Zeos online – कार्डशेयरिंग् मार्गेण उपग्रहसञ्चालकानां लोकप्रियचैनलसङ्कुलम्

Спутниковые операторы и сети

उपग्रहदूरदर्शनस्य
वर्धमानेन लोकप्रियतायाः कारणात् कार्डसाझेदारीसेवाप्रदातृणां सर्वराणां संख्या अपि वर्धिता अस्ति । तेषां साहाय्येन टीवी-उपयोक्तारः न केवलं स्वस्य संचालकस्य सदस्यताशुल्कस्य रक्षणं कर्तुं शक्नुवन्ति, अपितु उपग्रहप्रदातुः परिधिमध्ये न सन्ति इति चैनलेषु प्रवेशं अपि प्राप्नुवन्ति उपग्रहसञ्चालकानां लोकप्रियचैनलसङ्कुलं प्रदातुं एतादृशेषु कार्डशेयरिंग् सर्वरेषु एकः zeos.online अस्ति ।

Zeos online कार्डसाझेदारीसेवासु अग्रणीषु अन्यतमम् अस्ति, यत्र स्थिरसर्वरः, सुविधाजनकं व्यक्तिगतं खातं, निष्ठावान् मूल्यनिर्धारणनीतिः च अस्ति ।

zeos.online इति किम्

zeos.online cardsharing सर्वरः २०१८ तमे वर्षे प्रादुर्भूतः । स्वस्य कार्यकाले सः ७३,००० तः अधिकानां उपयोक्तृणां विश्वासं प्राप्तुं सफलः अभवत्, गुणवत्तायाः विश्वसनीयतायाः च दृष्ट्या स्वक्षेत्रे (शाराकोम-साइट्-रेटिंग्-अनुसारं) सर्वोत्तमेषु अन्यतमः अभवत्

Zeos online - कार्डशेयरिंग् मार्गेण उपग्रहसञ्चालकानां लोकप्रियचैनलसङ्कुलम्
Zeos cardsharing service website online इत्यस्य मुख्यपृष्ठं
अन्येषां समानपरियोजनानां अपेक्षया सेवायाः लाभाः सन्ति:
  • साझेदारी-व्ययः न्यूनः;
  • एकदिनस्य कृते सेवासु निःशुल्कपरीक्षाप्रवेशं संयोजयितुं क्षमता;
  • सेवानां कृते विविधाः भुक्तिविधयः (क्रिप्टोमुद्रायाः सह भुक्तिकरणस्य सम्भावना सहितम्);
  • सक्षमः तकनीकीसमर्थनसेवा, घण्टायाः परितः ऑनलाइन कार्यं करोति;
  • क्रीतसदस्यतायाः तत्क्षणं सक्रियीकरणं;
  • सेट्-टॉप्-बॉक्सस्य कृते कीलानां स्वचालितजननम्;
  • ग्राहकेन अपेक्षितकालपर्यन्तं सदस्यतायाः उपयोगं स्थगयितुं क्षमता।

Zeos.online न केवलं स्थिरः कार्डशेयरिंग् सर्वरः, अपितु अतिरिक्त-आयस्य साधनम् अपि अस्ति । साइट् मध्ये एकः रेफरल् कार्यक्रमः अस्ति यत् भवन्तः नूतनान् उपयोक्तृन् आमन्त्रयितुं शक्नुवन्ति तथा च तेषां कार्डशेयरिंग् सेवासु व्ययितस्य धनस्य प्रतिशतं प्राप्तुं शक्नुवन्ति।

ग्राहकः बैंककार्डे रेफरल्-द्वारा अर्जितं धनं निष्कासयितुं शक्नोति, अथवा नूतनानां टीवी-चैनल-सङ्कुलानाम् संयोजनाय अथवा पूर्वमेव सम्बद्धानां सेवानां नवीकरणे व्ययितुं शक्नोति ।

Zeos काः सेवाः प्रदाति ?

zeos.online सर्वरस्य उपयोगेन उपग्रहटीवी उपयोक्तारः ३० सामग्रीसङ्कुलं प्राप्तुं शक्नुवन्ति, येषु प्रत्येकस्मिन् एकतः दर्जनशः यावत् भिन्नाः टीवीचैनलाः सन्ति । परियोजनायाः परिधिमध्ये चैनल्स् : १.

  • सेतान्टा स्पोर्ट्स् ३१.५ई;
  • ओआरएफ एचडी 19E;
  • डिजिटीवी 1W;
  • आकाश ड्यूशलैण्ड् १९.२ई;
  • नहर डिजिटल 23.5E;
  • मीडियासेट् 13E;
  • राय टीवी इटली 13E;
  • स्काईलिंक 23.5E;
  • आकाश यूके २८.२ई;
  • BulSatCom 39E;
  • टीवी व्लान्डेरेन् १९.२ई;
  • एसआरजी एसएसआर 13ई;
  • वर्षा टीवी 31.5E 56E;
  • टेलीकार्ड 85E;
  • एच् डी + १९.२ ई ;
  • वयस्क चैनल 13E;
  • गुलाबी सर्बिया 16E;
  • SAT 0.8E अपि च दर्जनशः अधिकं ध्यानं दत्तव्यम्।

एतदतिरिच्य! सर्वरे कार्डशेयरिंग् एनटीवी+ तथा एनटीवी+ वोस्टोक् इत्येतयोः पृथक् सदस्यता अस्ति ।

पञ्जीकरणं तथा Zeos व्यक्तिगत खाते ऑनलाइन प्रवेशः

zeos cardsharing इत्यस्य उपयोगं आरभ्य परियोजनायाः जालपुटे पञ्जीकरणं करणीयम् । पञ्जीकरणप्रक्रिया सरलम् अस्ति : १.

  • साइट् zeos.online इत्यस्य मुख्यपृष्ठं उद्घाटयन्तु;
  • उपरितनमेनूमध्ये “Registration” इति विभागं चिनोतु;Zeos online - कार्डशेयरिंग् मार्गेण उपग्रहसञ्चालकानां लोकप्रियचैनलसङ्कुलम्
  • पृष्ठे यत् प्रपत्रं दृश्यते तत् पूरयन्तु – आगत्य प्रवेशं गुप्तशब्दं च प्रविशन्तु, स्वस्य ईमेलपेटिकायाः ​​पतां सूचयन्तु;Zeos online - कार्डशेयरिंग् मार्गेण उपग्रहसञ्चालकानां लोकप्रियचैनलसङ्कुलम्
  • “अहं रोबोट् नास्मि” इति पेटीम् अवलोकयन्तु;
  • नीलवर्णीयं “Complete Registration” इति बटन् नुदन्तु ।

तदनन्तरं तत्क्षणमेव भवद्भिः मेलपत्रं पश्यितव्यं भविष्यति, यस्य पता पञ्जीकरणप्रपत्रे सूचितम् आसीत् । तत् (इन्बॉक्स् अथवा स्पैम् फोल्डर् मध्ये) खातेः निर्माणस्य पुष्टिं कृत्वा सेवातः पत्रं प्राप्नुयात् । पत्रे विद्यमानं लिङ्कं वयं अनुसरामः, व्यक्तिगतं खातं च कार्याय सज्जं भवति।

महत्वपूर्णः! पञ्जीकरणपुष्टिलिङ्कः २४ घण्टापर्यन्तं वैधः अस्ति। यदि भवान् अस्मिन् काले तस्य अनुसरणं न करोति तर्हि पुनः खातं निर्मातव्यं भविष्यति ।

सर्वरे अधिकृतं कर्तुं भवन्तः मुख्यपृष्ठं zeos.online उद्घाट्य शीर्षमेनूमध्ये “Login” इति द्रव्यं चिन्वन्तु । अन्यः विकल्पः अस्ति – तत्क्षणमेव प्राधिकरणप्रपत्रस्य लिङ्कं अनुसरणं कुर्वन्तु – https://zeos.online/login.php । तदनन्तरं प्रस्तावितेषु क्षेत्रेषु स्वस्य खातेः निर्माणकाले सेट् कृतं उपयोक्तृनाम गुप्तशब्दं च प्रविश्य “Login” इति बटन् नुदन्तु । तदनन्तरं भवतः व्यक्तिगतलेखस्य मुख्यपृष्ठं पटले दृश्यते । Zeos online - कार्डशेयरिंग् मार्गेण उपग्रहसञ्चालकानां लोकप्रियचैनलसङ्कुलम्इत्यस्य व्यक्तिगतं खाता साइट् प्रविष्टस्य तत्क्षणमेव आन्तरिकखातेः शेषं पुनः पूरयितुं प्रस्तावति। तत्र पुनः पूरणविकल्पाः बहु सन्ति – बैंककार्ड्, इलेक्ट्रॉनिकवॉलेट्, मोबाईलफोनस्य शेषः अपि च क्रिप्टोमुद्रा । भवन्तः स्वस्य व्यक्तिगतखातेः “Packages” इति विभागे कियत् निक्षेपणीयं इति ज्ञातुं शक्नुवन्ति । अस्मिन् संयोजनाय उपलभ्यमानानि सर्वाणि शुल्कानि सूचीबद्धानि सन्ति, व्ययस्य सूचकेन सह ।

महत्वपूर्णः! सेवानां कृते भुक्तिं कृत्वा ग्राहकस्य कुञ्जीः “View Settings” इति विभागे प्राप्तुं शक्यन्ते ।

तत्र मतम्

तृतीयपक्षस्य साइट्-स्थानेषु गृहीताः Zeos-साझेदारी-सेवायाः विषये वास्तविक-समीक्षाः ।

अहम् अधुना एकवर्षं यावत् सर्वरस्य उपयोगं करोमि। सेवानां गुणवत्तायाः सन्तुष्टः। पृथक् पृथक् अहं तान्त्रिकसमर्थनस्य कार्यं टिप्पणीं कर्तुम् इच्छामि – यत्किमपि प्रश्नं भवति तदर्थं भवान् शीघ्रं सहायतां प्राप्तुं शक्नोति। पेरिस, २४.०२.२०२०

सामान्यसाझेदारी, अहं प्रथमवर्षं न उपयुञ्जामि। मम मित्रेषु तस्य ग्राहकौ द्वौ अपि स्तः । कदाचित् खाते धनस्य स्थानान्तरणस्य व्यत्ययः भवति, परन्तु समर्थनस्य सम्पर्कं कृत्वा सर्वं समाधानं भवति । एलेक्स, ३१.१०.२०१९

मूल्य

zeos.online इत्यत्र cardsharing इत्यनेन सह सम्बद्धतायाः व्ययः चयनितचैनल-सङ्कुलस्य उपरि निर्भरं भविष्यति । $0.45 अथवा $1 इति भवितुम् अर्हति । परन्तु, सर्वरसेवानां कृते भुक्तिं कर्तुं पूर्वं, क्लायन्ट् २४ घण्टापर्यन्तं तस्य परीक्षणप्रवेशं संयोजयितुं शक्नोति । एषा सेवा प्रसारणस्य गुणवत्तायाः परिचयार्थं निर्मितवती अस्ति, तस्याः कृते भुक्तिः आवश्यकी नास्ति । उपयोक्ता एकदा एव टीवी-चैनलस्य अनेकाः संकुलाः क्रेतुं शक्नोति ।

Rate article
Add a comment

  1. Vocoder

    Hi
    Do you have account subscription for c-line? I late hi tube 4K with openatv 6.2 and sat motor dish.
    Let me know your best offer for 1 year subscription.
    Regards

    Reply
  2. Олександир

    Отправте силку как можна пожкдюсить карт шарінг за деньги

    Reply
  3. Олександир

    Отправте силку как можна пожкдюсить карт шарінг за деньги.

    Reply
  4. oleg

    врут про техподдержку
    как только появились проблемы – полное отсутствие

    Reply
  5. Лариса

    Больше года пользуюсь услугами телевидения от Zeos. Всё было ОК. Сейчас столкнулась с проблемой пополнения баланса. Не могу оплатить с карты мир. Нет поля для введения реквизитов карты. Как быть. Предложен перевод на какую то карту. Деньги ушли. Баланс не пополнился. Помогла мошенникам?

    Reply