एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते – शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवति

Смарт часы и фитнес браслеты

एण्ड्रॉयड् तः आईफोन् मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते येन सर्वे सम्पर्काः रक्षिताः भवन्ति, एण्ड्रॉयड् तः आईफोन् मध्ये सम्पर्कं स्थानान्तरयितुं 6, 7, 8, 11,12,13 – डेटा हानिः विना आयातः, 2022-2023 मध्ये कार्यविधयः। ये उपयोक्तारः अधुना एव नूतनं स्मार्टफोनं प्राप्तवन्तः तेषां रुचिः अस्ति यत् एण्ड्रॉयड् तः आईफोन् प्रति सर्वाणि सम्पर्कं कथं स्थानान्तरितव्यम् इति। दूरभाषपुस्तकस्य आयातस्य अनेकाः उपायाः सन्ति, येषां विषये अधः चर्चा भविष्यति ।

एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते – सर्वाणि आयातविधयः आँकडाहानिः विना तथा च सह

ये पूर्वमेव नूतनं “apple”-फोनं क्रीतवन्तः, अथवा केवलं कर्तुं गच्छन्ति, तेषां कृते अवश्यमेव प्रश्नः उत्पद्यते यत् एण्ड्रॉयड्-तः iPhone-इत्यत्र सर्वाणि सम्पर्क-स्थानानि कथं स्थानान्तरितव्यानि इति। सम्यक् क्रियाणां कारणात् पुरातनयन्त्रे संगृहीताः दूरभाषपुस्तकात् प्रविष्टयः न नष्टाः भविष्यन्ति ।
एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवति

android phone तः iphone sim card मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते

एण्ड्रॉयड् तः सिमकार्ड् प्रति सम्पर्कं स्थानान्तरयितुं सर्वाधिकं सुलभः उपायः अस्ति । सिम-मध्ये सर्वाणि सङ्ख्यानि रक्षित्वा नूतन-फोनस्य ट्रे-मध्ये निवेशयितुं पर्याप्तम् । परन्तु एतत् ध्यानं दत्तव्यं यत् सिमकार्ड् मध्ये २५५ सम्पर्कपर्यन्तं संग्रहणं कर्तुं शक्यते ।

यदि दूरभाषनिर्देशिकायां अधिकाः सङ्ख्याः सन्ति तर्हि एण्ड्रॉयड् तः iPhone यावत् सर्वान् सम्पर्कं प्रेषयितुं वैकल्पिकं मार्गं अन्वेष्टव्यं भविष्यति। प्रथमं सुनिश्चितं कुर्वन्तु यत् आह्वानकर्तृसूची सिमकार्ड् मध्ये संगृहीता अस्ति न तु यन्त्रे एव । एवं सति निम्नलिखितपदक्रमं कर्तव्यम् ।

  1. स्वस्य गैजेट् मध्ये “Contacts” इति सिस्टम् एप्लिकेशनं उद्घाटयन्तु ।एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवति
  2. त्रयः बिन्दवः सन्ति इति चिह्नं ट्याप् कृत्वा फ़ोन बुक् सेटिङ्ग्स् मध्ये गच्छन्तु ।
  3. Import/Export Contacts इत्यत्र क्लिक् कुर्वन्तु ।एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवति
  4. तदनन्तरं “Export to the drive: SIM” इति विकल्पं चिन्वन्तु ।
  5. ततः भवन्तः पृष्टाः भविष्यन्ति यत् भवन्तः कस्मात् स्रोतः सङ्ख्याः प्रतिलिपिं कर्तुम् इच्छन्ति: दूरभाषपुस्तकात्, गूगलतः वा दूततः वा।
  6. आवश्यकसङ्ख्याः चेकबॉक्सैः चिह्नितव्याः, स्वपरिचयस्य पुष्टिं च कुर्वन्तु ।

ब्लूटूथ् मार्गेण iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते

अन्यत् पद्धतिः अस्ति यत् भवन्तः एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं आयातयितुं शक्नुवन्ति, यत्र आँकडानां हानिः न भवति । यदि भवतः स्मार्टफोने प्रभावशालिनः संख्यायाः दूरभाषसङ्ख्याः सञ्चिताः सन्ति तर्हि भवान् तस्य आश्रयं कर्तुं शक्नोति। सर्वे सम्पर्काः एकस्मिन् संग्रहसञ्चिकायां संयोजितुं शक्यन्ते । एण्ड्रॉयड् तः आईफोन् मध्ये ब्लूटूथ् मार्गेण सम्पर्कं कथं स्थानान्तरितव्यम् इति विषये क्रियाणां एल्गोरिदम् अन्तर्भवति:

  1. स्वस्य एण्ड्रॉयड्-यन्त्रे “Contacts” इति मानक-अनुप्रयोगं गच्छन्तु ।
  2. स्क्रीनस्य उपरि दक्षिणकोणे स्थितं दीर्घवृत्तचिह्नं नुत्वा सेटिङ्ग्स् विस्तारयन्तु ।
  3. “Import / Export contacts” विकल्पस्य पक्षे विकल्पं कुर्वन्तु ।
  4. तदनन्तरं “Send contacts” इति मदं नुदन्तु ।
  5. पटले दूरभाषपुस्तकं प्रदर्शितं भविष्यति, यस्मिन् भवान् तान् सम्पर्कं चिह्नितुं शक्नोति येषां निर्यातं भवान् नूतन-iPhone-मध्ये कर्तुम् इच्छति ।
  6. ततः “Send” इति बटन् ट्याप् कृत्वा रक्षितैः दूरभाषसङ्ख्याभिः सह सञ्चिकां प्रेषयितुं विधिं निर्दिशन्तु । अस्मिन् सन्दर्भे भवान् ईमेल-सङ्केतं, तत्क्षणदूत-सन्देशं, मेघ-भण्डारणं वा ब्लूटूथ-इत्येतत् उपयोक्तुं शक्नोति ।एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवति
  7. एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं स्थानान्तरयितुं भवद्भिः प्रेषितं संग्रहणं स्वस्य स्मार्टफोने डाउनलोड् कर्तव्यं भविष्यति ।

भवति यत् उपकरणस्य स्वामिनः न सम्पूर्णं दूरभाषनिर्देशिकां निर्यातयितुं, अपितु केवलमेकं सङ्ख्यां निर्यातयितुं आवश्यकम् आसीत् । यथा, कस्मैचित् भवतः सम्पर्कसूचना प्रेषयितुं। एकैकं सम्पर्कं फ़ोनतः iPhone sim मध्ये कथं स्थानान्तरयितुं शक्यते इति विषये चरणबद्धनिर्देशाः:

  1. एण्ड्रॉयड् ओएस इत्यनेन सह स्मार्टफोने सम्पर्कसूचीं उद्घाटयन्तु।
  2. ग्राहकस्य नाम अङ्गुल्या धारयित्वा इष्टसङ्ख्यां प्रकाशयन्तु। मेन्यू दृश्यते, यत् भवन्तं delete अथवा send इति कार्यं चिन्वन्तु इति प्रेरयति ।
  3. अत्र भवद्भिः “Submit” विकल्पं चित्वा यस्मिन् प्रारूपे सूचना प्रेषिता भविष्यति तत् निर्दिष्टुं आवश्यकम्: पाठरूपेण, QR कोडरूपेण, अथवा vCard सञ्चिकारूपेण ।एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवति
  4. अधुना प्रस्ताविते सूचीयां सम्पर्कं प्रेषयितुं उपयुक्तं मार्गं अन्वेष्टुम् अवशिष्टम् अस्ति, यथा पूर्वनिर्देशेषु वर्णितम् अस्ति । तदनन्तरं सङ्ख्या यथास्थानं प्रति अग्रे प्रेषिता भविष्यति ।

एण्ड्रॉयड् तः आईफोन् मध्ये आयातं कर्तुं सामान्यतया प्रयुक्ता पद्धतिः गूगल-खातेन समन्वयन-प्रक्रियाम् अस्ति । कार्यानुक्रमः यथा स्यात् ।

  1. स्वस्य पुरातनयन्त्रे Settings app प्रारम्भं कुर्वन्तु ।
  2. तत्र “Accounts” इति द्रव्यं अन्वेष्टुम् (OS संस्करणस्य स्मार्टफोनस्य मॉडलस्य च आधारेण तस्य नाम भिन्नं भवितुम् अर्हति) ।
  3. प्रस्तुते Google सूचीयां अन्विष्य इष्टं प्रोफाइलं चिह्नितुं यदि भवान् एकदा एव अनेकलेखेषु प्रवेशं कृतवान् अस्ति।
  4. “Contacts” इति विभागस्य विपरीतभागे स्विच् on position इत्यत्र कर्षन्तु ।
  5. नूतने दूरभाषे सेटिङ्ग्स् उद्घाट्य तत्र “Passwords and Accounts” इति स्तम्भं चिनोतु ।एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवति
  6. अत्र भवद्भिः गूगल-खातं योजयित्वा तस्य सेटिङ्ग्स् मध्ये गत्वा “Contacts” toggle switch सक्रियं कर्तव्यम् । एषा पद्धतिः iPad इत्यत्र अपि प्रयोक्तुं शक्यते ।

वयं अनुप्रयोगस्य उपयोगं कुर्मः

अन्येषु विषयेषु एण्ड्रॉयड् तः आईफोन् एप्लिकेशनं प्रति सम्पर्कस्य स्थानान्तरणेन द्वितीयस्मार्टफोने मोबाईलसङ्ख्यानां प्रतिलिपिं कर्तुं अपि शक्यते । यदि नूतनयन्त्रे परिवर्तनस्य आवश्यकता अस्ति तर्हि भवद्भिः न केवलं दूरभाषनिर्देशिकां, अपितु शेषं उपयोक्तृदत्तांशमपि निर्यातितव्यम् । Move to iOS उपयोगितायाः उपयोगेन भवान् Android इत्यादिभ्यः सञ्चिकाभ्यः एकदा एव सम्पर्कं स्थानान्तरयितुं शक्नोति । अस्मिन् सन्दर्भे भवद्भिः एतत् एप्लिकेशनं पुरातनस्मार्टफोने संस्थाप्य iPhone चालू कर्तव्यं भविष्यति । तदतिरिक्तं दत्तांशस्य आयाताय निर्मिताः अपि एतादृशाः कार्यक्रमाः सन्ति । मनसि भवितव्यं यत् प्रथमवारं भवता यन्त्रस्य आरम्भे एव सॉफ्टवेयरं कार्यं कर्तुं शक्नोति । यदि स्मार्टफोनस्य पूर्वं उपयोगः कृतः अस्ति तर्हि भवद्भिः फैक्ट्री रीसेट् कर्तव्यं भविष्यति । अन्यथा ओएस पुरातनस्य मोबाईल-यन्त्रात् iPhone -इत्यत्र आँकडानां प्रतिलिपिं कर्तुं प्रस्तावः करिष्यति । वर्तमानपदे Move to iOS कार्यक्षमतायाः उपयोगः योग्यः अस्ति । तदनन्तरं यन्त्राणां मध्ये समन्वयं स्थापयितुं भवन्तः प्रॉम्प्ट्-अनुसरणं कुर्वन्तु । सम्पर्कसूचिकायाः ​​अतिरिक्तं भवन्तः गैलरी, संस्थापितानि अनुप्रयोगाः अन्यसञ्चिकाः च प्रतिलिखितुं शक्नुवन्ति ।
एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवतिTransfer to iOS app इत्यस्य उपयोगेन Android तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते इति विषये चरणबद्धमार्गदर्शिका:

  1. एतत् मोबाईल एप्लिकेशनं स्वस्य एण्ड्रॉयड्-फोने संस्थापयन्तु।
  2. संस्थापितं कार्यक्रमं चालयन्तु तथा “Continue” इति बटन् नुत्वा गोपनीयतानीतिं स्वीकुर्वन्तु ।
  3. ततः भवद्भिः यन्त्रस्य स्थानं प्रवेशः दातव्यः भविष्यति ।
  4. तदनन्तरं पटले एकवारं कोडं प्रविष्टुं सन्देशः दृश्यते ।
  5. इदानीं भवता स्वस्य iPhone चालू कर्तव्यम्। यदा भवन्तः प्रथमवारं आरभन्ते तदा भवन्तः भाषां, संजालसेटिंग्स् च विन्यस्तुं प्रार्थयिष्यन्ति । तदनन्तरं Apps & Data विण्डो दृश्यते । अत्र भवन्तः “Transfer data from Android” इति बटनस्य उपयोगं कृत्वा “Continue” इत्यत्र क्लिक् कुर्वन्तु ।
  6. यावत् ६-अङ्कीयः कोडः स्क्रीन-उपरि प्रदर्शितः न भवति तावत् प्रतीक्ष्यताम् ।
  7. एण्ड्रॉयड् प्रति आगत्य एतत् संयोजनं प्रविशन्तु यत् iPhone मध्ये आगतं। तदनन्तरं data transfer मेन्यू दृश्यते ।
  8. प्रथमं यन्त्रं iPhone प्राप्तम् इति सन्देशं प्रदर्शयिष्यति । अत्र भवद्भिः “Connect” इति बटन् ट्याप् कर्तव्यम् ।
  9. इदानीं भवन्तः नूतन-फोने स्थानान्तरयितुम् इच्छन्ति इति सञ्चिकानां प्रकारं चिन्वन्तु, यथा सम्पर्काः, पत्राचारः, मीडिया-पुस्तकालयः, खाताः अन्ये च महत्त्वपूर्णाः दत्तांशाः । अग्रे गन्तुं समाननामस्य बटन् नुदन्तु ।
  10. सूचनास्थापनस्य प्रक्रिया आरभ्यते, यस्याः अन्तः प्रतीक्षायोग्यः भवति । तावत्पर्यन्तं स्मार्टफोनद्वयं पार्श्वे स्थापयितुं शस्यते । प्रक्रियायाः निष्पादनसमयः सञ्चिकानां आकारस्य उपरि निर्भरं भवति ।
  11. यदा स्थानान्तरणं सम्पन्नं भवति तदा भवद्भिः Apple ID निर्माय स्वस्य iPhone इत्यस्य सेटअपं निरन्तरं कर्तव्यं भविष्यति ।

एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते : सम्पर्कं तथा आँकडान् न हातुं शीघ्रं सुलभतया च : https://youtu.be/lgH1S1_XVFY

सक्रियीकरणानन्तरं एण्ड्रॉयड् तः iPhone 11, 13 इत्यादिषु लोकप्रियेषु मॉडलेषु सम्पर्कं कथं स्थानान्तरयितुं शक्यते

एण्ड्रॉयड् तः iPhone 11 तथा प्राचीनमाडलयोः सर्वेषां सम्पर्कानाम् आयातस्य सरलतमः उपायः VCF सञ्चिकां निर्मातुं शक्यते । निर्यातप्रक्रिया भिन्न-भिन्न-iOS-माडल-कृते मौलिकरूपेण भिन्ना नास्ति । एवं कुर्वन् भवद्भिः एतानि निर्देशानि अनुसरणं कर्तव्यम् ।

  1. स्वस्य एण्ड्रॉयड्-यन्त्रात्, Contacts app -इत्यत्र गच्छन्तु ।
  2. सेटिङ्ग्स् मध्ये “Export” विकल्पं सक्रियं कुर्वन्तु ।
  3. VCF सञ्चिकायाः ​​निर्माणस्य पक्षे विकल्पं कृत्वा “Save” इति बटन् नुदन्तु ।
  4. एतां सञ्चिकां ईमेलद्वारा iPhone -इत्यत्र प्रेषयन्तु ।एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवति
  5. VCF डाउनलोड् कृत्वा नूतने स्मार्टफोने चालयन्तु।

नूतनानां “apple” उपकरणानां बहवः स्वामिनः चिन्तयन्ति यत् एण्ड्रॉयड् तः iPhone 13/14 मध्ये सर्वाणि सम्पर्कं कथं स्थानान्तरितव्यम् इति। अस्मिन् सन्दर्भे तृतीयपक्षस्य कार्यक्रमस्य MobileTrans-Phone Transfer इत्यस्य उपयोगः सुलभः भवति । उभयोः स्मार्टफोनयोः पीसी-सङ्गतिः आवश्यकी अस्ति ।
एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवतिसंयोजनं USB पोर्ट् मार्गेण भवति । भवद्भिः Wondershare MobileTrans उपयोगिता संस्थापनीयं भविष्यति । कार्यक्रमेन स्थानान्तरणीयाः सर्वाः सञ्चिकाः निर्दिष्टाः भवेयुः । यदा प्रक्रिया समाप्तं भवति तदा सूचना दृश्यते ।

आयातप्रक्रियायाः अनन्तरं यदि एप्पल् स्मार्टफोने सम्पर्काः न सन्ति तर्हि किम् – किमर्थं किं च कर्तव्यम्

प्रवासनप्रक्रियायाः समये ऑपरेटिंग् सिस्टम् संगततायाः समस्याः भवितुम् अर्हन्ति । यदि भवान् प्रत्यक्षतया दत्तांशं स्थानान्तरयितुं न शक्नोति तर्हि सङ्गणकद्वारा तत् कर्तुं प्रयतितुं शक्नोति, यथा उपरि वर्णितम् । एण्ड्रॉयड् तः आईफोन् मध्ये सम्पर्कस्य प्रतिलिपिं कर्तुं पूर्वं भवन्तः सुनिश्चितं कुर्वन्तु यत् तस्मिन् सर्वाणि सामग्रीनि समायोजयितुं पर्याप्तं स्मृतिः अस्ति। अन्यथा सर्वं सफलतया गन्तुं भवद्भिः अनावश्यकसञ्चिकाः मेटयितुं आवश्यकाः भविष्यन्ति । भवद्भिः अपि पश्यितव्यं यत् Wi-Fi संजालं सम्बद्धम् अस्ति वा।

तत्सह, भवद्भिः अस्मिन् समये अनुप्रयोगानाम् उपयोगः न कर्तव्यः, यतः प्रक्रिया बाधिता भवितुम् अर्हति । मोबाईल इन्टरनेट् अस्थायीरूपेण अक्षमं भवितुमर्हति। तदतिरिक्तं Smart Network Switch इति कार्यं निष्क्रियं कर्तुं अनुशंसितम् । यदि एतेन सहायता न भवति तर्हि भवन्तः स्वयन्त्राणि पुनः आरभ्य पुनः प्रयासं कुर्वन्तु इति अनुशंसितम् ।

android तः iPhone 11 मध्ये वायुमार्गेण केबलद्वारा च विना हानिः सर्वाणि सम्पर्काः, फोटोः अन्ये च आँकडान् कथं स्थानान्तरयितुं शक्यन्ते: https://youtu.be/O6efCY83lXg

किं यदि सर्वे अभिलेखाः स्थानान्तरिताः न आसन् – किमर्थम् एतत् भवति किं च कर्तव्यम्

आयातप्रक्रियायाः समये उपयोक्तारः कदाचित् तथ्यं प्राप्नुवन्ति यत् केचन सम्पर्काः न गतवन्तः । एवं सति भवद्भिः सङ्ख्यानां भण्डारणस्थानं पश्यितव्यम् । गूगल-खातेन सह समन्वयनं कुर्वन् सेटिङ्ग्स् मध्ये सम्पर्क-प्रवेशः अनुमतः अस्ति वा इति परीक्षितुं महत्त्वपूर्णम् । एवं सति भवता तस्मिन् एव खाते प्रवेशः करणीयः । उपकरणानां समन्वयनानन्तरं भवद्भिः iPhone इत्यस्मिन् “Settings” इति विभागं प्रति गन्तव्यम् । ततः “Mail, addresses, calendars” इति द्रव्यं विस्तारयन्तु ।
एण्ड्रॉयड् तः iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - शीघ्रं आयातं/निर्यातं कुर्वन्तु तथा च कोऽपि आँकडा हानिः न भवतितदनन्तरं “Other” इति बटन् नुत्वा “Add account” विकल्पस्य उपयोगं कुर्वन्तु । अधुना भवद्भिः “CardDAV account for contacts” इति चयनं कर्तव्यम् । अत्र भवन्तः “Forward” इति बटन् नुत्वा प्रक्रियायाः समाप्तिपर्यन्तं प्रतीक्षां कुर्वन्तु ।

Rate article
Add a comment