Fugicar fc8 बहुकार्यात्मकं उपकरणं (कैमरेण सह दर्पणं, यात्रासङ्गणकम् इत्यादि) समीक्षाः अधः। अस्माकं विशालस्य देशस्य मार्गेषु वाहनचालनकाले सामान्यवाहनचालकानाम् अत्यन्तं प्रायः भिन्नप्रकृतेः विवादाः भवन्ति । आपत्काल, ऑटो सेटअप। अतः चालकानां कृते ऑटो-उपकरणानाम् अभिन्नः भागः फोटो-वीडियो-रिकार्डिङ्ग्-कार्यं कृत्वा रजिस्ट्रारः भवति । यथा भविष्ये कस्यापि परिस्थितेः प्रमाणं प्रस्तुतुं शक्यते स्म । जीपीएस नेविगेटर् अपि वाहनचालनं सरलीकरोति, ते शीघ्रं कुशलतया च मार्गान् अन्वेष्टुं प्लॉट् कर्तुं च शक्नुवन्ति । एतादृशेन यन्त्रेण अतीव कठिनं नष्टं भवति ।Mirror on-board computer Fugicar FC8 इति सार्वभौमिकं बहुकार्यात्मकं यन्त्रं यत् उपर्युक्तानां सर्वेषां उपकरणानां स्थाने अन्यं च स्थापयितुं शक्नोति। आधुनिकजगति काराः पूर्वमेव स्थापितैः इलेक्ट्रॉनिकयन्त्रैः निर्मिताः सन्ति येन वाहनचालनं सुलभं भवति, यात्रा च अधिका आरामदायका भवति । परन्तु चालकाः स्वकारस्य उपरि पृथक् पृथक् स्थापयन्ति इति उपकरणानि सन्ति । यथा, जापानदेशे निर्मितस्य अनिवार्यसहायकस्य रूपेण Fugicar FC8 इति । Fugicar FC8 on-board mirror computer इति जापानी-इञ्जिनीयरानाम् उत्पादः अस्ति ये कार्यक्षमतायाः त्यागं विना वास्तविकस्य टैब्लेट्-यन्त्रस्य क्षमतां एकस्मिन् उपकरणे स्थापयितुं समर्थाः अभवन् प्रथमदृष्ट्या एतत् साधारणं दर्पणं इति भासते, परन्तु न । अस्माकं निर्मातुः केवलं मौलिकाः उत्पादाः सन्ति,Fujicar FC8 – मूलसाधनं एतादृशं दृश्यते:
FUGICAR FC8 इति किम् ?
स्वचालित-वीडियो-रिकार्डिङ्ग्-सहितं अतीव पतलशरीरयुक्तस्य अस्य यन्त्रस्य प्रभावशालिनः तान्त्रिक-लक्षणाः सन्ति-
- FUGICAR FC8 इत्यत्र Ambrella 7 प्रोसेसरः, Android 5 ऑपरेटिंग् सिस्टम् च अस्ति ।
- दृश्यकोणः १७०° बाय १४०° २ कैमरा (अग्रभागे पार्किङ्गं च);
- १२८०x४८० पिक्सेलस्य रिजोल्यूशनेन सह टचस्क्रीन्;
- छायाचित्रणकार्यम्;
- HD गुणवत्तायां विडियो, श्रव्यं च रिकार्ड् कुर्वन्तु;
- वाई-फाई तथा 3जी, ब्लूटूथ इत्येतयोः माध्यमेन सम्पर्कस्य उपायाः;
- अन्तर्निर्मितः कोलाहल-रद्दीकरण-माइक्रोफोनः ।
- एतत् यन्त्रं कारस्य विद्युत्जालेन, स्वस्य बैटरी च चालितं भवति ।
- FUGICAR FC8 आयाम: 300x80x8 मिमी।
- उच्चबलयुक्तेन धारणप्रतिरोधी प्लास्टिकेन निर्मितं आवासम्। पृष्ठं धातुनिर्मितम् अस्ति ।
उपकरणसूचना
संयोजनाय ताराः दीर्घाः सन्ति येन कारस्य असबाबस्य अधः निगूढं भवति, जीपीएस-ग्राहकः च कस्मिन् अपि सुलभस्थाने स्थापयितुं शक्यते रजिस्ट्रारः आन्तरिकदर्पणे विश्वसनीयेन लोचनाधारकेण सह संलग्नः भवति, दृश्ये बाधां न करोति ।
FUGICAR FC8 नियन्त्रणं तथा नेविगेशन मेनू
यन्त्रस्य डिजाइनं एकं शक्तिबटनं प्रदाति । स्पर्शपट्टिकायाः धन्यवादेन भवन्तः स्मार्टफोन इव अङ्गुलीभिः यन्त्रं नियन्त्रयितुं शक्नुवन्ति । मुख्यमेनू यस्मिन् विजेट्, प्रोग्राम्, कम्पासः, ध्वनिनियन्त्रणं च सन्ति, तस्य रूसीभाषायां अनुवादः कृतः अस्ति । सेटिङ्ग्स् मध्ये गत्वा स्वामिना स्वयमेव यन्त्रं विन्यस्तुं शक्नोति । एफएम-प्रसारकः रेडियो नास्ति, यथा बहवः चिन्तयन्ति, परन्तु दुर्भाग्येन ते भ्रान्ताः सन्ति । अस्य एफएम-संप्रेषकस्य संचालनस्य सिद्धान्तः किम् – एतत् एफएम-संप्रेषकरूपेण कार्यान्वितम् अस्ति, अर्थात् दर्पणात् सर्वान् शब्दान् भवतः कारस्य मानकध्वनिविज्ञानं प्रति प्रसारयति फलकस्य उपरि एव वॉल्यूम बटन्स् सन्ति, ब्राइटनेस् बटन् अपि अस्ति । प्रारम्भमेनूमध्ये QR कोडः अस्ति येन भवान् स्वस्य स्मार्टफोनद्वारा कारसहायक-अनुप्रयोगं डाउनलोड् कर्तुं शक्नोति । एतत् एप् आवश्यकम् अस्ति
FUGICAR FC8 कैमरा
कारस्य पुरतः स्थितः क्षेत्रः मुख्यकॅमेराद्वारा गृह्यते । चित्रकवरेजकोणः १७०° । यन्त्रं २ मोडेषु कार्यं कर्तुं शक्नोति: दिवा रात्रौ च ।
FC8 शूटिंग् गुणवत्ता
दर्पणकॅमेरा-लेन्सः उच्चशक्तियुक्तेन बहुस्तरीयलेन्सेन सुसज्जितः अस्ति । अतः दिवा प्रतिबिम्बं अतीव यथार्थं भवति : बिम्बस्य सर्वे वर्णाः उज्ज्वलाः, रसयुक्ताः, प्राकृतिकरूपेण च प्रसारिताः भवन्ति । तत्सह, चालकः स्पष्टतया अच्युततया च समीपस्थानां कारानाम् संख्यां, वीथिविवरणं च द्रष्टुं शक्नोति । शूटिंग्-गुणः रात्रौ अपि न क्षीणः भवति ।
जीपीएस नेविगेशन
जीपीएस-मॉड्यूल् मार्गस्य निरीक्षणं करोति, यात्रासमयस्य गणनां च करोति । पृथक् एंटीना सह सुसज्जितम्। एतेन उपग्रहात् संकेतं प्रवर्धयितुं शक्यते । मार्गदर्शकः मार्गस्य निर्माणार्थं Navitel मानचित्रस्य उपयोगं करोति । स्वामिनः गूगलप्ले इत्यस्य माध्यमेन स्वयमेव सॉफ्टवेयरं अपडेट् कर्तुं शक्नुवन्ति।
WI-FI तथा सिम कार्ड
अन्तर्जालसङ्गतिं कुर्वन् भवतः सिमकार्डस्य आवश्यकता भविष्यति । तत् समुचिते स्लॉट् मध्ये अवश्यमेव प्रविष्टव्यम् । यदा यन्त्रं अभिगमबिन्दुं प्राप्नोति तदा स्वयमेव Wi-Fi इत्यनेन सह सम्बद्धं भवति ।
पार्किङ्ग कॅमेरा
एलईडी इमेजिंग् उपकरणस्य १४०° विस्तारितं दृश्यक्षेत्रं भवति । परन्तु, 720p विडियो स्ट्रीम्स् इव, ऑप्टिक्सस्य सरलविन्यासस्य कारणेन SD-गुणवत्तायुक्ताः परिणामाः प्राप्यन्ते । परन्तु एतत् धुन्धलं न, अपितु सुलभतया पठनीयं प्रतिबिम्बम् अस्ति । आर्द्रता-प्रूफ-आवासस्य कॅमेरा कारस्य बहिः स्थापितः भवति : यांत्रिकक्षतिः न्यूनतमः भवति ।
एण्टीरडार : मोड तथा रेन्ज
अस्मिन् यन्त्रे अन्तः रडारविरोधी अन्तर्निर्मितः नास्ति । परन्तु GPS, अन्तर्जालः च अस्ति । अपि च, स्थिरवेगमापकस्य स्थितिः प्रारम्भे गैजेट् कार्यक्रमे सेट् भवति, अद्यतनं च भवति । वाहनस्वामिनः पुलिसरडारस्य सूचना अद्यापि आगच्छति, परन्तु एतत् वाहननिरीक्षणेन (मार्गनिर्माणेन) क्रियते। अस्य पद्धतेः सम्यक्त्वं प्रश्नास्पदम् अस्ति । FUGICAR FC8 इत्येतत् Ambrella 7 प्रोसेसर तथा Android 5 ऑपरेटिंग् सिस्टम् इत्यनेन सुसज्जितम् अस्ति।अतिरिक्तविशेषताः:
- सर्वे आह्वानाः सिमकार्डस्य धन्यवादेन मानकश्रव्यप्रणालीं प्रति मार्गिताः भवन्ति । एतेन चालकः स्पीकरफोनद्वारा वार्तालापं कर्तुं शक्नोति ।
- दर्पणस्य एव स्पीकरं प्रति अथवा कारस्पीकरं प्रति प्लेबैकं स्थानान्तरयित्वा भवान् स्वस्य स्मार्टफोनतः श्रव्यपट्टिकाः श्रोतुं शक्नोति ।
- भवन्तः गृहीतं छायाचित्रं, भिडियो च द्रष्टुं शक्नुवन्ति, स्वसञ्चिकासु अपि च YouTube इत्यत्र।
- स्वयन्त्रे मोबाईल-ब्राउजर् संस्थाप्य भवान् रुचिकरं साइट् अथवा सामाजिकजालं उद्घाटयितुं शक्नोति ।
Fugicar FC8 इत्यस्य पक्षपातानां विषये किं वक्तुं शक्यते
Fugicar FC8 इत्यस्य लाभाः सन्ति- १.
- न तु बृहत् आकाराः।
- द्वौ कॅमेरा।
- संचयक बैटरी।
- HD टचस्क्रीन् प्रदर्शनम्।
- एण्ड्रॉयड् ऑपरेटिंग् सिस्टम्।
- बाह्य वैकल्पिक जीपीएस एंटीना, मोबाईल नेटवर्क संयोजन।
- निर्देशपुस्तिका पूर्णतया रूसीभाषायां अस्ति, यत् किट् मध्ये समाविष्टम् अस्ति ।
विपक्षेण : १.
- रडार-विज्ञापकस्य उच्च-गति-विधानस्य सटीकता ।
- अधिकतमस्मृतिक्षमता ३२ गीगाबाइट् युक्तः SSD ड्राइव् ।
सामान्यतया, Fugicar FC8, स्वामिनः समीक्षानुसारं ( निर्मातुः जालपुटे अपि अधिकानि समीक्षाणि ), उत्तमं प्रभावं करोति । एकस्मिन् यन्त्रे असंख्यानि विशेषताः, गुणवत्ता, आधुनिकविन्यासः, आयामाः च ।