Android Apps Manually and Automatically कथं अपडेट् कर्तव्यम्

Смартфоны и аксессуары

android इत्यत्र एप्लिकेशन्स् तथा गेम्स् मैन्युअल् रूपेण कथं अपडेट् कर्तव्यम्, android अपडेट् प्रोग्राम्स्, android उपकरणेषु एप्लिकेशन्स् ऑटो-अपडेट् करणीयाः। android इत्यत्र एप् कथं अपडेट् कर्तव्यम्? एषः प्रश्नः एण्ड्रॉयड्-प्रचालनतन्त्राधारितस्य स्मार्टफोन-टैब्लेट्-उपयोक्तृणां बहूनां संख्यां चिन्तयति । प्रथमदृष्ट्या एषा प्रक्रिया सरलं सुलभं च प्रतीयते चेदपि सर्वे स्वयन्त्रे अनुप्रयोगस्य नूतनतरं संस्करणं कथं संस्थापयितुं न जानन्ति २०२३ तमे वर्षे विशेषतया एषः विषयः तीव्रः अभवत्, यदा रूसदेशे एण्ड्रॉयड्-यन्त्राणां उपयोक्तृभ्यः गूगल-प्ले-माध्यमेन समस्यायाः समाधानस्य अवसरः सर्वदा न प्राप्यते ।Android Apps Manually and Automatically कथं अपडेट् कर्तव्यम्

गूगल प्ले मार्गेण एण्ड्रॉयड् उपकरणेषु एप्लिकेशनं कथं अपडेट् कर्तव्यम् : पदे पदे निर्देशाः

एण्ड्रॉयड् अनुप्रयोगानाम् अद्यतनीकरणं स्थिरतां सुधारयितुम्, दोषान् निवारयितुं, नूतनानि विशेषतानि योजयितुं च आवश्यकी प्रक्रिया अस्ति । एण्ड्रॉयड् इत्यस्य उपयोगं कुर्वन् अपडेट् इत्यस्य विषये अद्यतनं भवितुं आर्धं सफलता भवति। Google Play मार्गेण android उपकरणेषु एप्स् अपडेट् करणं, २०२३ तमे वर्षे कार्यनिर्देशाः:

  1. Google Play Store इत्येतत् उद्घाटयन्तु, यत् भवतः उपकरणे अन्येषां एप्स् डाउनलोड् कृत्वा इन्स्टॉल कर्तुं एप् अस्ति ।
  2. “My apps and games” इति ट्याब् गच्छन्तु, यत् वामे ऊर्ध्वाधरसूचौ अस्ति । एतत् सर्वेषां संस्थापितानां APK-समूहानां सूचीं प्रदर्शयति, यत्र अवधिः समाप्ताः अपि सन्ति ।Android Apps Manually and Automatically कथं अपडेट् कर्तव्यम्
  3. अद्यतनीकरणस्य आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् सूची अनुप्रयोगचिह्नस्य उपरि दक्षिणकोणे बिन्दुना वा त्रिकोणेन वा चिह्निता भवति । यदि भवान् “Update” इति चिह्नं पश्यति तर्हि अस्याः APK सञ्चिकायाः ​​नूतनतरं संस्करणं उपलब्धम् अस्ति ।
  4. update इत्यत्र क्लिक् कृत्वा नवीनतमं संस्करणं भवतः Android उपकरणे डाउनलोड् भविष्यति। अद्यतनस्य आकारानुसारं डाउनलोड् समयः कतिपयसेकेण्ड् तः कतिपयानि निमेषाणि यावत् भवितुं शक्नोति इति मा विस्मरन्तु ।
  5. नूतनं संस्करणं संस्थापितमात्रेण पटले सूचना दृश्यते ।
  6. यदि अनुप्रयोगः स्वयमेव अद्यतनं न करोति तर्हि भवान् प्रक्रियां स्वहस्तेन कर्तुं शक्नोति । एतत् कर्तुं “Update All” नुदन्तु ।

Android Apps Manually and Automatically कथं अपडेट् कर्तव्यम्

एण्ड्रॉयड् इत्यत्र एप्स् अपडेट् करणस्य किं किं लाभाः हानिः च

लाभाःदोषाः
1. सुरक्षां वर्धयन् . एप्स् अपडेट् करणं दोषान् निवारयितुं भवतः उपकरणं अधिकं सुरक्षितं स्थापयितुं च महत्त्वपूर्णम् अस्ति।1. एण्ड्रॉयड् मध्ये एप्लिकेशनस्य नूतनं संस्करणं संस्थापनानन्तरं यत् दोषं द्रष्टुं शक्यते तत् केनचित् उपकरणेन सह असङ्गतिः अस्ति .
2. दोषनिवारणम् . अनुप्रयोगे दोषाः भवितुम् अर्हन्ति, येन भविष्ये दुर्घटना अथवा स्थगितम् भवितुम् अर्हति । अद्यतनं एतत् सर्वं निवारयिष्यति।2. अन्यत् दुष्परिणामः यत् एण्ड्रॉयड् अपडेट् इत्यस्य अनन्तरं भवितुम् अर्हति तत् कार्यक्षमतायाः समस्याः सन्ति . नूतनसंस्करणस्य संस्थापनानन्तरं उपयोक्तारः विलम्बः, मन्ददत्तांशभारः वा अन्यदोषाः वा सम्बद्धाः समस्याः अनुभवितुं शक्नुवन्ति ।
3. अनुप्रयोगे नवीनविशेषताः . नूतनसंस्करणे विकासकाः नूतनानि विशेषतानि योजयितुं, कार्यक्रमं सुधारयितुम्, तस्य उपयोगाय अधिकं सुलभं कर्तुं च शक्नुवन्ति ।3. नूतनेषु अद्यतनेषु अतिरिक्तविशेषताः कार्यक्षमता च भवितुम् अर्हन्ति येषां अतिरिक्तसंसाधनानाम् आवश्यकता भवति . एतेन बैटरी-उपयोगः वर्धते अथवा यन्त्रे अधिका स्मृतिः गृह्णीयात्, यत् अन्ततः कार्यक्षमतां न्यूनीकर्तुं शक्नोति ।
4. कार्यप्रदर्शनसुधारः . यन्त्रे चालितं प्रत्येकं एप् RAM, CPU च सहितं सिस्टम् संसाधनानाम् उपयोगं कर्तुं शक्नोति । अद्यतनं मन्दतां सम्भाव्यदोषान् च निवारयित्वा कार्यप्रदर्शने महत्त्वपूर्णतया सुधारं कर्तुं शक्नोति ।
5. संगततासमस्यानां समाधानं . संसाधनविग्रहस्य कारणेन अथवा एण्ड्रॉयड् इत्यस्य नवीनतमसंस्करणस्य समर्थनस्य अभावात् एप्स् सम्यक् कार्यं न कुर्वन्ति इति असामान्यं न भवति। अद्यतनं एतादृशानां संगततायाः समस्यानां परिहाराय सहायकं भविष्यति ।
Android Apps Manually and Automatically कथं अपडेट् कर्तव्यम्
एण्ड्रॉयड् एप्स स्वतः अद्यतनीकरणेन बहवः लाभाः सन्ति

एण्ड्रॉयड् एप्स् अपडेट् कर्तुं केचन युक्तयः

सर्वाणि एप्स् अपडेट् कर्तुं पूर्वं मोबाईल् डाटा निष्क्रियं कुर्वन्तु। यदि भवान् अस्मिन् विषये ध्यानं न ददाति तर्हि भवान् शीघ्रमेव स्वस्य यातायात-सङ्कुलं क्षीणं कर्तुं शक्नोति । एवं सति भवन्तः Wi-Fi -इत्यत्र गत्वा सर्वं एकदा एव संस्थापयन्तु । यदि एप्लिकेशनस्य नूतनं संस्करणं भवतः रुचिकरं नास्ति तर्हि पुरातनं APK सञ्चिकां संस्थाप्य पूर्वसंस्करणं प्रति पुनः रोल कर्तुं शक्नोति। अतिपुराणयन्त्राणां उन्नयनं न कुर्वन्तु। कदाचित् अनुप्रयोगाः संसाधनानाम् अत्यधिकं आग्रहं कर्तुं शक्नुवन्ति, येन कार्यप्रदर्शनस्य समस्याः सृज्यन्ते । सेटिङ्ग्स् मध्ये परिवर्तनस्य अनुसरणं कर्तुं मा विस्मरन्तु। अद्यतनस्य अनन्तरं केचन विशेषताः भिन्नरूपेण कार्यं कर्तुं शक्नुवन्ति तथा च केचन सेटिङ्ग्स् परिवर्तयितुं शक्नुवन्ति ।

नियमितरूपेण अनुप्रयोगानाम् नूतनानि संस्करणाः संस्थापयन्तु। भवन्तः यथा यथा नियमितरूपेण स्वस्य एप्स् अपडेट् कुर्वन्ति तथा तथा भवतः उपकरणस्य कार्यक्षमतायाः सुरक्षायाः च समस्याः न्यूनाः भविष्यन्ति ।

android phones and tablets इत्यत्र apps and games कथं अपडेट् कर्तव्यम्: https://youtu.be/1fZ8hOPi4Bw

Google Play विना android इत्यत्र एप्लिकेशन्स्, सेवाः, गेम्स् च अपडेट् कुर्वन्तु

अद्यकाले मोबाईल-उपकरणानाम् उपयोगे सुधारं कर्तुं सम्भाव्यदोषान्, दोषान्, दुर्बलतां च निवारयितुं एप्स्-अद्यतनीकरणम् अनिवार्यम् अस्ति । परन्तु गूगलप्ले मार्गेण अद्यतनस्य प्रवेशः सर्वदा न सम्भवति ।

जालपुटे अनुप्रयोगस्य APK सञ्चिका

प्रथमः उपायः अस्ति यत् एप्लिकेशनस्य APK सञ्चिकां सेवां प्रदातुं शक्नुवन्ति इति जालपुटात् डाउनलोड् करणीयम्। एतत् कर्तुं भवद्भिः एकं साइट् अन्वेष्टव्यं यत्र भवान् सुरक्षिततया वायरसविना च APK सञ्चिकाः डाउनलोड् कर्तुं शक्नोति । प्रायः एतादृशाः साइट्-स्थानानि जालपुटे सन्ति, परन्तु कतिपयान् विकल्पान् विचारयन्तु । Android Apps Manually and Automatically कथं अपडेट् कर्तव्यम्

वैकल्पिक भण्डार

द्वितीयः उपायः वैकल्पिकभण्डारस्य उपयोगः अस्ति । अत्र बहुसंख्याकाः भण्डाराः सन्ति ये android कृते निःशुल्कं सशुल्कं च एप्स् प्रतिबन्धं विना प्रदास्यन्ति। एतेषु केचन भण्डाराः गूगलप्ले इत्यनेन सह भागीदारी कुर्वन्ति, एप्स् इत्यस्य विस्तृतं चयनं च प्रददति । एतादृशः एकः भण्डारः अमेजनः अस्ति, यः एण्ड्रॉयड् कृते निःशुल्कं एप्स् अपि च सशुल्क एप्स् प्रदाति । एण्ड्रॉयड्, विण्डोज फोन्, ब्ल्याक्बेरी इत्यादीनां उपयोक्तृणां कृते ९,००,००० तः अधिकाः एप्स्, गेम्स् च अस्मिन् भण्डारे प्राप्यन्ते ।

Android Apps Manually and Automatically कथं अपडेट् कर्तव्यम्
RuStore: २०२३ तमे वर्षे रूसदेशे स्थितानां एण्ड्रॉयड्-उपकरणानाम् एप्स्, सॉफ्टवेयर्, गेम्स् च अपडेट् कर्तुं अन्यः भण्डारः

अन्यस्मात् उपकरणात् एप्स् स्थानान्तरयन्तु

तृतीयः उपायः अस्ति यत् एकस्मात् स्मार्टफोनात् अन्यस्मिन् स्मार्टफोने एप्लिकेशनं स्थानान्तरयितुं USB अथवा Bluetooth इत्यस्य उपयोगः करणीयः । एतां प्रक्रियां पूर्णं कर्तुं भवद्भिः APK अन्वेष्टुं अन्यस्मिन् उपकरणे स्थानान्तरयितुं च आवश्यकम् । एषा पद्धतिः अतीव सुलभा नास्ति, परन्तु साइट् मध्ये अन्वेषणं विना विशिष्टं अनुप्रयोगं प्राप्तुं शक्नोति ।

मेघ

यदि भवतः उपकरणं Wi-Fi कवरेजस्य अन्तः अस्ति तर्हि APK सञ्चिकां अद्यतनीकर्तुं मेघस्य उपयोगं कर्तुं शक्नुवन्ति । एतत् कर्तुं भवन्तः स्वस्य PC मध्ये Google Play इत्यत्र गत्वा एप्लिकेशनं चित्वा “Install” नुदन्तु । एकं विण्डो उद्घाट्यते यत्र भवद्भिः कस्मिन् उपकरणे APK संस्थापयितुम् इच्छति इति निर्दिष्टव्यम् । Android Apps Manually and Automatically कथं अपडेट् कर्तव्यम्तदनन्तरं भवद्भिः USB पोर्ट् मार्गेण यन्त्रं PC -सङ्गणकेन सह संयोजयितुं आवश्यकं यथा ADB उपयोगिता भवतः उपकरणेन सह संवादं कर्तुं शक्नोति । आदेशप्रोम्प्ट् प्रारभ्य, यत्र APK संस्थापनसञ्चिका संगृहीता अस्ति तस्य निर्देशिकायाः ​​मार्गं निर्दिशन्तु, install आदेशं च प्रविशन्तु । तदनन्तरं ADB उपयोगिता संस्थापनेन सह प्रवर्तते । APKGrabber पञ्चमः उपायः APKGrabber इत्यस्य उपयोगः अस्ति । Google Play इत्यस्मात् बहिः अनुप्रयोगानाम् अद्यतनीकरणार्थं सेवा। APKGrabber इत्यनेन उपयोक्तारः Google Play विना एप्स्-प्रवेशं कर्तुं शक्नुवन्ति । मार्गेण APK एप्स् अपडेट् कर्तुं शक्नोति भवान् APK सञ्चिकाः डाउनलोड् कृत्वा Google Play संस्थापनं विना अपडेट् कर्तुं शक्नोति। APKGrabber इत्यत्र एकलक्षाधिकं एण्ड्रॉयड् एप्स् प्रदाति। एण्ड्रॉयड् इत्यत्र क्रीडां कथं अपडेट् कर्तव्यम्: https://youtube.com/shorts/cYkA7Uq3txo?feature=share निष्कर्षे वयं टिप्पणीं कुर्मः यत् एण्ड्रॉयड् इत्यत्र एप्लिकेशन्स् अपडेट् करणं आवश्यकी प्रक्रिया अस्ति। एतेन स्थिरतां सुधारयितुम्, दोषान् निवारयितुं, नूतनानि विशेषतानि योजयितुं च सहायकं भविष्यति ।

Rate article
Add a comment