android इत्यत्र एप्लिकेशन्स् तथा गेम्स् मैन्युअल् रूपेण कथं अपडेट् कर्तव्यम्, android अपडेट् प्रोग्राम्स्, android उपकरणेषु एप्लिकेशन्स् ऑटो-अपडेट् करणीयाः। android इत्यत्र एप् कथं अपडेट् कर्तव्यम्? एषः प्रश्नः एण्ड्रॉयड्-प्रचालनतन्त्राधारितस्य स्मार्टफोन-टैब्लेट्-उपयोक्तृणां बहूनां संख्यां चिन्तयति । प्रथमदृष्ट्या एषा प्रक्रिया सरलं सुलभं च प्रतीयते चेदपि सर्वे स्वयन्त्रे अनुप्रयोगस्य नूतनतरं संस्करणं कथं संस्थापयितुं न जानन्ति २०२३ तमे वर्षे विशेषतया एषः विषयः तीव्रः अभवत्, यदा रूसदेशे एण्ड्रॉयड्-यन्त्राणां उपयोक्तृभ्यः गूगल-प्ले-माध्यमेन समस्यायाः समाधानस्य अवसरः सर्वदा न प्राप्यते ।
- गूगल प्ले मार्गेण एण्ड्रॉयड् उपकरणेषु एप्लिकेशनं कथं अपडेट् कर्तव्यम् : पदे पदे निर्देशाः
- एण्ड्रॉयड् इत्यत्र एप्स् अपडेट् करणस्य किं किं लाभाः हानिः च
- एण्ड्रॉयड् एप्स् अपडेट् कर्तुं केचन युक्तयः
- Google Play विना android इत्यत्र एप्लिकेशन्स्, सेवाः, गेम्स् च अपडेट् कुर्वन्तु
- जालपुटे अनुप्रयोगस्य APK सञ्चिका
- वैकल्पिक भण्डार
- अन्यस्मात् उपकरणात् एप्स् स्थानान्तरयन्तु
- मेघ
गूगल प्ले मार्गेण एण्ड्रॉयड् उपकरणेषु एप्लिकेशनं कथं अपडेट् कर्तव्यम् : पदे पदे निर्देशाः
एण्ड्रॉयड् अनुप्रयोगानाम् अद्यतनीकरणं स्थिरतां सुधारयितुम्, दोषान् निवारयितुं, नूतनानि विशेषतानि योजयितुं च आवश्यकी प्रक्रिया अस्ति । एण्ड्रॉयड् इत्यस्य उपयोगं कुर्वन् अपडेट् इत्यस्य विषये अद्यतनं भवितुं आर्धं सफलता भवति। Google Play मार्गेण android उपकरणेषु एप्स् अपडेट् करणं, २०२३ तमे वर्षे कार्यनिर्देशाः:
- Google Play Store इत्येतत् उद्घाटयन्तु, यत् भवतः उपकरणे अन्येषां एप्स् डाउनलोड् कृत्वा इन्स्टॉल कर्तुं एप् अस्ति ।
- “My apps and games” इति ट्याब् गच्छन्तु, यत् वामे ऊर्ध्वाधरसूचौ अस्ति । एतत् सर्वेषां संस्थापितानां APK-समूहानां सूचीं प्रदर्शयति, यत्र अवधिः समाप्ताः अपि सन्ति ।
- अद्यतनीकरणस्य आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् सूची अनुप्रयोगचिह्नस्य उपरि दक्षिणकोणे बिन्दुना वा त्रिकोणेन वा चिह्निता भवति । यदि भवान् “Update” इति चिह्नं पश्यति तर्हि अस्याः APK सञ्चिकायाः नूतनतरं संस्करणं उपलब्धम् अस्ति ।
- update इत्यत्र क्लिक् कृत्वा नवीनतमं संस्करणं भवतः Android उपकरणे डाउनलोड् भविष्यति। अद्यतनस्य आकारानुसारं डाउनलोड् समयः कतिपयसेकेण्ड् तः कतिपयानि निमेषाणि यावत् भवितुं शक्नोति इति मा विस्मरन्तु ।
- नूतनं संस्करणं संस्थापितमात्रेण पटले सूचना दृश्यते ।
- यदि अनुप्रयोगः स्वयमेव अद्यतनं न करोति तर्हि भवान् प्रक्रियां स्वहस्तेन कर्तुं शक्नोति । एतत् कर्तुं “Update All” नुदन्तु ।
एण्ड्रॉयड् इत्यत्र एप्स् अपडेट् करणस्य किं किं लाभाः हानिः च
लाभाः | दोषाः |
1. सुरक्षां वर्धयन् . एप्स् अपडेट् करणं दोषान् निवारयितुं भवतः उपकरणं अधिकं सुरक्षितं स्थापयितुं च महत्त्वपूर्णम् अस्ति। | 1. एण्ड्रॉयड् मध्ये एप्लिकेशनस्य नूतनं संस्करणं संस्थापनानन्तरं यत् दोषं द्रष्टुं शक्यते तत् केनचित् उपकरणेन सह असङ्गतिः अस्ति . |
2. दोषनिवारणम् . अनुप्रयोगे दोषाः भवितुम् अर्हन्ति, येन भविष्ये दुर्घटना अथवा स्थगितम् भवितुम् अर्हति । अद्यतनं एतत् सर्वं निवारयिष्यति। | 2. अन्यत् दुष्परिणामः यत् एण्ड्रॉयड् अपडेट् इत्यस्य अनन्तरं भवितुम् अर्हति तत् कार्यक्षमतायाः समस्याः सन्ति . नूतनसंस्करणस्य संस्थापनानन्तरं उपयोक्तारः विलम्बः, मन्ददत्तांशभारः वा अन्यदोषाः वा सम्बद्धाः समस्याः अनुभवितुं शक्नुवन्ति । |
3. अनुप्रयोगे नवीनविशेषताः . नूतनसंस्करणे विकासकाः नूतनानि विशेषतानि योजयितुं, कार्यक्रमं सुधारयितुम्, तस्य उपयोगाय अधिकं सुलभं कर्तुं च शक्नुवन्ति । | 3. नूतनेषु अद्यतनेषु अतिरिक्तविशेषताः कार्यक्षमता च भवितुम् अर्हन्ति येषां अतिरिक्तसंसाधनानाम् आवश्यकता भवति . एतेन बैटरी-उपयोगः वर्धते अथवा यन्त्रे अधिका स्मृतिः गृह्णीयात्, यत् अन्ततः कार्यक्षमतां न्यूनीकर्तुं शक्नोति । |
4. कार्यप्रदर्शनसुधारः . यन्त्रे चालितं प्रत्येकं एप् RAM, CPU च सहितं सिस्टम् संसाधनानाम् उपयोगं कर्तुं शक्नोति । अद्यतनं मन्दतां सम्भाव्यदोषान् च निवारयित्वा कार्यप्रदर्शने महत्त्वपूर्णतया सुधारं कर्तुं शक्नोति । | |
5. संगततासमस्यानां समाधानं . संसाधनविग्रहस्य कारणेन अथवा एण्ड्रॉयड् इत्यस्य नवीनतमसंस्करणस्य समर्थनस्य अभावात् एप्स् सम्यक् कार्यं न कुर्वन्ति इति असामान्यं न भवति। अद्यतनं एतादृशानां संगततायाः समस्यानां परिहाराय सहायकं भविष्यति । |

एण्ड्रॉयड् एप्स् अपडेट् कर्तुं केचन युक्तयः
सर्वाणि एप्स् अपडेट् कर्तुं पूर्वं मोबाईल् डाटा निष्क्रियं कुर्वन्तु। यदि भवान् अस्मिन् विषये ध्यानं न ददाति तर्हि भवान् शीघ्रमेव स्वस्य यातायात-सङ्कुलं क्षीणं कर्तुं शक्नोति । एवं सति भवन्तः Wi-Fi -इत्यत्र गत्वा सर्वं एकदा एव संस्थापयन्तु । यदि एप्लिकेशनस्य नूतनं संस्करणं भवतः रुचिकरं नास्ति तर्हि पुरातनं APK सञ्चिकां संस्थाप्य पूर्वसंस्करणं प्रति पुनः रोल कर्तुं शक्नोति। अतिपुराणयन्त्राणां उन्नयनं न कुर्वन्तु। कदाचित् अनुप्रयोगाः संसाधनानाम् अत्यधिकं आग्रहं कर्तुं शक्नुवन्ति, येन कार्यप्रदर्शनस्य समस्याः सृज्यन्ते । सेटिङ्ग्स् मध्ये परिवर्तनस्य अनुसरणं कर्तुं मा विस्मरन्तु। अद्यतनस्य अनन्तरं केचन विशेषताः भिन्नरूपेण कार्यं कर्तुं शक्नुवन्ति तथा च केचन सेटिङ्ग्स् परिवर्तयितुं शक्नुवन्ति ।
नियमितरूपेण अनुप्रयोगानाम् नूतनानि संस्करणाः संस्थापयन्तु। भवन्तः यथा यथा नियमितरूपेण स्वस्य एप्स् अपडेट् कुर्वन्ति तथा तथा भवतः उपकरणस्य कार्यक्षमतायाः सुरक्षायाः च समस्याः न्यूनाः भविष्यन्ति ।
android phones and tablets इत्यत्र apps and games कथं अपडेट् कर्तव्यम्: https://youtu.be/1fZ8hOPi4Bw
Google Play विना android इत्यत्र एप्लिकेशन्स्, सेवाः, गेम्स् च अपडेट् कुर्वन्तु
अद्यकाले मोबाईल-उपकरणानाम् उपयोगे सुधारं कर्तुं सम्भाव्यदोषान्, दोषान्, दुर्बलतां च निवारयितुं एप्स्-अद्यतनीकरणम् अनिवार्यम् अस्ति । परन्तु गूगलप्ले मार्गेण अद्यतनस्य प्रवेशः सर्वदा न सम्भवति ।
जालपुटे अनुप्रयोगस्य APK सञ्चिका
प्रथमः उपायः अस्ति यत् एप्लिकेशनस्य APK सञ्चिकां सेवां प्रदातुं शक्नुवन्ति इति जालपुटात् डाउनलोड् करणीयम्। एतत् कर्तुं भवद्भिः एकं साइट् अन्वेष्टव्यं यत्र भवान् सुरक्षिततया वायरसविना च APK सञ्चिकाः डाउनलोड् कर्तुं शक्नोति । प्रायः एतादृशाः साइट्-स्थानानि जालपुटे सन्ति, परन्तु कतिपयान् विकल्पान् विचारयन्तु ।
वैकल्पिक भण्डार
द्वितीयः उपायः वैकल्पिकभण्डारस्य उपयोगः अस्ति । अत्र बहुसंख्याकाः भण्डाराः सन्ति ये android कृते निःशुल्कं सशुल्कं च एप्स् प्रतिबन्धं विना प्रदास्यन्ति। एतेषु केचन भण्डाराः गूगलप्ले इत्यनेन सह भागीदारी कुर्वन्ति, एप्स् इत्यस्य विस्तृतं चयनं च प्रददति । एतादृशः एकः भण्डारः अमेजनः अस्ति, यः एण्ड्रॉयड् कृते निःशुल्कं एप्स् अपि च सशुल्क एप्स् प्रदाति । एण्ड्रॉयड्, विण्डोज फोन्, ब्ल्याक्बेरी इत्यादीनां उपयोक्तृणां कृते ९,००,००० तः अधिकाः एप्स्, गेम्स् च अस्मिन् भण्डारे प्राप्यन्ते ।
अन्यस्मात् उपकरणात् एप्स् स्थानान्तरयन्तु
तृतीयः उपायः अस्ति यत् एकस्मात् स्मार्टफोनात् अन्यस्मिन् स्मार्टफोने एप्लिकेशनं स्थानान्तरयितुं USB अथवा Bluetooth इत्यस्य उपयोगः करणीयः । एतां प्रक्रियां पूर्णं कर्तुं भवद्भिः APK अन्वेष्टुं अन्यस्मिन् उपकरणे स्थानान्तरयितुं च आवश्यकम् । एषा पद्धतिः अतीव सुलभा नास्ति, परन्तु साइट् मध्ये अन्वेषणं विना विशिष्टं अनुप्रयोगं प्राप्तुं शक्नोति ।
मेघ
यदि भवतः उपकरणं Wi-Fi कवरेजस्य अन्तः अस्ति तर्हि APK सञ्चिकां अद्यतनीकर्तुं मेघस्य उपयोगं कर्तुं शक्नुवन्ति । एतत् कर्तुं भवन्तः स्वस्य PC मध्ये Google Play इत्यत्र गत्वा एप्लिकेशनं चित्वा “Install” नुदन्तु । एकं विण्डो उद्घाट्यते यत्र भवद्भिः कस्मिन् उपकरणे APK संस्थापयितुम् इच्छति इति निर्दिष्टव्यम् । तदनन्तरं भवद्भिः USB पोर्ट् मार्गेण यन्त्रं PC -सङ्गणकेन सह संयोजयितुं आवश्यकं यथा ADB उपयोगिता भवतः उपकरणेन सह संवादं कर्तुं शक्नोति । आदेशप्रोम्प्ट् प्रारभ्य, यत्र APK संस्थापनसञ्चिका संगृहीता अस्ति तस्य निर्देशिकायाः मार्गं निर्दिशन्तु, install आदेशं च प्रविशन्तु । तदनन्तरं ADB उपयोगिता संस्थापनेन सह प्रवर्तते । APKGrabber पञ्चमः उपायः APKGrabber इत्यस्य उपयोगः अस्ति । Google Play इत्यस्मात् बहिः अनुप्रयोगानाम् अद्यतनीकरणार्थं सेवा। APKGrabber इत्यनेन उपयोक्तारः Google Play विना एप्स्-प्रवेशं कर्तुं शक्नुवन्ति । मार्गेण APK एप्स् अपडेट् कर्तुं शक्नोति भवान् APK सञ्चिकाः डाउनलोड् कृत्वा Google Play संस्थापनं विना अपडेट् कर्तुं शक्नोति। APKGrabber इत्यत्र एकलक्षाधिकं एण्ड्रॉयड् एप्स् प्रदाति। एण्ड्रॉयड् इत्यत्र क्रीडां कथं अपडेट् कर्तव्यम्: https://youtube.com/shorts/cYkA7Uq3txo?feature=share निष्कर्षे वयं टिप्पणीं कुर्मः यत् एण्ड्रॉयड् इत्यत्र एप्लिकेशन्स् अपडेट् करणं आवश्यकी प्रक्रिया अस्ति। एतेन स्थिरतां सुधारयितुम्, दोषान् निवारयितुं, नूतनानि विशेषतानि योजयितुं च सहायकं भविष्यति ।