स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं च

Смарт часы и фитнес браслеты

वयं स्मार्टघटिकां क्रीतवन्तः, ततः प्रश्नः उद्भवति, समयं तिथिं च कथं सेट् कर्तव्यम्, पेडोमीटर्, कालः, संगीतं, एण्ड्रॉयड्-फोनेन स्मार्ट-घटिकायां स्वस्य डायलं कथं सेट् कर्तव्यम्, iPhone: सम्पूर्णानि निर्देशानि। आधुनिकप्रौद्योगिकीः जनानां जीवनस्य विभिन्नक्षेत्रेषु प्रविशन्ति । अद्यत्वे स्मार्टघटिकानां उपयोगः भवति, यथा न केवलं क्रीडाक्रियासु प्रशिक्षणकाले वा, अपितु नित्यप्रयोगे अपि । तेन मानककटिघटिकायाः ​​स्थाने पूर्णतया स्थानान्तरणं कृतम् अस्ति, अतः बहवः उपयोक्तारः विशेषतः आरम्भकानां प्रायः अस्य सहायकस्य संयोजनस्य तदनन्तरं विन्यासस्य च विषये प्रश्नाः भवन्ति अवश्यं स्मर्तव्यं यत् भिन्न-भिन्न-प्रचालन-प्रणालीनां कृते मॉडल्-निर्माणं भवति, अतः स्मार्ट-घटिकायाः ​​समन्वयनं, स्थापनं च कुर्वन् क्रियाणां भेदानाम् अवलोकनं महत्त्वपूर्णम् अस्ति
स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं च

स्मार्टघटिकायाः ​​प्रथमं संयोजनं सेटअपं च : किं अन्वेष्टव्यम्

यदि पूर्णरूपेण उच्चगुणवत्तायुक्ता स्मार्टघटिका क्रियते तर्हि सामान्यतया तस्याः स्थापना कठिना न भवति, परन्तु प्रायः सर्वेषां अनुभवहीनानां उपयोक्तृणां कृते कथं संयोजितं स्थापनं च इति प्रश्नः उत्पद्यते यदा भवन्तः प्रथमवारं घड़ीं चालू कुर्वन्ति तदा एकं महत्त्वपूर्णं सोपानं भवति यत् भवन्तः स्वस्य स्मार्टफोनेन सह सम्यक् सम्बद्धाः भवेयुः। अत एव दूरभाषे तत्क्षणमेव वायरलेस्-सञ्चारं (ब्लूटूथ्) चालू कर्तुं, स्मार्ट-यन्त्रं स्मार्टफोनस्य पार्श्वे स्थापयितुं च अनुशंसितम् अन्यः अनुशंसः अस्ति यत् सर्वेषां उपकरणानां चार्जस्तरः पूर्णः अस्ति, अथवा न्यूनातिन्यूनं ७०% भवति इति सुनिश्चितं कुर्वन्तु ।

स्मार्टफोने संस्थापितस्य विशेषस्य एप्लिकेशनस्य माध्यमेन सर्वाणि सेटिङ्ग्स् संयोजयित्वा कर्तुं महत्त्वपूर्णम् अस्ति। भवन्तः तत् पेटीयां cuar कोड् इत्यनेन अथवा घडिकायाः ​​निर्देशैः, अथवा स्वस्य स्मार्टवॉच मॉडल् इत्यस्य नाम्ना ऑनलाइन इत्यनेन डाउनलोड् कर्तुं शक्नुवन्ति ।

स्मार्टघटिकायाः ​​स्थापनं तथ्यतः आरभ्यते यत् भवद्भिः समीचीनः समयः सेट् कर्तव्यः । एतत् कर्तुं कठिनं न भवति, केवलं वर्चुअल् प्रॉम्प्ट्स् अनुसरणं कुर्वन्तु । ते प्रत्यक्षतया प्रदर्शने अथवा स्मार्टफोनपट्टिकायां दृश्यन्ते। कदाचित् भवन्तः समयं पुनः सेट् कर्तुं प्रवृत्ताः भवन्ति । आवश्यकं यथा, यदि घण्टा पूर्वमेव चालू कृता अस्ति, कारखानासेटिंग्स् पुनः सेट् कृता इति सन्दर्भे, यदि पूर्वं निर्धारितसमयः विफलः अभवत् अपि च सेटिंग्स् मध्ये भवन्तः तत्क्षणमेव तिथिं, आवश्यकविकल्पान्, उदाहरणार्थं, कृतानां पदानां संख्या, प्रशिक्षणकाले भारः (व्यायामस्य समये नाडी) सेट् कर्तुं प्रवृत्ताः सन्ति

एण्ड्रॉयड् चालितेन स्मार्टफोनेन सह स्मार्टघटिकायाः ​​प्रारम्भिकस्थापनम्

स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं चप्रथमं संयोजनं विन्यासश्च अनुप्रयोगस्य माध्यमेन स्मार्टफोनेन सह समन्वयनसमये स्वयमेव भवति । यदि समस्याः उत्पद्यन्ते तर्हि प्रश्नः अस्ति यत् एण्ड्रॉयड् इत्यत्र चालितेन दूरभाषेण सह स्मार्टघटिकां कथं स्थापयितव्यम्, तर्हि एतत् कर्तुं शक्यते, यत्र हस्तचलितरूपेण अपि अस्ति। सर्वाणि क्रियाणि सेटिङ्ग्स् मेन्यू मार्गेण, प्रत्यक्षतया घडिके एव क्रियन्ते । अपि च, सेटिङ्ग् युग्मितस्य अनुप्रयोगस्य उपयोगेन क्रियते येन क्रीतयन्त्रं कार्यं करोति । केषुचित् सन्दर्भेषु निर्माता विशेषादेशस्य साहाय्येन संयोजनं तदनन्तरं च विन्यासप्रक्रियाम् अनुमन्यते यत् लघुसन्देशे अथवा सिमकार्डघटिकायाः ​​समर्थनेन सेलुलरजालसञ्चालकस्य साहाय्येन यन्त्रं प्रति प्रेषितं भविष्यति संयोजयितुं विन्यस्तुं च भवतः आवश्यकता भविष्यति:

  • watch settings इत्यत्र गच्छन्तु। एतदर्थं भवद्भिः पटलं उपरितः अधः यावत् आकर्षितव्यं (विशेषः पर्दा उद्घाटितः भविष्यति) ।
  • ततः भवन्तः “Settings” इति द्रव्यं प्रति गन्तव्यम् ।
  • ततः “System” इत्यत्र गच्छन्तु, यत्र भवन्तः “Date and time” इति ट्याब् चिन्वन्तु ।

ततः उपयोक्ता समयं सेट् कर्तुं अवसरं प्राप्नोति, यत् स्मार्टफोनेन सह निरन्तरं स्वचालितविधाने समन्वयितं भविष्यति । मेनूद्वारा अपि अधिकानि सेटिङ्ग्स् क्रियन्ते । एतत् कर्तुं भवद्भिः अन्तर्जालसङ्गणकेन सह सम्बद्धस्य स्मार्टफोनस्य उपयोगः करणीयः । तस्मिन् “Network Date and Time” सेटिङ्ग्स् मध्ये ट्याब् चिन्वन्तु, ततः समयक्षेत्रं (“Network Time Zone” ट्याब् मध्ये) सेट् कर्तव्यम् । स्मार्टघटिकायां समयं मैन्युअल् रूपेण सेट् कर्तुं, भवद्भिः संजालस्य कृते उभयमापदण्डं निष्क्रियस्थितौ सेट् कर्तव्यं ततः तिथिं, समयं वा समयक्षेत्रं वा सेट् कर्तव्यम् । समयस्वरूपं घण्टेषु परिवर्तयितुं प्रथमं सेटिङ्ग्स् गन्तव्यं, ततः “System” – Date and time इत्यत्र गन्तव्यम् । तत्र रेखा २४-घण्टास्वरूपं अन्विष्य स्विच् “On” स्थाने सेट् कुर्वन्तु (हरितवर्णं भवितुमर्हति) ।

iPhone इत्यत्र स्मार्टघटिकानां समन्वयनम्, संयोजनं, विन्यासः च

स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं चयस्मिन् सन्दर्भे प्रश्नः उत्पद्यते यत् iPhone इत्यनेन सह युग्मितस्य स्मार्टघटिकायां तिथिः, समयः इत्यादयः सेटिङ्ग्स्, एप्लिकेशन्स् च कथं सेट् कर्तव्याः, तर्हि अपि कष्टानि न भवेयुः। भवन्तः समयं हस्तचलितरूपेण चालयितुं शक्नुवन्ति, यथा, निश्चितसङ्ख्यायाः निमेषाः पुरतः । iPhone इत्यनेन सह सम्बद्धे सति iWatch इत्यत्र सेटिङ्ग्स् सेटिङ्ग्स् च कर्तुं भवद्भिः निम्नलिखितम् कर्तव्यम् ।

  • उपकरणानां चार्जस्तरं पश्यन्तु (70% तः न्यूनं न, पूर्णतया उत्तमम्)।
  • स्वस्य स्मार्टफोनं अन्तर्जालसङ्गणकेन (मोबाइल अथवा वायरलेस्) सह संयोजयन्तु।
  • प्रत्यक्षतया दूरभाषे भवन्तः सेटिंग्स् प्रति गन्तुं प्रवृत्ताः भविष्यन्ति।
  • ततः सूचीतः “Basic” इति चिनोतु ।

तदनन्तरं भवन्तः पैरामीटर्स् सेट् कर्तुं शक्नुवन्ति, यथा, तिथिं समयं च निर्दिष्टुं शक्नुवन्ति । दत्तांशः अद्यतनः इति सन्देशः प्रादुर्भूतस्य अनन्तरं भवद्भिः यन्त्रं पुनः आरभ्यत इति । अद्यतनं प्राप्तुं एतत् आवश्यकम् अस्ति ।

सर्वं दोषरहितं कार्यं कर्तुं एप्पल् वॉच् वा अन्यत् स्मार्टवॉच् अपि पुनः आरभणीयम्। सन्देशः नासीत् इति सन्दर्भे प्रक्रियां पुनः कर्तुं सेटिङ्ग्स् मेन्यू गन्तुं शस्यते ।


स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं चस्मार्ट-घटिकायाः ​​आरम्भिक-सेटिंग्: तिथिः, समयः, स्थानं [/ caption] तदनन्तरं भवद्भिः कतिपयानि निमेषाणि प्रतीक्ष्य मापदण्डान् पुनः विन्यस्तं कर्तव्यं भविष्यति । स्वस्य दूरभाषे समयक्षेत्रं सेट् कर्तुं भवन्तः Settings – General – Date and time इत्यत्र गन्तुम् अर्हन्ति । ततः भवद्भिः “Automatic” विकल्पं निष्क्रियं कर्तव्यम् । अग्रिमे चरणे भवद्भिः तस्य संस्थापनार्थं आवश्यकं मेखलां चयनं कर्तव्यं भविष्यति । ततः स्मार्टघटिका iPhone इत्यनेन सह युग्मितः भवति । यदि सर्वाणि पदानि सम्यक् क्रियन्ते तर्हि स्मार्टफोने सेट् कृताः सर्वे मापदण्डाः ततः घड़ीयां डाउनलोड् भविष्यन्ति । एतत् स्वयमेव भविष्यति। प्रारम्भिकसेटिंग्स् अपि प्रत्यक्षतया घण्टायां मैन्युअल् रूपेण कर्तुं शक्नुवन्ति । एतदर्थं भवद्भिः “Settings” मेन्यू गन्तुं आवश्यकम् । ततः भवन्तः समयमापदण्डान् इष्टमूल्यानि यावत् स्क्रॉल कर्तुं प्रवृत्ताः भविष्यन्ति, वर्तमानतिथिं समयक्षेत्रं च घण्टाभिः सेट् कर्तुं शक्नुवन्ति । मूल्यानि चयनं कृत्वा केवलं “OK” अथवा “Select” इति बटनं नुत्वा पुष्ट्यर्थं एव अवशिष्यते । इदं ध्यानं दातव्यं यत् कृतं समयनिर्धारणं समायोजनं च स्मार्टघटिकायां प्रदर्शितस्य वास्तविकसमयस्य प्रभावं न करोति । पर्दायां उपयोक्ता सेट् मूल्यं पश्यति, परन्तु सर्वाणि घटनानि संजालस्य स्मार्टफोनस्य च समयं गृहीत्वा भविष्यन्ति । यदा भवन्तः मौसमं, भाषां सेट् कर्तुं प्रवृत्ताः भवन्ति तदा अपि एतादृशाः सेटिङ्ग्स् क्रियन्ते ।

विच्छेदनानन्तरं संयोजनं कथं स्थापयितव्यम्

यदि विच्छेदः अस्ति तर्हि भवन्तः स्मार्टघटिकां पुनः दूरभाषेण सह संयोजयितुं प्रवृत्ताः भविष्यन्ति। एतत् कर्तुं भवद्भिः अन्तर्जालप्रवेशं प्रदातुं वायरलेस् संयोजनं संयोजयितुं आवश्यकं भविष्यति । समन्वयनं कृत्वा।

नूतनेन दूरभाषेण सह स्मार्टघटिकायाः ​​स्थापना

महत्वपूर्णः! नूतनं स्मार्टफोनं स्मार्टघटिका सह संयोजयति सति घड़ीं कारखानासेटिङ्ग्स् मध्ये पुनः सेट् कर्तुं सर्वोत्तमम् । अतः भविष्ये समन्वयनकाले यन्त्रस्य संचालनकाले च दोषाः न भविष्यन्ति ।

नूतने दूरभाषे स्मार्टघटिकां स्थापयितुं भवद्भिः निम्नलिखितपदार्थाः कर्तव्याः भविष्यन्ति ।

  • घड़ीयां स्मार्टफोने च Wi-Fi अथवा Bluetooth चालू कुर्वन्तु।
  • यन्त्रं एव चालू कुर्वन्तु। अत्र भवद्भिः एकं विशेषतां गृह्णीयात् – यत्र भवन्तः सर्वदा धारयितुं योजनां कुर्वन्ति तत्र हस्ते एव भवेत् ।
  • ततः भवद्भिः तावत् प्रतीक्षितव्यं यावत् कम्पनीयाः लोगो वा घड़ीब्राण्ड् इत्यस्य नाम वा पर्दायां न दृश्यते ।
  • ततः भवन्तः स्वस्य स्मार्टफोनं स्थापयित्वा पार्श्वे पार्श्वे पश्यन्तु।

अग्रिमः सोपानः युग्मनस्य पुष्टिः भवति । तदनन्तरं भवद्भिः स्मार्टफोनस्य कॅमेरे डायलम् आनेतव्यम् । कतिपयनिमेषेभ्यः अनन्तरं यन्त्राणि समन्वयं करिष्यन्ति । एतत् स्वयमेव भविष्यति। ततः परिचयकस्य माध्यमेन अनुरोधस्य प्रादुर्भावस्य अनन्तरं अथवा “मूलभूत” मदस्य सेटिंग्स् मध्ये दत्तांशस्य आवश्यकता भवितुम् अर्हति । तदनन्तरं भवन्तः प्रत्यक्षतया घण्टां समायोजयितुं शक्नुवन्ति । अधिकांशतया स्मार्टफोनस्य पटले युक्तयः दृश्यन्ते । तेषां अनुसरणं दोषाणां अशुद्धीनां च परिहाराय करणीयम्।
स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं चकदाचित् एतत् भवितुं शक्नोति यत् सॉफ्टवेयरं पुरातनं भवति। अस्मिन् सन्दर्भे यदा भवान् स्वस्य स्मार्टघटिकां स्वस्य स्मार्टफोनेन सह संयोजयति तदा भवान् अपडेट् कर्तुं प्रेरितः भविष्यति। यन्त्राणां सम्यक् संचालनाय प्रक्रिया अवश्यं कर्तव्या ।

अवश्यं स्मर्तव्यं यत् एण्ड्रॉयड् स्मार्टफोन् एप्पल् वॉच् च संयोजयितुं शक्यते। किन्तु! अस्मिन् सन्दर्भे घड़ी सीमितकार्यक्षमतायाः सह कार्यं करिष्यति । ते भवन्तं समयनिर्धारकस्य, अलार्मघटिकायाः ​​उपयोगं कर्तुं, मौसमस्य पूर्वानुमानं च ज्ञातुं शक्नुवन्ति । अतिरिक्तविशेषतासु केवलं निद्रानियन्त्रणं एव उपलब्धं भविष्यति ।

सूचनासेटिंग्स्

यदि प्रश्नः उद्भवति, स्मार्टघटिकासु सूचनाः कथं स्थापयितव्याः , तर्हि समस्यायाः समाधानार्थं भवतः आवश्यकता भविष्यति:

  • चार्जं कृत्वा घड़ीं चालू कुर्वन्तु।
  • स्मार्टफोनं चालू कुर्वन्तु (तस्य चार्जः अपि भवितुमर्हति)।
  • स्मार्टघटिकानिर्मातृणां आधिकारिकं एप् संस्थापयन्तु। यथा, यदि Xiaomi-यन्त्रं क्रीतम् अस्ति तर्हि Mi Fit इति कार्यक्रमः आवश्यकः ।

तदनन्तरं भवद्भिः कार्यक्रमः सक्रियः कर्तव्यः । एतत् कर्तुं सेटिङ्ग्स् मध्ये गत्वा, ततः बाइण्डिङ्ग् मेन्यू मध्ये गत्वा, प्रॉम्प्ट् अनुसृत्य प्रक्रियां सम्पूर्णं कुर्वन्तु ।

कॉल सेटिंग्स्

प्रायः प्रश्नः उत्पद्यते यत् कथं सम्यक् आह्वानं स्थापयितव्यम् इति। अस्मिन् सन्दर्भे प्रथमं भवन्तः स्वस्य स्मार्टफोने सेटिङ्ग्स् उद्घाट्य Bluetooth वायरलेस् संयोजनं संयोजयितुं अर्हन्ति । तदनन्तरं भवद्भिः संयोजनाय उपलब्धानां उपकरणानां सूचीयां आवश्यकानि घण्टानि अन्वेष्टव्यानि । ततः उपयुक्तं मेनू-वस्तु अन्वेष्टुम्, यथा “Watch Call” इति । केवलं स्मार्टघटिकायाः ​​नाम एव निर्दिष्टुं शक्यते । तदनन्तरं भवद्भिः एतस्याः रेखायाः उपरि क्लिक् कृत्वा एप्लिकेशनस्य अन्तः घडिकायां आह्वानं संयोजयितुं आवश्यकम् । स्मार्टघटिकां कथं स्थापयितव्यम्: संयोजनं, समन्वयनं च सेटिंग्स् च, घड़ीं, पञ्चाङ्गं, हृदयस्पन्दननिरीक्षकं कथं स्थापयितव्यं इत्यादीनि अनुप्रयोगाः कथं प्रदर्शयितुं शक्यन्ते: https://youtu.be/w7wOvUtGn_c

मौसमस्य सेटिंग्

मम यन्त्रे मौसमस्य पूर्वानुमानं प्रदर्शयितुं मया किं कर्तव्यम्? सेटिङ्ग्स् कर्तुं अपि सुलभम् अस्ति । उपलब्धानां कार्याणां सूचीतः भवद्भिः समुचितं चयनं कर्तव्यम् । यथा, “मौसमः” इति उच्यते । भवद्भिः तस्मिन् क्लिक् कर्तव्यं भविष्यति येन पूर्वानुमानं प्रदर्शितं स्थाने घड़ी स्मार्टफोन् च समन्वयितं भवति ।
स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं च

तृतीयपक्षीय-अनुप्रयोगानाम् स्थापना

अनुप्रयोगैः सह सम्बद्धाः सर्वाणि मूलभूतसेटिंग्स् आधिकारिककार्यक्रमे एव क्रियन्ते । भण्डारतः अथवा निर्मातुः आधिकारिकजालस्थलात् अवश्यमेव अवतरणं करणीयम् । संस्थापनानन्तरं भवद्भिः कार्यक्रमं प्रविश्य सूचीतः उपयोक्त्रेण उपलब्धानि वा आवश्यकानि वा अनुप्रयोगाः चिन्वन्तु ।
स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं च

अन्येषां कार्याणां सेट् करणं ये घडिकायां भवितुम् अर्हन्ति

समयं, तिथिं, मौसमं च, आह्वानं, सन्देशं च सेट् कृत्वा स्मार्टघटिकायाः ​​अन्यकार्यं कर्तुं शक्नुवन्ति । अनुप्रयोगे शारीरिकक्रियाकलापनियन्त्रणं विन्यस्तं भवति । घड़ी सोपानगणना, नाडीं दबावं च परीक्षितुं, निद्रां निरीक्षितुं च शक्नोति। सर्वाणि उपलब्धानि कार्याणि watch मेन्यू मध्ये सूचीबद्धानि सन्ति । आवश्यकानि मापदण्डानि प्रविष्टुं भवद्भिः इष्टेषु क्लिक् कर्तव्यं भविष्यति ।
स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं चस्मार्ट स्मार्टघटिकायां समयं सेट् करणम् [/ caption] संगीतनियन्त्रणमपि घण्टायाः उपयोगेन भवति । सेटअप कृत्वा गीतानि स्क्रॉल कृत्वा, मात्रां परिवर्तयितुं, स्वकीयानि प्लेलिस्ट् निर्माय तेषु गीतानि योजयितुं च शक्नुवन्ति । यथा – प्रशिक्षणार्थं वा दौडयानार्थं वा एतादृशाः संग्रहाः आवश्यकाः भवन्ति । घड़ीयां स्थानसंवेदकैः सुसज्जितं भवितुम् अर्हति । अस्मिन् सन्दर्भे भवद्भिः सुनिश्चितं कर्तव्यं यत् घडिकायाः ​​स्मार्टफोनस्य च निरन्तरं युग्मीकरणं भवति । एतत् कथं विन्यस्तं भवति, उदाहरणार्थं स्मार्टफोने अनुप्रयोगस्य माध्यमेन स्थानं प्रदर्शयितुं:
स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं च

लोकप्रियमाडलस्य स्थापना

अनेकेषु स्मार्टघटिकासु अपि एतादृशी मेनू भवति । केवलं सूक्ष्मताः एव भिद्यन्ते। कस्यापि मॉडल् इत्यनेन सह कार्यं आरभ्य प्रथमं स्मार्टफोनेन सह यन्त्रस्य युग्मीकरणं करणीयम् । ततः घण्टायाः नाम्ना कार्यक्रमं संस्थापयन्तु । तदनन्तरं तस्मिन् सर्वाणि सेटिङ्ग्स् क्रियन्ते । मेन्यू मध्ये भवद्भिः तानि मापदण्डानि चिन्वन्तु ये उपयोक्तुः कृते महत्त्वपूर्णाः भविष्यन्ति । यथा, भवन्तः दूततः सन्देशान्, आह्वानात्, कैलोरीगणकात्, अन्येभ्यः मापदण्डेभ्यः च संयोजयितुं शक्नुवन्ति । यदि उदाहरणार्थं सद्यः लोकप्रियः Honor Band 3 अस्ति तर्हि प्रथमं स्मार्टफोनेन सह युग्मीकरणं अपि आवश्यकम् ।
स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं चइदं हुवावे इत्यस्य “स्वास्थ्य” इति एप्लिकेशनस्य अथवा आधिकारिकस्य हुवावे वेयर कार्यक्रमस्य उपयोगेन निर्मितम् अस्ति । निर्माता “स्वास्थ्य” इत्यस्य उपयोगं अनुशंसति । अयं कार्यक्रमः Wear अनुप्रयोगात् कार्यक्षमतया न्यूनः नास्ति, परन्तु लाभः अस्ति यत् एतत् अधिकानि प्रासंगिकानि सूचनानि प्रदर्शयति । खातेः पञ्जीकरणं करणीयम् । एवं सति भवन्तः मेघसञ्चयस्य सम्भावनां प्राप्तुं शक्नुवन्ति । स्मार्ट बैण्ड् घड़ी ७ वा ४-६ संस्करणं स्थापयितुं तथैव कार्यपद्धतिः अवश्यं कर्तव्या । सर्वाणि अतिरिक्तकार्यं विशेषानुप्रयोगस्य उपयोगेन संयोजितं विन्यस्तं च भवति ।
स्मार्टघटिकां कथं स्थापयितव्यम् : समयः, तिथिः, आह्वानं, पेडोमीटर् इत्यादीनि मूलभूतकार्यं च

सम्भाव्यसमस्याः समाधानाः च

प्रायः एतादृशाः समस्याः उत्पद्यन्ते ये युग्मितयन्त्राणां परस्परं दर्शनं स्थगयति इति तथ्येन सह सम्बद्धाः भवन्ति । एतस्याः समस्यायाः समाधानार्थं Bluetooth वायरलेस् संयोजनं पुनः संयोजयितुं शस्यते । सेटिङ्ग्स् अपि उड्डीयन्ते अथवा सेट् न भवन्ति । अस्मिन् सन्दर्भे भवद्भिः अनुप्रयोगं अद्यतनं कर्तव्यम् ।

दूरभाषं विना स्मार्टघटिकायाः ​​स्थापना

एवं सति कार्यक्षमता, क्षमता च सीमिताः भविष्यन्ति । स्मार्टफोनेन सह समन्वयं विना स्मार्टघटिकाः मुख्यक्रियाकलापं निरीक्षितुं शक्नुवन्ति । भवान् स्वस्य हृदयस्पन्दनं मापनं कर्तुं, गतं दूरं, दग्धानि पदानि, कैलोरी च गणयितुं, वर्कआउट् मोड् आरभ्य स्थगयितुं च शक्नोति । अतिरिक्तविशेषताः स्टॉपवॉच्, टाइमर्, ध्वनिं निष्क्रियं कर्तुं क्षमता च दर्शयन्ति । सर्वाणि सेटिङ्ग्स् प्रत्यक्षतया watch मेन्यू मध्ये क्रियन्ते ।

Rate article
Add a comment