DVR वाहनस्य अवलोकनं Blackbox DVR – समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्

для автомобиля

वाहनस्य Blackbox DVR इत्यस्य सामान्यावलोकनं, रूसीभाषायां निर्देशाः, वास्तविकक्रेतृणां समीक्षाः, कारमध्ये दर्पणरिकार्डरं सम्यक् कथं स्थापनीयम् इति। Vehicle Blackbox DVR इति चीनदेशे निर्मितस्य कारस्य कृते एकः संकुचितः जहाजे सङ्गणकः अस्ति । एषा द्वयोः कॅमेरा-व्यवस्थायाः कृते यानस्य अग्रे पृष्ठस्य च दृश्यं गृहीतुं शक्यते ।
DVR वाहनस्य अवलोकनं Blackbox DVR - समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्अग्रे कॅमेरा पृष्ठदृश्यदर्पणस्य उपरि स्थापितः अस्ति । यदा प्रदर्शनं चालू भवति तदा DVR लघुसङ्गणकः अथवा टैब्लेट् इव कार्यं करोति, यत्र कार्याणां सीमितसमूहः भवति । भवन्तः द्वयोः कॅमेरायोः दृश्यं पटले प्रदर्शयितुं शक्नुवन्ति तथा च यन्त्रस्य पुरतः पृष्ठतः च एकस्मिन् समये किं भवति इति द्रष्टुं शक्नुवन्ति । Vehicle Blackbox DVR इत्यस्य अधिकतमं रिजोल्यूशनं 1080P (Full HD) अस्ति ।
DVR वाहनस्य अवलोकनं Blackbox DVR - समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्प्रदर्शनं निष्क्रियं कृत्वा यन्त्रस्य कार्ये महत्त्वपूर्णः प्रभावः न भवति । उभयतः कॅमेराभ्यः एकत्रैव विडियो रिकार्डिङ्ग् निरन्तरं भवति । तत्सह, यन्त्रस्य पटलं पूर्वमेव पृष्ठदृश्यदर्पणरूपेण उपयोक्तुं शक्यते । अस्य पृष्ठभागः दृश्यं सम्यक् प्रतिबिम्बयति, प्रायः नियमितदर्पणानाम् इव उत्तमः । पृष्ठभागस्य कॅमेरा एकस्मिन् स्टैण्डे एकः लघुः पेटी अस्ति, येन सह DVR कारस्य समीपे संलग्नः भवति । प्रायः कारस्य बहिः संलग्नं भवति । एतेन संस्थापनेन सह पार्किङ्ग-संवेदकरूपेण तस्य उपयोगः कर्तुं शक्यते । कॅमेरा पश्चात् गतिं गणयति तथा च स्विच-ऑन-प्रदर्शने चिह्नानि दर्शयिष्यति येन भवन्तः विघ्नानां दूरस्य अनुमानं कर्तुं शक्नुवन्ति । कदाचित् पृष्ठासनेषु किं भवति इति निरीक्षणार्थं केबिनस्य अन्तः कॅमेरा स्थापितः भवति ।
DVR वाहनस्य अवलोकनं Blackbox DVR - समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्DVR वाहनस्य अवलोकनं Blackbox DVR - समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्तदतिरिक्तं Vehicle Blackbox DVR इत्यस्य उपयोगः कॅमेरारूपेण कर्तुं शक्यते । तेन भवन्तः दुर्घटनायां कारस्य क्षतिं निवारयितुं शक्नुवन्ति, अथवा अपराधिनः कारस्य संख्यां हर्तुं शक्नुवन्ति । कॅमेरा-विकल्पः १.३ मेगापिक्सेलः अस्ति । प्रचारार्थं Vehicle Blackbox DVR इत्यस्य मूल्यं प्रायः २००० रूबलम् अस्ति । सामान्यतया DVR कृते, विशेषतया च दर्पण DVR कृते इदं तुल्य न्यूनव्ययः अस्ति ।

वाहनस्य Blackbox DVR स्थापनानिर्देशाः

अग्रे कॅमेरा मानककारदर्पणे स्थापितः अस्ति । DVR-mirror वाहनम् Blackbox DVR दर्पणस्य उपरि सुपरइम्पोज्ड् भवति येन कॅमेरा-दृश्ये किमपि बाधां न जनयति । यन्त्रं समाविष्टानां रबरधारकाणां उपयोगेन निश्चयः भवति, तान् वाहनस्य Blackbox DVR इत्यस्य बहिः स्थितेषु कोष्ठकेषु स्थापयित्वा । संस्थापनानन्तरं भवद्भिः सुनिश्चितं कर्तव्यं यत् DVR दृढतया उपविशति, न च स्तब्धः भवति । तदनन्तरं भवद्भिः यन्त्रं कारस्य शक्तिना सह संयोजयितुं आवश्यकम् । DVR कृते चार्जिंग् केबलं समाविष्टम् अस्ति। एकस्मात् अन्तः प्लगः micro USB संयोजके DVR इत्यनेन सह सम्बद्धः भवति । द्वितीयान्तात् एडाप्टरः सिगरेट्-प्रकाशकस्य सॉकेट्-मध्ये प्रविष्टः भवति । तदनन्तरं भवन्तः प्रदर्शने “POWER” इति बटन् अवश्यं नुदन्तु । यदा सम्यक् संयोजितं भवति तदा तत्क्षणमेव पटलः प्रकाशते ।DVR वाहनस्य अवलोकनं Blackbox DVR - समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्पृष्ठदृश्यकॅमेरास्थापनस्थानं कारस्य ब्राण्ड्, वाहनचालकस्य आवश्यकतानां च आधारेण भिन्नं भवितुम् अर्हति । कॅमेरा पार्किङ्ग-संवेदकरूपेण उपयोक्तुं भवद्भिः कारस्य नंबर-प्लेट्-उपरि स्थापनीयम् । कॅमेरा कारस्य अन्तः स्थापयित्वा, छतौ स्थापयित्वा पृष्ठजालकानि वा यात्रिककक्षं वा प्रति अपि भ्रमितुं शक्यते । चयनितस्थानं यथापि भवतु, पृष्ठदृश्यकॅमेरा द्वयोः पेचयोः उपयोगेन संलग्नः भवति ये संकुलस्य अन्तः समाविष्टाः सन्ति ।
DVR वाहनस्य अवलोकनं Blackbox DVR - समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्

DVR स्थापनार्थं निर्देशाः

संस्थापनानन्तरं उपयोक्ता DVR स्थापनं आरभुं शक्नोति । उपकरणस्य विडियो रिकार्ड् कर्तुं भवद्भिः स्लॉट् नम्बर 11 मध्ये micro USD कार्ड् सम्मिलितं कर्तव्यम् Vehicle Blackbox DVR 32 GB पर्यन्तं कार्ड्स् समर्थयति।
DVR वाहनस्य अवलोकनं Blackbox DVR - समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्सेटिंग् “POWER” कीलम् (चित्रे 6 सङ्ख्यायुक्तं) नुत्वा आरभ्यते । DVR प्रदर्शनं चालू, निष्क्रियं च कर्तुं तस्य उत्तरदायित्वं भवति । चित्रे “MENU” इति बटनं ३ नम्बरे अस्ति । एतत् सेटिङ्ग्स् इत्यस्य सूचीं उद्घाटयति यत्र भवान् यन्त्रेण विडियो रिकार्डिङ्ग् गुणवत्ता, तिथिः, गतिपरिचयः, इमेज् ब्राइट्नेस्, ध्वनि रिकार्डिङ्ग् च समायोजयितुं शक्नोति । Vehicle Blackbox DVR अन्तरफलकं पूर्णतया रूसीभाषायां अस्ति, येन निर्देशं विना तस्य ज्ञातुं सुलभं भवति । DVR इत्यस्य उपयोगाय भवद्भिः तिथिः समयः च न्यूनतमरूपेण सेट् कर्तव्यः ।

  1. “MENU” कीलम् नुदन्तु
  2. बाणानां उपयोगेन (चित्रे 4 – अधः 5 – उपरि च सङ्ख्यायुक्ताः कीलानि) “Date / Time” इति मदं प्रति अधः गत्वा चयनार्थं “REC” बटनं (चित्रे 1 सङ्ख्यायुक्तं) नुदन्तु
  3. तिथिः वर्ष/मास/दिन घण्टाः:निमेषाः इति प्रारूपेण प्रदर्शिता भविष्यति । “REC” कीलं क्रमशः नुत्वा बाणानां उपयोगेन आवश्यकसङ्ख्याः चयनं कृत्वा वर्तमानतिथिं समयं च सेट् कर्तव्यम् ।
  4. सेट् कृत्वा तिथिसम्पादनमेनूतः निर्गन्तुं पुनः “REC” कीलं नुदितव्यम् । परिवर्तनं तत्क्षणमेव प्रभावी भविष्यति।DVR वाहनस्य अवलोकनं Blackbox DVR - समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्

वाहनस्य Blackbox DVR इत्यस्य केचन समीक्षाः:DVR वाहनस्य अवलोकनं Blackbox DVR - समीक्षाः, रूसीभाषायां निर्देशाः, संस्थापनम्

यदि यन्त्रं गलततिथिं सेट् भवति तर्हि दुर्घटनायाः सन्दर्भे डैशकैमतः अभिलेखः अमान्यः भवितुम् अर्हति तथा च चालकस्य दोषं सिद्धयितुं अधिकं कठिनं भविष्यति

रूसीभाषायां Vehicle Blackbox DVR इत्यस्य विस्तृतनिर्देशाः आधिकारिकजालस्थले प्राप्य तत्रैव क्रेतुं शक्यन्ते। एतत् उपकरण-अन्तरफलकस्य विस्तृतं वर्णनं अपि च DVR-इत्यस्य उपयोगे सर्वाधिकं सामान्यदोषाणां समाधानं ददाति ।

Rate article
Add a comment

  1. Giuseppe sebastiano

    Buongiorno io lo comperato ma non funziona , funziona solo come specchietto che io ho , si accende un quadratino bianco e basta non ti fa fare niente

    Reply
  2. Sebastiano Giuseppe

    Il mio non funziona , quando l’accendo appare solo un quadrato bianco e non mi fa fare altro

    Reply