वाहनस्य Blackbox DVR इत्यस्य सामान्यावलोकनं, रूसीभाषायां निर्देशाः, वास्तविकक्रेतृणां समीक्षाः, कारमध्ये दर्पणरिकार्डरं सम्यक् कथं स्थापनीयम् इति। Vehicle Blackbox DVR इति चीनदेशे निर्मितस्य कारस्य कृते एकः संकुचितः जहाजे सङ्गणकः अस्ति । एषा द्वयोः कॅमेरा-व्यवस्थायाः कृते यानस्य अग्रे पृष्ठस्य च दृश्यं गृहीतुं शक्यते ।अग्रे कॅमेरा पृष्ठदृश्यदर्पणस्य उपरि स्थापितः अस्ति । यदा प्रदर्शनं चालू भवति तदा DVR लघुसङ्गणकः अथवा टैब्लेट् इव कार्यं करोति, यत्र कार्याणां सीमितसमूहः भवति । भवन्तः द्वयोः कॅमेरायोः दृश्यं पटले प्रदर्शयितुं शक्नुवन्ति तथा च यन्त्रस्य पुरतः पृष्ठतः च एकस्मिन् समये किं भवति इति द्रष्टुं शक्नुवन्ति । Vehicle Blackbox DVR इत्यस्य अधिकतमं रिजोल्यूशनं 1080P (Full HD) अस्ति ।
प्रदर्शनं निष्क्रियं कृत्वा यन्त्रस्य कार्ये महत्त्वपूर्णः प्रभावः न भवति । उभयतः कॅमेराभ्यः एकत्रैव विडियो रिकार्डिङ्ग् निरन्तरं भवति । तत्सह, यन्त्रस्य पटलं पूर्वमेव पृष्ठदृश्यदर्पणरूपेण उपयोक्तुं शक्यते । अस्य पृष्ठभागः दृश्यं सम्यक् प्रतिबिम्बयति, प्रायः नियमितदर्पणानाम् इव उत्तमः । पृष्ठभागस्य कॅमेरा एकस्मिन् स्टैण्डे एकः लघुः पेटी अस्ति, येन सह DVR कारस्य समीपे संलग्नः भवति । प्रायः कारस्य बहिः संलग्नं भवति । एतेन संस्थापनेन सह पार्किङ्ग-संवेदकरूपेण तस्य उपयोगः कर्तुं शक्यते । कॅमेरा पश्चात् गतिं गणयति तथा च स्विच-ऑन-प्रदर्शने चिह्नानि दर्शयिष्यति येन भवन्तः विघ्नानां दूरस्य अनुमानं कर्तुं शक्नुवन्ति । कदाचित् पृष्ठासनेषु किं भवति इति निरीक्षणार्थं केबिनस्य अन्तः कॅमेरा स्थापितः भवति ।
तदतिरिक्तं Vehicle Blackbox DVR इत्यस्य उपयोगः कॅमेरारूपेण कर्तुं शक्यते । तेन भवन्तः दुर्घटनायां कारस्य क्षतिं निवारयितुं शक्नुवन्ति, अथवा अपराधिनः कारस्य संख्यां हर्तुं शक्नुवन्ति । कॅमेरा-विकल्पः १.३ मेगापिक्सेलः अस्ति । प्रचारार्थं Vehicle Blackbox DVR इत्यस्य मूल्यं प्रायः २००० रूबलम् अस्ति । सामान्यतया DVR कृते, विशेषतया च दर्पण DVR कृते इदं तुल्य न्यूनव्ययः अस्ति ।
वाहनस्य Blackbox DVR स्थापनानिर्देशाः
अग्रे कॅमेरा मानककारदर्पणे स्थापितः अस्ति । DVR-mirror वाहनम् Blackbox DVR दर्पणस्य उपरि सुपरइम्पोज्ड् भवति येन कॅमेरा-दृश्ये किमपि बाधां न जनयति । यन्त्रं समाविष्टानां रबरधारकाणां उपयोगेन निश्चयः भवति, तान् वाहनस्य Blackbox DVR इत्यस्य बहिः स्थितेषु कोष्ठकेषु स्थापयित्वा । संस्थापनानन्तरं भवद्भिः सुनिश्चितं कर्तव्यं यत् DVR दृढतया उपविशति, न च स्तब्धः भवति । तदनन्तरं भवद्भिः यन्त्रं कारस्य शक्तिना सह संयोजयितुं आवश्यकम् । DVR कृते चार्जिंग् केबलं समाविष्टम् अस्ति। एकस्मात् अन्तः प्लगः micro USB संयोजके DVR इत्यनेन सह सम्बद्धः भवति । द्वितीयान्तात् एडाप्टरः सिगरेट्-प्रकाशकस्य सॉकेट्-मध्ये प्रविष्टः भवति । तदनन्तरं भवन्तः प्रदर्शने “POWER” इति बटन् अवश्यं नुदन्तु । यदा सम्यक् संयोजितं भवति तदा तत्क्षणमेव पटलः प्रकाशते ।पृष्ठदृश्यकॅमेरास्थापनस्थानं कारस्य ब्राण्ड्, वाहनचालकस्य आवश्यकतानां च आधारेण भिन्नं भवितुम् अर्हति । कॅमेरा पार्किङ्ग-संवेदकरूपेण उपयोक्तुं भवद्भिः कारस्य नंबर-प्लेट्-उपरि स्थापनीयम् । कॅमेरा कारस्य अन्तः स्थापयित्वा, छतौ स्थापयित्वा पृष्ठजालकानि वा यात्रिककक्षं वा प्रति अपि भ्रमितुं शक्यते । चयनितस्थानं यथापि भवतु, पृष्ठदृश्यकॅमेरा द्वयोः पेचयोः उपयोगेन संलग्नः भवति ये संकुलस्य अन्तः समाविष्टाः सन्ति ।
DVR स्थापनार्थं निर्देशाः
संस्थापनानन्तरं उपयोक्ता DVR स्थापनं आरभुं शक्नोति । उपकरणस्य विडियो रिकार्ड् कर्तुं भवद्भिः स्लॉट् नम्बर 11 मध्ये micro USD कार्ड् सम्मिलितं कर्तव्यम् Vehicle Blackbox DVR 32 GB पर्यन्तं कार्ड्स् समर्थयति।सेटिंग् “POWER” कीलम् (चित्रे 6 सङ्ख्यायुक्तं) नुत्वा आरभ्यते । DVR प्रदर्शनं चालू, निष्क्रियं च कर्तुं तस्य उत्तरदायित्वं भवति । चित्रे “MENU” इति बटनं ३ नम्बरे अस्ति । एतत् सेटिङ्ग्स् इत्यस्य सूचीं उद्घाटयति यत्र भवान् यन्त्रेण विडियो रिकार्डिङ्ग् गुणवत्ता, तिथिः, गतिपरिचयः, इमेज् ब्राइट्नेस्, ध्वनि रिकार्डिङ्ग् च समायोजयितुं शक्नोति । Vehicle Blackbox DVR अन्तरफलकं पूर्णतया रूसीभाषायां अस्ति, येन निर्देशं विना तस्य ज्ञातुं सुलभं भवति । DVR इत्यस्य उपयोगाय भवद्भिः तिथिः समयः च न्यूनतमरूपेण सेट् कर्तव्यः ।
- “MENU” कीलम् नुदन्तु
- बाणानां उपयोगेन (चित्रे 4 – अधः 5 – उपरि च सङ्ख्यायुक्ताः कीलानि) “Date / Time” इति मदं प्रति अधः गत्वा चयनार्थं “REC” बटनं (चित्रे 1 सङ्ख्यायुक्तं) नुदन्तु
- तिथिः वर्ष/मास/दिन घण्टाः:निमेषाः इति प्रारूपेण प्रदर्शिता भविष्यति । “REC” कीलं क्रमशः नुत्वा बाणानां उपयोगेन आवश्यकसङ्ख्याः चयनं कृत्वा वर्तमानतिथिं समयं च सेट् कर्तव्यम् ।
- सेट् कृत्वा तिथिसम्पादनमेनूतः निर्गन्तुं पुनः “REC” कीलं नुदितव्यम् । परिवर्तनं तत्क्षणमेव प्रभावी भविष्यति।
वाहनस्य Blackbox DVR इत्यस्य केचन समीक्षाः:
यदि यन्त्रं गलततिथिं सेट् भवति तर्हि दुर्घटनायाः सन्दर्भे डैशकैमतः अभिलेखः अमान्यः भवितुम् अर्हति तथा च चालकस्य दोषं सिद्धयितुं अधिकं कठिनं भविष्यति
रूसीभाषायां Vehicle Blackbox DVR इत्यस्य विस्तृतनिर्देशाः आधिकारिकजालस्थले प्राप्य तत्रैव क्रेतुं शक्यन्ते। एतत् उपकरण-अन्तरफलकस्य विस्तृतं वर्णनं अपि च DVR-इत्यस्य उपयोगे सर्वाधिकं सामान्यदोषाणां समाधानं ददाति ।
Buongiorno io lo comperato ma non funziona , funziona solo come specchietto che io ho , si accende un quadratino bianco e basta non ti fa fare niente
Il mio non funziona , quando l’accendo appare solo un quadrato bianco e non mi fa fare altro