये ते दूरभाष-बन्दरस्य सदृशाः भवन्ति, केवलं बृहत्तराः ।
- प्रत्येकं सेट्-टॉप्-बॉक्स् स्वस्य टीवी-सङ्गणकेन सह संयोजयन्तु । एतत् कर्तुं, पुरातनयन्त्राणां कृते HDMI केबलं, अथवा SCART – गृह्यताम् । नीडाः सर्वदा हस्ताक्षरिताः भवन्ति।
Visual Wiring Diagram:सर्वाणि पदानि सम्पन्नं कृत्वा भवतः द्वौ टीवी-द्वयं ट्यूनर्-सङ्गणकेन सह सम्बद्धौ भविष्यतः, तथैव दीर्घाः केबल्-पट्टिकाः अपि भविष्यन्ति, येषां मध्ये कक्षयोः मध्ये चालनीयम् अस्ति इदं सुन्दरं नास्ति, सुलभं च नास्ति, अतः त्रिरङ्गः टीवीद्वयं संयोजयितुं अन्यप्रकारस्य किट् प्रदाति – विडियो प्रेषकेन सह। विडियो प्रेषकः (extender) इति यन्त्रं यत् वाई-फाई वायरलेस् प्रौद्योगिक्याः उपयोगेन श्रव्य-वीडियो-संकेतानां संप्रेषकं ग्राहकं च संयोजयति । यन्त्रम् अतीव लोकप्रियम् अस्ति यतोहि एतेन तारजालम् अनन्तं परित्यक्तुं शक्यते । रिमोट् कण्ट्रोल् तः विडियो ट्रांसमीटर् इत्यस्य नियन्त्रणं १०० मीटर् पर्यन्तं दूरे सम्भवति अस्मिन् सन्दर्भे उपकरणं निम्नलिखितम् अस्ति ।
- ग्राहक;
- संप्रेषकः;
- २ विद्युत् आपूर्तिः;
- SCART/RCA केबल;
- शास्त्र।
संप्रेषकस्य ग्राहकस्य च कार्यं कर्तुं शक्तिः आवश्यकी भवति, अतः उभयोः उपकरणयोः स्वकीयः स्रोतः (खण्डः) भवति यत् एकवारं संयोजितं जातं चेत् एकस्मिन् आउटलेट् मध्ये प्लग् करणीयम् । पूर्वं किं कर्तव्यम् : १.
- HDMI आउटपुट् पोर्ट् मार्गेण ट्रांसमीटर् रिसीवर इत्यनेन सह संयोजयन्तु – संयोजनं OUT जैक् इत्यनेन सह क्रियते ।
- विडियो प्रेषकं टीवी इत्यस्य HDMI इनपुट् पोर्ट् मध्ये संयोजयन्तु, सम्यक् जैक् IN अस्ति।
नेटवर्क् मध्ये सर्वाणि उपकरणानि चालू कुर्वन्तु, टीवी मध्ये एकं चित्रं दृश्यते। चैनल् परिवर्तयितुं रिमोट् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति ।
टीवीद्वयं, विडियो-प्रसारकं च संयोजयितुं त्रिरङ्ग-किटस्य मूल्यं वर्षे २००० रूबलं भवति, परन्तु टीवी-इत्यस्य उपयोगं विना समस्यां कर्तुं शक्नोति ।
अन्तिमः सोपानः उभयोः ग्राहकयोः सेटिङ्ग्स् सेट् कर्तुं भवति । ग्राहक-सर्वर-ग्राहक-ग्राहक-विन्यासयोः कृते एल्गोरिदम् समानं भविष्यति । उभयत्र उपकरणं विन्यस्तं भवितुमर्हति। एतत् कर्तुं संस्थापनविजार्डं चालयन्तु तथा च एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।
- स्वभाषां चिनुत।
- विडियो प्रारूपं चित्रस्य आकारं च चिनोतु।
- तिथिं समयं च निर्धारयन्तु।
- सर्वरं क्लायन्ट् इत्यनेन सह संयोजयितुं “Ethernet-0” इति द्रव्यं सक्षमं कुर्वन्तु ।
- एकं संचालकं (Tricolor TV) चिनोतु।
- स्वस्य प्रसारणक्षेत्रं निर्दिशन्तु, तदनन्तरं स्वयमेव चैनल् अन्वेषणं आरभ्यते ।
- “OK” बटनं नुत्वा सर्वाणि प्रविष्टानि पैरामीटर्स् तथा च प्राप्तानि चैनलानि रक्षन्तु ।
अधः २ टीवीषु त्रिरङ्गं संयोजयितुं सेट् अप कर्तुं च विस्तृतं विडियो निर्देशः अस्ति: https://youtu.be/cyAPvhDeYCM
2 in 1 किट का मूल्य एवं लाभ
त्रिरङ्गस्य द्वयोः टीवीयोः एतत् किट् संस्थाप्य अनेके लाभाः सन्ति। ते निम्नलिखित हैं- १.
- उभयत्र रिसीवरयोः “Movies” विकल्पस्य प्रवेशः – विज्ञापनरहितं निःशुल्कं चलच्चित्रं डाउनलोड् प्रतीक्षां च।
- पृथक् पृथक् द्वौ सेट् क्रयणात् न्यूनं मूल्यं भविष्यति।
- अतिरिक्तसाधनानाम् आधारेण किटस्य मूल्यं भिन्नं भवितुम् अर्हति – द्वयोः ग्राहकयोः अतिरिक्तं, भवान् स्वस्य दूरभाषस्य पटले संकेतं प्राप्तुं टैब्लेट् अन्यं वा उपकरणं योजयितुं शक्नोति
- 40+ Full HD चैनल्स् तथा 40+ रेडियो स्टेशनों सहित लगभग 300 टीवी एवं रेडियो चैनल।
- २ टीवी द्रष्टुं भवद्भिः एकं सदस्यताशुल्कं दातव्यं भविष्यति।
- परिवारस्य प्रत्येकं सदस्यं यत् चलच्चित्रं/कार्यक्रमं इच्छति तत् द्रष्टुं शक्नोति।
- प्रसारणं विरामयितुं क्षमता, तथैव वास्तविकसमये टीवीकार्यक्रमानाम् अभिलेखनं (“वायुनियंत्रणं” सेवा)।
किटस्य मूल्यं स्थापनायाः उपलब्धतायाः आधारेण भिन्नं भवितुम् अर्हति, एकस्य स्वामिनः सेवाभिः सह, औसतव्ययः 12,000 रूबलः अस्ति, तेषां विना – 9,500 रूबलः।
द्वयोः टीवीयोः सदस्यतायाः वार्षिकव्ययः २००० रूबल / वर्षः भवति । केचन संकुलयोजनाः सस्ताः सन्ति, न्यूनानि च चैनलानि सन्ति । तेषां ग्राहकानाम् कृते वर्षे १५०० रूबलं व्ययः भविष्यति।
काः समस्याः उत्पद्यन्ते ?
स्थानीयटीवीजालस्य स्थापनायां गम्भीराः समस्याः न भवन्ति। त्रिरङ्गग्राहकाः निम्नलिखितम् अनुभवितुं शक्नुवन्ति।
- प्लेबैक गुणवत्तायां न्यूनता;
- द्वितीये टीवी मध्ये सशुल्कचैनेल् न दर्शयन्ति।
सर्वथा सहायतार्थं समर्थनपरामर्शदातृणां सम्पर्कं कर्तुं सर्वोत्तमम्। यदि ते स्पष्टतया वर्णयितुं न शक्नुवन्ति यत् भवद्भिः समस्यायाः समाधानार्थं स्वीक्रियताम्, तर्हि ते एकं स्वामिनं प्रेषयितुं प्रस्तावयिष्यन्ति यः स्वयमेव सर्वं करिष्यति (अवश्यं, शुल्कं स्वीकृत्य) समर्थनसञ्चालकेन सह सम्पर्कं कथं करणीयम् : १.
- हॉटलाइन पर सम्पर्क करें। निःशुल्क एवं 24-घण्टा नम्बर – 8 800 500-01-23। रूसदेशस्य सम्पूर्णस्य प्रदेशस्य कृते अपि तथैव अस्ति ।
- ऑनलाइन कॉल करें। तदनुरूपं बटनं आधिकारिकजालस्थले “सहायता” विभागे द्रष्टुं शक्नुवन्ति । यदि भवान् प्रत्यक्षलिङ्कस्य अनुसरणं करोति – https://zingaya.com/widget/ab461d8ee590be9889c577c4370ad37a तर्हि तत्क्षणमेव आह्वानं आरभ्यते।
- लोकप्रियदूतानां माध्यमेन। त्रिरङ्गलेखाः कुत्र सन्ति : १.
- Viber, सार्वजनिक “त्रिकोण” – http://www.viber.com/tricolor_tv
- व्हाट्सएप नम्बर +7 911 101-01-23
- तार – http://t.me/त्रिवर्ण_सहायता_बोट
- ऑनलाइन चैट् कृते लिखन्तु। एतत् प्रत्यक्षलिङ्कद्वारा — https://www.tricolor.tv/help/?source=header§ion=panel-navigation&menu=help# अथवा प्रदातुः जालपुटे “सहायता” विभागद्वारा कर्तुं शक्यते ।
- सामाजिकजालद्वारा। संचालकः कुत्र अस्ति : १.
- ओडनोक्लासनिकी — https://www.ok.ru/tricolor.tv
- वकोन्तकते – https://vk.me/tricolor_tv
- मेल को लिखें। आधिकारिकजालस्थले “सहायता” विभागस्य माध्यमेन अथवा लिङ्कस्य माध्यमेन – https://www.tricolor.tv/help/?source=header§ion=panel-navigation&menu=help#hc-email इति माध्यमेन
अतिरिक्त प्रश्न
अस्मिन् खण्डे वयं Tricolor 2 TV – मध्ये संयोजयितुं विषये लोकप्रियाः उपयोक्तृप्रश्नाः एकत्रितवन्तः।
2 टीवी कृते त्रिरङ्ग रिसीवरस्य के के मॉडल् उपयुक्ताः सन्ति?
यदि एकस्मिन् यन्त्रे न केवलं इनपुट् अस्ति, अपितु एंटीनायाः कृते आउटपुट् जैक् अपि अस्ति (मॉड्यूलेटर जैक् इत्यनेन सह भ्रमः न कर्तव्यः – यन्त्रं उच्च-आवृत्ति-टीवी-सङ्गणकेन सह संयोजयितुं विनिर्मितः), तर्हि इष्टं केबलं संयोजितुं शक्यते तादृशं ट्यूनरं, द्वयसंयोगाय च उपयुक्तम्।
यदि भवान् एन्क्रिप्टेड् चैनल्स् प्राप्नोति तर्हि भवान् पृथक् कार्ड् क्रेतुं प्रत्येकस्य ग्राहकस्य मासिकशुल्कं दातुं प्रवृत्तः भविष्यति ।
उपयुक्तानां ट्यूनराणां मुख्यः अन्तरः कार्यक्षमतायां भवति । यदि भवान् उन्नतविकल्पेषु रुचिं लभते यथा चैनल् तः ऑनलाइन रिकार्डिङ्ग्, विडियो फॉर्मेट् रिजोल्यूशन इत्यादिषु तर्हि महत्तरं मॉडल् चिनोतु। यदि अतिरिक्तविशेषतानां उपलब्धिः महत्त्वपूर्णा नास्ति तर्हि अतिदेयस्य कोऽपि अर्थः नास्ति । क्लायन्ट् रिसीवर इत्यनेन सह सम्बद्धे सति, उत्तरे Power विकल्पः निष्क्रियः भवितुमर्हति । अन्यथा चैनलं द्रष्टुं कठिनं भवेत्। यदा उपयोक्ता केवलं पे-पर-व्यू-चैनेल्-कृते एकं टीवी-इत्येतत् उपयोक्तुं इच्छति, अपरं निःशुल्क-वायु-चैनेल्-कृते च उपयोक्तुं इच्छति तदा विकल्पः त्यक्तुं शक्यते ।
“मल्टीरूम” इति किम् ?
अस्य मुख्यकार्यस्य अतिरिक्तं – दूरदर्शनस्य प्रसारणं अनेकटीवीयन्त्राणां कृते, “मल्टीरूम” इत्यनेन “बालानां”, “रात्रौ”, “MATCH PREMIER” तथा “MATCH! फुटबॉल” इति एकवर्षं यावत् एकस्मिन् समये द्वयोः टीवीयोः माध्यमेन । सक्रियसेवा “Single Multi” अथवा “Single Ultra” तथा अतिरिक्तसेवा “Ultra” युक्तानां ग्राहकानाम् कृते “Multiroom” विकल्पः पूर्वमेव तेषां मूल्ये समाविष्टः अस्ति।
द्वयसंयोजनाय किं एंटीनाव्यासस्य आवश्यकता भवति ?
त्रिवर्णीय उपग्रह-पात्राणि भिन्नव्यासेषु आगच्छन्ति (भवन्तः सम्भवतः वीथिं गच्छन् अवलोकितवन्तः यत् केचन एंटीना आकारेण लघु भवन्ति, अन्ये तु द्विगुणाः बृहत् भवन्ति) इदं सेटिङ्ग् अनेकशर्तानाम् उपरि निर्भरं भवति:
- संकेत शक्ति। यदि उपग्रहेण आच्छादितस्य कस्मिंश्चित् भौगोलिकबिन्दौ संकेतः विश्वसनीयः स्थिरः च भवति तर्हि लघुव्यासस्य एंटीना कार्यं करिष्यति । यदि संकेतः दुर्बलः अस्ति तर्हि प्रथमप्रकरणस्य अपेक्षया बृहत्तरस्य पक्वान्नस्य आवश्यकता भविष्यति । सूचकः यथा यथा उच्चः भवति तथा तथा संकेतग्रहणं स्थिरं भवति ।
- टीवी तथा रिसीवर की संख्या। एकस्मिन् पात्रे यावन्तः यन्त्राणि संयोजिताः भवन्ति, तावत् एंटीनाव्यासः बृहत्तरः भवेत् । अन्यथा सर्वस्य कृते पर्याप्तं न भविष्यति, प्रसारणस्य च बाधा भविष्यति । २ टीवी कृते व्यासः प्रायः ८० से.मी.
संकेतबलं निर्धारयितुं भवतः कृते सुलभरीत्या त्रिरङ्गसञ्चालकेन सह सम्पर्कं कुर्वन्तु, सः ३० निमेषेषु भवतः स्थापनास्थलेन सह सम्बद्धानि उपग्रहकवरेजलक्षणं निर्धारयिष्यति, संयोजितयन्त्राणां संख्यां गृहीत्वा, किं डिशव्यासः भविष्यति इति वदिष्यति पर्याप्त।
Tricolor GS B621L इत्येतत् WiFi इत्यनेन सह कथं संयोजयितुं शक्यते?
प्रदातुः ग्राहकः वायरलेस् नेटवर्क् मार्गेण अन्तर्जालसङ्गणकेन सह सम्बद्धः भवितुम् अर्हति । यदि भवान् अन्तःनिर्मित-Wi-Fi-एडाप्टर-युक्तं उपकरण-माडलं (उदा. GS B621L) उपयुज्यते तर्हि संयोजनं सर्वाधिकं सुलभं भविष्यति । एतदर्थम् : १.
- रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन मेनू प्रविशन्तु ।
- Settings इत्यत्र गत्वा ततः Receiver Settings इत्यत्र गच्छन्तु ।
- “Network” अथवा “Network settings” इति पङ्क्तिं चिनोतु ।
- वाई-फाई चयनं कुर्वन्तु। भवन्तः उपलब्धजालपुटानां सूचीं पश्यन्ति । भवतः उपरि क्लिक् कृत्वा स्वस्य गुप्तशब्दं प्रविशतु। संयोजनं सम्पन्नं भविष्यति।
रिसीवर GS B520-22, GS B531, GS B5310, GS B532M-34M, GS E502, GS C592, GS B527-29, GS B5210, GS B622L-23L, GS B523L, इत्यादिषु अपि एतादृशं मॉड्यूलम् अस्ति ।
यदि भवतः ग्राहकस्य मॉडल् मध्ये अन्तर्जालमॉड्यूलः अन्तःनिर्मितः नास्ति तर्हि USB संयोजकेन सह संयोजयित्वा अन्तर्जालसङ्गणकं संयोजयितुं बाह्य Wi-Fi एडाप्टरस्य उपयोगं कुर्वन्तु
किं Tricolor dish NTV Plus कृते उपयुक्तम् अस्ति, तथा च तत् कथं संयोजितव्यम्?
उपग्रहयन्त्राणि NTV Plus तथा Tricolor एकस्मिन् उपग्रहेण सह सम्बद्धानि सन्ति तथा च समानध्रुवता – वृत्ताकारः अस्ति । अतः इन संचालकों के झंझियाँ को विनिमय योग्य माना जा सकता है। त्रिरङ्गतः एनटीवी प्लस् मध्ये स्विच् कर्तुं, अथवा तद्विपरीतम्, भवन्तः केवलं कम्पनी रिसीवरं क्रेतुं, चैनलानां सेट् कृते भुक्तुं शक्नुवन्ति, आधिकारिकजालस्थले पञ्जीकरणं कृत्वा रिसीवरं एंटीना सह संयोजयित्वा। यदि भवतां समीपे द्वौ आउटपुट् युक्तः शिरः अस्ति तर्हि भवान् एकत्रैव Tricolor तथा NTV Plus इत्येतयोः द्वयोः अपि द्रष्टुं शक्नोति ।
त्रिरङ्गेन २ टीवी कृते उपकरणानां आदानप्रदानं कथं करणीयम्?
द्वयसंयोजनाय उपयुक्तेन नूतनेन रिसीवरेन सह पुरातनं रिसीवरं विनिमयार्थं कृपया समीपस्थे त्रिरङ्गकार्यालये सम्पर्कं कुर्वन्तु। यन्त्रं प्राप्तुं भवन्तः पुरातनं ग्राहकं, स्मार्टकार्डं, विद्युत्प्रदायं च (यदि पृथक् प्रदत्तं भवति), तथैव नूतनं ट्यूनरं यस्मै निर्गतं भविष्यति तस्य रूसीसङ्घस्य व्यक्तिगतं पासपोर्टं च आवश्यकम् दूरनियन्त्रणं, पुरातनग्राहकात् पेटी, निर्देशादिकं स्वेन सह नेतुम् आवश्यकता नास्ति । द्वि-ट्यूनर-सङ्कुलं प्रति स्विच करणसमये सर्वे भुक्तिः स्वयमेव तस्मिन् स्थानान्तरिता भविष्यति, सदस्यता अपि तिष्ठति। भवन्तः एकीकृत-अल्ट्रा-शुल्क-योजनायाः (२ टीवी-कृते प्रतिवर्षं २५०० रूबल) सह सम्बद्धाः भवितुम् अर्हन्ति । आदानप्रदानार्थं ग्राहकाः अधोलिखिते सारणीयां दर्शिताः सन्ति ।
उपकरण समूह | व्यापारचिह्नानि |
जी एस-श्रृङ्खला | जी एस ई 501, जी एस ई 502, जी एस ई 212. |
GS8000 श्रृंखला | जी एस 8304, जी एस 8302, जी एस 8300 / एम / एन, जी एस 8308, जी एस 8306, जी एस 8305, जी एस 8307. |
श्रृंखला B520 | जी एस बी 520, जी एस बी 527, जी एस बी 522, जी एस बी 521, जी एस बी 528, जी एस बी 521एचएल. |
B5000 श्रृंखला | जी एस बी 5211, जी एस बी 5210. |
श्रृङ्खला ख210 | जी एस बी 211, जी एस बी 210, जी एस बी 212. |
श्रृंखला B530 | जी एस बी 531 एन, जी एस बी 531 एम, जी एस बी 532 एम, जी एस बी 533 एम, जी एस बी 534 एम. |
CI+ मॉड्यूल के साथ | सीआई + गोल्ड मॉड्यूल, डीआरएस-5001, सीएएम डीआरई (एमपीईजी-2), डीआरई 7300/जीएस-7300, सीएएम-डीआरई (एमपीईजी-4), सीएएम-एनसी1, डीआरएस 5003, डोंगल, डीआरई 5000, सीएएम सीआई + डेल्गाडो, डीआरई 4000 . |
DRS श्रृंखला | डी आर एस 8300, डी आर एस 8305, डी आर एस 8308. |
DTS श्रृंखला | डीटीएस 53, डीटीएस 53एल, डीटीएस 54, डीटीएस 54एल। |
एचडी मॉडल | जीएस बी5310, एचडी 9303, जीएस बी5311, जीएस ई521एल, एचडी 9305, जीएस 6301। |
अल्ट्रा एचडी श्रृंखला | जीएस U510S, जीएस U210, जीएस U210CI, जीएस U210B, जीएस U210CI, जीएस U510, जीएस U510B. |
इतर | जी एस ए230, जी एस 6301, जी एस बी 501. |
आदान-प्रदानं रूसस्य अनेकनगरेषु कर्तुं शक्यते: मास्को, सेण्ट् पीटर्स्बर्ग्, कालिनिन्ग्राड्, उफा, पर्म, समारा, येकातेरिन्बर्ग्, नोवोसिबिर्स्क, ओम्स्क, केमेरोवो, काजान्, इत्यादिषु आदानप्रदानस्य कृते दातव्या अन्तिमराशिः उपरि निर्भरं भवति ग्राहकस्य पुरातनशुल्कयोजना, ग्राहकस्य नूतना योजना, प्रतिरूपं च, नूतनसाधनानाम् एकः सम्पूर्णः समुच्चयः अपि च अतिरिक्तकार्यं, यदि किमपि अस्ति, आवश्यकं भवति (सॉफ्टवेयर अपडेट, चैनल ट्यूनिंग, ग्राहकस्य भवतः गृहं प्रति वितरणं, एकेन मास्टरेन संयोजनम् , इत्यादि।)।
यदि भवन्तः अतिरिक्तसेवानां आवश्यकतां अनुभवन्ति तर्हि भवन्तः यया सह आदानप्रदानस्य विषये सहमताः सन्ति तस्मै कर्मचारिणः अवश्यमेव सूचयन्तु, अपेक्षितसेवाप्रदानस्य परिमाणं व्ययश्च तस्य सह सहमताः भवेयुः
टीवीद्वयं संयोजयितुं विकल्पेषु एकस्य पक्षे अन्तिमनिर्णयं कर्तुं पूर्वं प्रत्येकस्य सर्वेषां पक्षपातानां, निर्णयानां तर्कसंगततायाः, स्ववित्तीयक्षमतायाः च मूल्याङ्कनं कुर्वन्तु अपि च स्वस्य टीवी-सेट-टॉप्-बॉक्स्-इत्यस्य विनिर्देशान् अपि पश्यन्तु – तत्र के के संयोजन-पोर्ट्-आदयः सन्ति ।