रडार डिटेक्टर् तथा DVR Neoline X-COP 9100s – किमर्थं क्रयणम्?

для автомобиля

Neoline X-COP 9100s radar DVR इत्यस्य अवलोकनं, तथैव अस्माकं भागिनानां कृते न्यूनमूल्येन क्रयणस्य सम्भावना . नियोलाइन् पुनः प्रगतिशीलप्रौद्योगिकीनां प्रशंसकान् संकर-वीडियो-रिकार्डर्-इत्यनेन, तथैव X-COP 9100s-रडार-डिटेक्टर्-इत्यनेन च प्रसन्नं करोति । एतत् रूसीदेशस्य प्रमुखविशेषज्ञैः निर्मितं उच्चप्रौद्योगिकीयुक्तं यन्त्रम् अस्ति । गुणवत्तायाः विश्वसनीयतायाः च सम्यक् संयोजने आधारितम् अस्ति, येन भवन्तः कारयात्रायाः समये चालकस्य रक्षणं कर्तुं शक्नुवन्ति । Neoline X-COP 9100s रडार डिटेक्टर् तथा विडियो रिकार्डर इदानीं रूसीसङ्घदेशे (विशेषतः मास्कोनगरे), उज्बेकिस्तानदेशे (ताशकेन्टदेशे), कजाकिस्तानदेशे (अस्तानादेशे) अन्येषु च अनेकेषु स्थानेषु द्रुतवितरणं कृत्वा ७५% छूटेन क्रेतुं शक्यते वर्तमाने।
रडार डिटेक्टर् तथा DVR Neoline X-COP 9100s - किमर्थं क्रयणम्?

उपकरणस्य मुख्यलक्षणं Neoline X-COP 9100s

Neoline इत्यस्य विडियो रिकार्डरः स्मार्ट-एल्गोरिदम् इत्यनेन कार्यं करोति यत् न केवलं यात्रायाः प्रक्रियां रिकार्ड् कर्तुं शक्नोति, अपितु स्थिर-रडार्-इत्येतत् अन्वेष्टुं अपि शक्नोति । अस्मिन् यन्त्रे जीपीएस-मॉड्यूलेन सह रडार-भागः, के, एक्स, लेजर, स्ट्रेलका-बैण्ड्-मध्ये कार्यं कुर्वन् अन्तर्निर्मित-दत्तांशकोशः च अस्ति, यस्मिन् सर्वे रूसी-सङ्कुलाः कार्यं कुर्वन्ति फर्मवेयर नियमितरूपेण अद्यतनं भवति: नवीनतमसंस्करणे निश्चितकालपर्यन्तं संस्थापिताः पोर्टेबलकैमराः सन्ति । कम्पनीयाः आधिकारिकजालस्थले नूतनं अपडेट् डाउनलोड् कर्तुं शक्नुवन्ति। DVR इत्यस्य मुख्यविशेषताः सन्ति : १.

  • मैट्रिक्स सोनी;
  • संकल्प: 1920×1080;
  • १३५ डिग्री इत्यस्य दृश्यकोणः;
  • क्रियायाः अतिसंवेदनशीलः मॉड्यूलः;
  • विश्वस्य पुलिस-रडारस्य जीपीएस-दत्तांशकोशः;
  • चयनितक्षेत्रस्य आधारेण आवृत्तिपरिवर्तनकार्यं;
  • बुद्धिमान् संवेदकप्रक्रियाकरणं अनुसरणकॅमेराणि।

रडार डिटेक्टर् तथा DVR Neoline X-COP 9100s - किमर्थं क्रयणम्?Neoline X-COP 9100s इत्यनेन Avtodoria परिसरं ज्ञायते, यत् मार्गस्य नियन्त्रितखण्डे औसतवेगं मापयति । एतत् यन्त्रं हस्ताक्षर-छिद्रैः सुसज्जितम् अस्ति यत् विशेषतः नगरे परिभ्रमणकाले मिथ्या-अलार्म-दरं न्यूनीकरोति । नूतना प्रौद्योगिकी चालकं MultaRadar CD तथा CT मोबाइल रडारस्य विषये सूचयति, यस्य आवृत्तिः पृथक् M-band मध्ये अस्ति । रडार-डिटेक्टर् अति-संवेदनशील-EXD Plus-मॉड्यूलेन सुसज्जितः अस्ति, यत् Turbo-मोड्-मध्ये K, Ka, M-बैण्ड्-मध्ये कार्यं कुर्वतां कैमराणां डिटेक्शन्-परिधिं वर्धयति

प्रत्येकस्य देशस्य कृते रडार-विज्ञापकः एव समुचित-आवृत्ति-पट्टिकाः चयनं करोति । इष्टे सति रडारभागं निष्क्रियं कर्तुं शक्यते तथा च यन्त्रं जीपीएस-सूचकरूपेण कार्यं करिष्यति ।

https://youtu.be/boJPO9F4ciw एतत् यन्त्रं २२० mAh बैटरी अन्तर्निर्मितेन सुसज्जितम् अस्ति । अन्तर्निर्मितं बैटरी आपत्काले विद्युत्-विच्छेदस्य सन्दर्भे यन्त्रं सम्यक् निष्क्रियं कर्तुं शक्नोति । गतिनियन्त्रणविशेषतायाः सह उपयोक्ता स्पर्शं विना रडारसूचनाः निष्क्रियं कर्तुं शक्नोति । एतत् कर्तुं १५ से.मी.दूरे प्रदर्शनस्य पुरतः हस्तं चालयन्तु ।रडार डिटेक्टर् तथा DVR Neoline X-COP 9100s - किमर्थं क्रयणम्?

स्वरूपम्‌

प्रकरणं जटाकृष्णप्लास्टिकेन निर्मितम् अस्ति । अग्रपटलः चमकदारः अस्ति । अग्रे कॅमेरा-लेन्सः, रडार-डिटेक्टर्-नेत्रः च अस्ति । प्रदर्शनं चालकं प्रति निर्देशितं भवति । अस्य रिजोल्यूशन ३२० x २४० पिक्सेल् अस्ति । उभयतः चत्वारि नियन्त्रणबटनानि, शक्तिसूचकः च अस्ति ।
रडार डिटेक्टर् तथा DVR Neoline X-COP 9100s - किमर्थं क्रयणम्?वामे पावर एडाप्टर इनपुट्, रीसेट् कीलः, अन्तःनिर्मितः माइक्रोफोनः च अस्ति, दक्षिणे च अन्तर्निर्मितं पावर बटनं द्वौ मेमोरी कार्ड् स्लॉट् च सन्ति: एकः विडियो रिकार्ड् करोति अपरः महत्त्वपूर्णसञ्चिकानां प्रतिलिपिं करोति उपरि मार्गदर्शकाः स्थापिताः सन्ति, येषां साहाय्येन यन्त्रं धारके संलग्नं कर्तुं सुलभं भवति । स्पीकरः ग्रिलस्य पृष्ठतः निगूढः अस्ति। Neoline X-COP 9100s इत्यस्य विषये समीक्षाः अधः पठितुं शक्यन्ते:
रडार डिटेक्टर् तथा DVR Neoline X-COP 9100s - किमर्थं क्रयणम्?

DVR इत्यस्य लाभाः

यन्त्रं कस्मिन् अपि मोड् मध्ये सम्यक् कार्यं करोति, रात्रौ अपि कोलाहलं विना स्पष्टं चित्रं दर्शयति । डिटेक्टर् चालकं पूर्वमेव स्थिररडारस्य उपस्थितेः विषये चेतयति, अतः उपयोक्तुः मन्दं कर्तुं पर्याप्तः समयः भवति । तथापि रजिस्ट्रारस्य लाभाः सन्ति- १.

  • न मिथ्यासंकेताः। अतिरिक्त-छिद्रकस्य धन्यवादेन एतत् यन्त्रं पुलिस-रडार-तः त्रुटिपूर्ण-संकेतान् अवरुद्धं करोति ।
  • गतिनियन्त्रणम् । स्वामित्वयुक्तं प्रौद्योगिकी यत् रडारस्य समीपं गच्छन् ध्वनिसूचनं निष्क्रियं कर्तुं शक्नोति।
  • मुलतारादर डिटेक्शन। DVR इति विश्वस्य प्रथमः संकरः अस्ति यः Multaradar CD तथा CT परिसरयोः अन्वेषणं करोति ।

रडार डिटेक्टर् तथा DVR Neoline X-COP 9100s - किमर्थं क्रयणम्?अस्मिन् यन्त्रे अद्वितीयाः रडाराः अन्तः निर्मिताः सन्ति ये विश्वस्य संकेतानां आवृत्तिं पठन्ति । GPS तथा GLONASS इत्येतयोः साहाय्येन DVR अधिकतमसटीकतया कारस्य भूस्थानं निर्धारयति तथा च संकेतं ग्रहीतुं विशिष्टा आवृत्तौ समायोजयतिरडार डिटेक्टर् तथा DVR Neoline X-COP 9100s - किमर्थं क्रयणम्?

संस्थापनविशेषताः

डैश कैम् इत्यनेन सह आगच्छन्ति सुरक्षितमाउण्ट् इत्यस्य धन्यवादेन एतत् यन्त्रं वायुकाचस्य समीपे सहजतया संलग्नं भवति । रडारः अधिकतमस्पष्टतापूर्वकं कॅमेरा-परिचयार्थं धारकस्य विरुद्धं दृढतया निपीडयितुं आवश्यकम् । संस्थापनानन्तरं केबलं सिगरेट्-प्रकाशकेन सह सम्बद्धं भवति, ततः यन्त्रं प्रज्वलितं भवति । चालकः Neoline ब्राण्ड्-मोड्-मध्ये एकं चिन्वितुं शक्नोति: नगरं, मार्गः, टर्बो इति । एवं प्रत्येकं उपयोक्ता DVR संस्थापयितुं शक्नोति। रडार डिटेक्टर् तथा DVR Neoline X-COP 9100s - किमर्थं क्रयणम्?७५% छूटयुक्तस्य Neoline x cop 9100s video recorder इत्यस्य मूल्यं विशेषप्रस्तावस्य अन्तर्गतं १९९० रूबलं भवति यत् सीमितकालं यावत् वैधं भवति आधिकारिकजालस्थले आवेदनपत्रं
भृत्वा Neoline x cop 9100s क्रेतुं शक्यते।

Rate article
Add a comment