Home Media Server (HMS, Home Media Server) इत्यस्य उपयोगः DLNA सर्वररूपेण भवति यत् सामग्रीं द्रष्टुं टीवी-मध्ये PC तथा लैपटॉपतः सङ्गीतं श्रोतुं च शक्यते । एतेषां प्रयोजनानां कृते Home Media Server इष्टतया उपयुक्तः अस्ति तथा च विविधाः उपयोगिनो सेटिंग्स् सन्ति ।
- DLNA इति किम् ?
- गृहमाध्यमसर्वरस्य (HMS) संस्थापनम् .
- HMS (home media server) इत्यस्य सामान्यं सेटअपं DLNA सर्वररूपेण
- मीडिया सामग्रीं संयोजयित्वा द्रष्टुं च
- उदाहरणरूपेण LG TV इत्यनेन सह दृश्यम्
- SONY Bravia TV इत्यस्य उदाहरणे गृहमाध्यमसर्वरस्य स्थापना
- एच् एम एस इत्यस्य स्थापनायां उपयोगे च सम्भाव्यसमस्याः (त्रुटयः) तेषां समाधानं च
DLNA इति किम् ?
आङ्ग्लभाषायां अनुवादे Digital Living Network Alliance (DLNA) – कतिपयानि मानकानि, येषां धन्यवादेन संगतयन्त्राणि गृहजालद्वारा विविधमाध्यमसामग्रीणां प्रसारणं प्राप्तुं च शक्नुवन्ति तथा च तारयुक्तानां वायरलेस् च चैनलानां उपयोगेन वास्तविकसमये प्रदर्शयितुं शक्नुवन्ति अस्याः प्रौद्योगिक्याः कारणात् गृहसङ्गणकाः, मोबाईलफोनाः, उपभोक्तृविद्युत्सामग्रीः, लैपटॉप् च एकस्मिन् डिजिटलजालरूपेण संयोजिताः भवन्ति । DLNA प्रमाणीकरणस्य समर्थनं कुर्वन्तः उपकरणानि उपयुज्यन्ते सति ते स्वयमेव विन्यस्ताः भवन्ति, उपयोक्तृभिः सह संजालं च कुर्वन्ति ।
प्रसारकयन्त्रस्य (सर्वरस्य) धन्यवादेन टीवी-मध्ये सूचना प्रसारिता भवति । एकः पीसी, दूरभाषः, कॅमेरा, कॅमेरा च सर्वररूपेण कार्यं कर्तुं शक्नोति । DLNA समर्थनस्य उपस्थितेः अर्थः भवितुम् अर्हति यत् यन्त्रं विडियो प्राप्तुं शक्नोति ।
एतादृशस्य तारयुक्तस्य अथवा अतारयुक्तस्य जालस्य स्वकीयाः लाभाः सन्ति- १.
- सर्वेषु उपयोक्तुः गृहयन्त्रेषु स्थितानि सामग्रीनि तत्क्षणमेव प्राप्तुं क्षमता। डाउनलोड् कृत्वा तत्क्षणमेव चलचित्रं वा फोटो वा द्रष्टुं शक्यते, भवान् उच्चतमगुणवत्तायां संगीतकेन्द्रे सङ्गीतं श्रोतुं शक्नोति।
- वायरलेस् संयोजनाय भित्तिषु द्वारेषु च छिद्राणि खननस्य आवश्यकता नास्ति ।
- Wi-Fi मार्गेण वायरलेस् संयोजनेन अग्रे द्रष्टुं इष्टयन्त्रेषु सम्पूर्णसञ्चिकाः अवतरणं कर्तुं शक्यते ।
DLNA इत्यस्य दोषाः सन्ति- १.
- तारयुक्तं संयोजनं कर्तुं (उदाहरणार्थं रेडियोसंकेतं अवरुद्ध्य प्रबलितकङ्क्रीटभित्तिद्वारा) भित्तिषु द्वारेषु च छिद्राणि खनितुं आवश्यकं भवति, येन आन्तरिकं नकारात्मकं प्रभावं भविष्यति
- इस्पातसुदृढीकरणरूपेण अथवा घनपङ्कटस्य (इष्टका) भित्तिरूपेण विविधबाधाभिः वायरलेस् संयोजनं महत्त्वपूर्णतया प्रभावितं भवति ।
- अन्तर्जालस्य इव स्ट्रीमिंग् सञ्चिकायाः विलम्बस्य सम्भावना अस्ति यदि सा अतिबृहत् अस्ति अथवा यदि संयोजनवेगः पर्याप्तं द्रुतं नास्ति
- दुर्बलस्य रूटरस्य उपयोगेन दत्तांशस्थापनस्य गतिः गुणवत्ता च प्रभाविता भवितुम् अर्हति ।
- सर्वे सञ्चिकाप्रकाराः न वादयितुं शक्यन्ते, HD-वीडियो-सञ्चारः अपि दुर्बलगुणवत्तायाः भवितुम् अर्हति ।
गृहमाध्यमसर्वरस्य (HMS) संस्थापनम् .
HMS (Home Media Server) इत्यस्य संस्थापनं निम्नलिखितक्रमेण भवति ।
- गृहमाध्यमसर्वर संस्थापकं डाउनलोड् कुर्वन्तु, अधिमानतः आधिकारिकजालस्थलात् .
- संस्थापकं चालयन्तु। विण्डो मध्ये भवन्तः एकं निर्देशिकां चिन्वन्तु यस्मिन् संस्थापनसञ्चिकाः विमोचिताः भविष्यन्ति । भवद्भिः निर्देशिकां चित्वा “Run” इति बटन् नुदन्तु ।
- अनपैकिंग् समाप्तस्य अनन्तरं प्रोग्रामस्य संस्थापनं स्वयमेव आरभ्यते । अत्र विविधाः सेटिङ्ग्स् सन्ति । अस्मिन् विण्डो मध्ये भवद्भिः Home Media Server (HMS) कार्यक्रमस्य संस्थापनार्थं निर्देशिकां “Program Group” (“Start” मेन्यू मध्ये स्थापितं फोल्डर्) च चयनं कर्तव्यम् ।
- संस्थापनपुटस्य चयनानन्तरं भवद्भिः “डेस्कटॉप् मध्ये कार्यक्रमं प्रारम्भं कर्तुं शॉर्टकट् रचयन्तु” इति परीक्षितव्यं, यदि आवश्यकं भवति, “Install” इति बटनं नुदन्तु ।
- संस्थापनस्य अन्ते, यत् एकनिमेषात् अधिकं न भवति (हार्डवेयर्-अनुसारं), भवन्तः तत्क्षणमेव HMS आरभ्यतुं प्रेरिताः भवन्ति । संस्थापनप्रक्रिया सम्पूर्णा अस्ति।
संस्थापनस्य समाप्तेः अनन्तरं अनपैकिंग् सञ्चिकाः स्वहस्तेन विलोपयितुं श्रेयस्करम्, यतः ते स्वयमेव न विलोप्यन्ते ।
HMS (home media server) इत्यस्य सामान्यं सेटअपं DLNA सर्वररूपेण
प्रारम्भे संस्थापितः DLNA सर्वरः उपयोक्तारं विन्यासप्रक्रियाम् अग्रे सारयितुं प्रेरयिष्यति:
- प्रथमे आरम्भे प्रारम्भिकसेटिंग्स् सहितं विण्डो दृश्यते । एतत् भवन्तं माध्यमसामग्रीप्रसारणार्थं यन्त्रं चयनं कर्तुं प्रेरयिष्यति । प्रस्तावितायां सूचीयां उपकरणैः सह बहवः टेम्पलेट् समाविष्टाः भविष्यन्ति । यदि भवतः स्वकीयं वा तत्सदृशं वा यन्त्रं न प्राप्तम्, तर्हि भवता मानक DLNA उपकरणे स्थगितव्यम् । विकल्पं कृत्वा भवन्तः अग्रिमपदं प्रति गन्तव्यम् ।
- यस्मात् मीडिया सामग्रीं ग्रहीतुं शक्यते तानि पुटानि चिनोतु । मीडियासामग्रीयुक्तानां पुटस्य चयनम् अस्मिन् स्तरे कर्तुं वा पश्चात् योजितुं वा शक्यते । पुटयोः चयनानन्तरं भवद्भिः “Finish” इति बटन् नुदितव्यम् ।
- प्रारम्भिकसेटिंग्स् कृत्वा भवन्तः सेटिङ्ग्स्, इमेज् कैश, डाटाबेस् च सह बैकअप प्रतिलिपिं निर्मातुं प्रेरिताः भविष्यन्ति । स्वचालितं बैकअप-कार्यक्रमं स्थापयितुं अपि भवन्तः प्रेरिताः भविष्यन्ति । ततः “Close” इति बटनं नुद्यते ।
- कार्यक्रमस्य मुख्यविण्डो दृश्यते । अत्र कतिपयेषु महत्त्वपूर्णेषु परिवेशेषु ध्यानं दातुं योग्यम् अस्ति । वामभागे सेटिङ्ग्स् प्रकाराः सूचीबद्धाः भविष्यन्ति, दक्षिणभागे च विशिष्टसेटिङ्ग्स् युक्ताः विभागाः सन्ति ।
- वामभागे भवद्भिः अतिरिक्तसेटिंग्स् मध्ये गत्वा सङ्गणकं चालू कृत्वा DLNA सर्वरस्य स्वचालितं लोडिंग् स्थापयितुं आवश्यकम् । एतदर्थं भवद्भिः द्वितीयतृतीयबिन्दुयोः चयनं कर्तव्यम् ।
- तदनन्तरं भवद्भिः “Server” ट्याब् गत्वा स्वस्य DLNA सर्वरः निर्दिष्टव्यः यथा सः संजाले भविष्यति ।
- नाम परिवर्त्य भवन्तः पुनः पुटं योजयितुं प्रवृत्ताः भवेयुः (यदि एतत् पूर्वं अन्यपुटं योजयितुं वा न कृतम्) । एतत् कर्तुं “Add” इति बटन् नुदन्तु, ततः भवन्तः यत् फोल्डर् योजयितुं गच्छन्ति तत् चिनोतु । तदनन्तरं, भवद्भिः तस्य “Scan” करणीयम् यत् पुटैः सर्वरं प्रति सञ्चिकाः प्राप्तुं शक्यन्ते ।
- यदि क्रियाः सम्यक् क्रियन्ते तर्हि एतेषां सञ्चिकानां सूची पटलस्य दक्षिणभागे भविष्यति । यदि अस्मिन् सूचौ आवश्यकाः सञ्चिकाः सन्ति तर्हि केवलं कार्यक्रमस्य प्रारम्भं कृत्वा तस्य उपयोगं आरभ्यत इति अवशिष्टम् । एतत् कर्तुं “Start” इति बटन् नुदन्तु ।
- सक्षमस्य “Windows Firewall” इत्यस्य सन्दर्भे, प्रणाली जालपुटे प्रवेशस्य अनुमतिं दातुं प्रेरिता भविष्यति । भवान् केषां जालपुटानां प्रवेशः अनुमतः भविष्यति इति चित्वा, “Allow access” इति बटन् नुदतु ।
https://youtu.be/WI2mqYybFhA
मीडिया सामग्रीं संयोजयित्वा द्रष्टुं च
कार्यक्रमं आरभ्य टीवीं चालू कुर्वन्तु। यदा सम्यक् संयोजितं भवति तदा “Home Media Server” इत्यत्र भविष्यति ।
उदाहरणरूपेण LG TV इत्यनेन सह दृश्यम्
यथा, DLNA सर्वरेण सह LG LN655V TV ग्राहकस्य संचालनस्य एकः प्रकारः प्रस्तुतः अस्ति । Smart TV इत्यस्य मुख्यमेनूमध्ये भवद्भिः LG SmartShare इति मदं गन्तव्यम् । प्रथमं संयोजनम् : १.
- यदा भवान् प्रथमवारं यूनिटं टीवी-सङ्गणकेन सह संयोजयति तदा कृपया अधः दक्षिणकोणे स्थितं “संयोजनमार्गदर्शकं” पश्यन्तु ।
- तदनन्तरं “PC Connection” ट्याब् गत्वा “Next” नुदन्तु ।
- तदनन्तरं द्वौ अपि विण्डोस् भविष्यतः, यत्र भवद्भिः “Next” इति अपि चिन्वितव्यम् । यदि IP पताचयनविण्डो मध्ये स्वयमेव किमपि सेट् न भवति तर्हि स्वस्य गृहजालं (तारयुक्तं वा वायरलेस् वा, टीवी कथं सम्बद्धम् इति अनुसारं) चिनोतु ।
- चतुर्थे प्रेसे स्वामिनः सङ्गणकं दृश्यमानं भवेत् । यदि नास्ति तर्हि भवता सर्वरं पुनः आरभणीयम् ।
प्रारम्भिकसंयोजनानन्तरं LG SmartShare “Connected Devices” इत्यस्य अन्ते यन्त्रं प्रदर्शितं भविष्यति । यदि तत्र नास्ति तर्हि सङ्गणके सर्वरं पुनः आरभणीयम् । यथा, चलचित्रस्य कृते “Movies” इति पुटं चयनं भवति, ततः “Catalogs of media resources” इति । HMS सेटिङ्ग्स् मध्ये योजितानां पुटानां सूची दृश्यते । चलचित्रस्य आरम्भार्थं भवान् किमपि पुटं उपयोक्तुं शक्नोति ।
SONY Bravia TV इत्यस्य उदाहरणे गृहमाध्यमसर्वरस्य स्थापना
अस्मिन् सन्दर्भे KDL-46XBR9 टीवी इत्यस्य उपयोगः कृतः । क्रिया एल्गोरिदम् : १.
- सङ्गणके Home Media Server इति कार्यक्रमः संस्थापितः प्रारब्धः च भवति । सेटिङ्ग्स् मध्ये गन्तुं तत्सम्बद्धं कीलम् उपयुज्यताम् ।
- दक्षिणभागे “Add” इति बटन् द्रष्टुं शक्नुवन्ति । तदतिरिक्तं कार्यक्रमस्य आरम्भे स्कैनिङ्गार्थं सञ्चिकां चिन्वितुं शक्यते । यदि उपयोक्त्रा अस्याः निर्देशिकायाः सामग्रीं परिवर्तयति तर्हि स्कैनिङ्गं आवश्यकम् । हरितवृत्तं स्कैन् दर्शयति ।
- तदनन्तरं दक्षिणपार्श्वे सञ्चिकाप्रकाराः सन्ति इति बटन् क्लिक् कर्तव्यम् । कतिपयेषु टीवी-मध्ये PAL-वीडियो-सञ्चिकाः वादयितुं न शक्यन्ते । सामग्रीपरिचयं सक्षमं कर्तुं “NTSC” प्रविष्टव्यम् (उदाहरणार्थं avi कृते MPEG-PS_PAL_NTSC) ।
- mkv पात्रस्य कृते भवन्तः transcoding (Core AVC) इति चिन्वन्तु । DLNA मध्ये भवद्भिः MPEG-PS_PAL अथवा MPEG-PS_NTSC (TV इत्यस्य आधारेण) लिखितव्यम् ।
- ततः भवद्भिः “Categories” इत्यत्र गन्तव्यम्, ततः “Device” इति चिनोतु । तत्र भवद्भिः टीवी-प्रकारस्य, संकल्पस्य च विकल्पः करणीयः । DLNA1 अथवा DLNA1.5 इति चिनोतु । कः संस्करणः समर्थितः अस्ति, भवान् निर्देशेषु अथवा आधिकारिकजालस्थले गत्वा ज्ञातुं शक्नोति।
- सर्वरे जालप्रवेशं स्थापयन्तु, यस्य कृते भवद्भिः वर्गेषु अग्रिमवस्तुं गन्तव्यम् ।
- भवता ग्राहकयन्त्रेषु स्वस्य टीवी योजयितव्यम् । यदा भवान् जीवनरक्षकयानेन चिह्नं क्लिक् करोति तदा कार्यक्रमः स्वयमेव सङ्गणकस्य नाम निर्धारयिष्यति, ततः “Server” विभागे, “Name” क्षेत्रे योजितं भविष्यति । संजाले DLNA प्रौद्योगिकी समर्थयन्ति इति उपकरणानि चिन्तयितुं भवद्भिः “अन्वेषणम्” इत्यस्य उपयोगः करणीयः । भवद्भिः सुनिश्चितं कर्तव्यं यत् टीवी-सेट् चालू अस्ति, वायरलेस् अथवा तार-जाल-जाल-सङ्गणकेन सह सम्बद्धः अस्ति । नेटवर्क् स्कैन् कृत्वा कार्यक्रमः नेटवर्क् क्लायन्ट् (TV तथा सङ्गणकं) योजयिष्यति ।
- भवद्भिः टीवी इत्यस्य व्यक्तिगतसेटिंग्स् मध्ये गत्वा सेटअप कृते उपरिष्टाद् दत्तांशं सम्मिलितं कर्तव्यम् ।
- “File Types” इत्यनेन सह कुञ्जी भवन्तं प्रस्तावितानां सुधारणानां पञ्जीकरणसेटिंग्स् प्रति नेष्यति ।
- भवन्तः मुख्यसेटिंग्स् विण्डो प्रति आगत्य “Transcoder” इति वर्गस्य मदं गच्छन्तु । “File Format” इति विभागे भवद्भिः “MPEG (DVD)” इति निर्दिष्टव्यम् । “Video” विभागे MPEG2 compression, quality 6000000 इति चिनोतु “Sound” विभागे AC3, 448000, “Frame size” – 1280×720, 16:9 इति चिनोतु । मूलचतुष्कोणस्य आकारं परिवर्तयन् – सर्वदा। “Complement color to frame size” इत्यत्र अपि च अधः सूचीस्थेषु सर्वेषु पेटीषु टिकं स्थापयन्तु ।
- अधः “Codecs, Frame” इति ट्याब् गच्छन्तु । “ध्वनि – मूलश्रव्यपट्टिका, यदि संपीडनं समानं भवति” इति द्रव्ये यदि भवान् एतत् पेटीम् अनचेक् करोति तर्हि भवान् विडियो प्लेबैकस्य समये रूसीपटलस्य हानिं निवारयितुं शक्नोति
- तदनन्तरं उपशीर्षकयुक्तं ट्याब् गच्छन्तु । अत्र भवान् स्वस्य प्राधान्यानुसारं उपशीर्षकप्रतिबिम्बशैलीं अनुकूलितुं शक्नोति तथा च तेषां इष्टतमप्रदर्शनाय आवश्यकाः अन्यमापदण्डाः ।
- अन्तिमे “उन्नत” वर्गे “Windows Home Media Server (UPnP) सेवा संस्थापयन्तु” इति पेटी चिनोतु । एतेन सेवारूपेण PC चालू कुर्वन् कार्यक्रमस्य स्वचालितं लोडिंग् सुलभं भविष्यति ।
एच् एम एस इत्यस्य स्थापनायां उपयोगे च सम्भाव्यसमस्याः (त्रुटयः) तेषां समाधानं च
Home Media Server इत्यस्य DLNA सर्वररूपेण स्थापनसमये सम्भाव्यसमस्याः निम्नलिखितरूपेण सन्ति:
- सर्वरः प्राप्तः परन्तु मीडियायन्त्रेषु न उद्घाटितः . “Home Media Server (UPnP)” इत्यस्मिन् सेटिङ्ग्स् करणेन एतां असुविधां निवारयितुं साहाय्यं भविष्यति । “यन्त्रे” सेटिंग्स् सेट् करणम् (माडलस्य पुरातनं नूतनं च संस्करणं निर्दिशन्तु): “प्राधिकरणसेवा” – “मुख्यपुटस्य रूसीनामानि” – “सर्वर” विभागे, स्थायी पोर्ट् (1024 तः 65535 पर्यन्तं निर्दिशन्तु ).
- क्रीडने त्रुटयः भवन्ति, स्थगयन्ति, मन्दं कुर्वन्ति . भवद्भिः लघुतरस्य फ्रेम-आकारस्य गुणवत्तायाः च कृते “Transcode” इति चयनं करणीयम्, ततः चलच्चित्रं द्रष्टुं स्थगितव्यं यथा ट्रांसकोड्-सञ्चिकायाः पर्याप्तं परिमाणं उत्पद्यते, अस्थायी-ट्रांसकोडिंग्-सञ्चिकानां भण्डारणं च प्रयुक्तात् भिन्न-डिस्क-मध्ये सेट् कर्तव्यम् स्वैप सञ्चिकायाः कृते । भवद्भिः समग्ररूपेण प्रणालीं अनुकूलितुं अपि आवश्यकम् (डिस्कविखण्डनम्, स्वयमेव लोड् कृतानां कार्यक्रमानां सूची) ।
- केषुचित् सन्दर्भेषु, सञ्चिकाप्रकारः समर्थितः नास्ति इति पर्दायां शिलालेखः दृश्यते । द्वयोः त्रयोः वा पुनः आरम्भस्य अनन्तरं सर्वं निश्चयं कर्तव्यम् ।
DLNA प्रौद्योगिक्याः कारणात् अन्तर्जालसङ्गणकेन सह सम्बद्धानां उपकरणानां मध्ये सञ्चिकानां स्थानान्तरणं सुलभं भवति । Home Media Server इत्यस्य DLNA सर्वररूपेण स्थापनस्य प्रक्रिया सरलं भवति, मुख्यं वस्तु अस्ति यत् लेखस्य चरणबद्धनिर्देशानां सम्यक् अनुसरणं करणीयम्।
Согласен с выводом автора статьи: да, действительно, технология DLNA – несложная, и процесс установки и настройки Home Media Server тоже несложен. Но… моя личная практика установки подобных программ показывает, что вся простота и схематичность их установки наталкивается на такое явление, как индивидуальность каждого отдельного компьютера и телевизора. Я не помню случая, чтобы установка прошла нормально – постоянно по ходу приходится устранять глюки и находить индивидуальные решения для каждого компьютера. В принципе, для специалиста это несложно – но вот простой пользователь никогда не справится с этой задачей. Поэтому мой вам совет: если вы – обычный пользователь, простой телезритель, который просто-напросто хочет расширить возможности своего телека, то не мучьтесь, позовите специалиста – этим вы сэкономите массу времени и избавите себя от ненужной нервотрёпки!
Не так давно приобрел телевизор с функцией SMART. Долго мучился, чтоб настроить просмотр фильмов скачанных на компьютер с телевизора. Перебрал кучу сайтов, пока наткнулся на этот. Скачал Home Media Server, настроил, как описано выше в статье. С первого раза ничего не получилось. Оказывается невнимательно прочитал инструкцию по настройке. Исправил допущенные ошибки и все заработало. Так что если у кого то не получается, то скорее всего так же как и я, поторопились и что то пропустили. Будьте внимательнее.
Мы регулярно пользуемся этой функцией, муж скачивает ребенку мультики на ноутбук через шареман, а смотрим с телевизора, так как ноутбук обычно занят, на нем или я работаю, или муж. Я, честно говоря, не сразу разобралась, как это работает, так как с техникой не очень дружу, а супруг один раз объяснил, потом запсиховал, что ничего сложного тут нет. Стала искать в интернете, статью прочитала эту, вроде все понятно, зрительно информация лучше воспринимается.По инструкции сделала и все получилось 🙂
Перебрал кучу сайтов, пока наткнулся на этот. Скачал Home Media Server, настроил, как описано выше в статье. С первого раза ничего не получилось.
Я не помню случая, чтобы установка прошла нормально — постоянно по ходу приходится устранять глюки и находить индивидуальные решения для каждого компьютера.
По инструкцыи сделал и все получилось!! Спасибо большое!
Мне статья автора понравилась и сильно помогла. Тоже установил эту программу. У меня телевизор LG как раз с таким же сервером как и, в статье. Тоже никак не могли настроить телевизор. Прочитав данную статью, сделал так как там рассказано и всё стало нормально. Но не всё настроилось с первого раза. В этой статье весьма хорошо рассказано и приведены примеры, в которых показано как и что нужно делать. Здесь рассказано о таких вещах как: Подключение и просмотр медиаконтента, общая настройка HMS как DLNA сервера ,установка Home Media Server.