कार्डस्य स्थाने एण्ड्रॉयड्-फोनेन सह सम्पर्करहितं भुक्तिं कथं करणीयम्, २०२३-२०२४ तमे वर्षे एण्ड्रॉयड्-इत्यत्र एनएफसी-इत्यस्य उपयोगेन। विगतषड्वर्षाणि यावत् एनएफसी इत्यस्य उपयोगेन सम्पर्करहितं भुगतानं रूसदेशे लोकप्रियम् अस्ति । एप्पल् पे, गूगल पे सेवाः २०२२ तमस्य वर्षस्य वसन्तऋतौ रूसीसङ्घस्य कार्यं त्यक्तवन्तः इति तथ्यस्य अभावेऽपि अधुना अन्ये उपायाः सन्ति यत् ऑनलाइन क्रयणं कर्तुं शक्यते एण्ड्रॉयड्-फोनानां उपयोगेन सम्पर्करहित-भुगतान-सम्बद्धानां सर्वेषां प्रासंगिकानां महत्त्वपूर्णानां च बिन्दूनां चर्चा अस्मिन् लेखे भविष्यति।
एनएफसी कार्य
एनएफसी अथवा “निकटक्षेत्रसञ्चारः” – प्रायः ८ से.मी.दूरे आँकडानां प्रसारणस्य क्षमता न तु Wi-Fi/4G अन्तर्जालस्य उपयोगः न च Bluetooth संचरणस्य उपयोगः भवति
एनएफएसस्य संचालनसिद्धान्तः विद्युत्चुम्बकीयप्रेरणाधारितः अस्ति;दीर्घदूरेषु कार्यं न करोति ।
भण्डारे भुक्तिं कुर्वन् क्रेता दूरभाषस्य पृष्ठभागं टर्मिनल् प्रति आनयति, प्रायः तस्य समीपे एव । क्रयणस्य भुक्तिं कर्तुं अतिरिक्तं एनएफसी इत्यस्य उपयोगेन भवान् बैंके धनं नगदं कर्तुं, यात्राकार्ड्, परिवहनकार्ड् च टॉप अप कर्तुं शक्नोति । प्रौद्योगिकी डिजिटल-कुंजीरूपेण (कक्षं उद्घाटयति, व्यायामशाला, स्पा-केन्द्रं प्रति प्रवेशं अनुमन्यते) तथा च पास-रूपेण (उदाहरणार्थं, अन्तरसंचारद्वारं उद्घाटयितुं) कार्यं करोति । अन्येषु विषयेषु, दूरभाषात् दूरभाषे (फोटो, वीडियो, सम्पर्कः, निर्देशांकः) आँकडानां स्थानान्तरणं भवति, NFS टैग् पठ्यते, बाह्ययन्त्राणि सम्बद्धानि भवन्ति (यत् ब्लूटूथ् मार्गेण अपेक्षया बहु द्रुततरं भवति)
कार्डस्य स्थाने स्वस्य दूरभाषेण कथं भुक्तिः कर्तव्या: NFC payment apps
२०२२ तमे वर्षात् एप्पल् पे, गूगल पे च रूसी वीजा, मास्टरकार्ड कार्ड् इत्यनेन सह कार्यं न कुर्वन्ति । परन्तु विपण्यां एनालॉग्स् सन्ति, तथैव एनएफसी-प्रौद्योगिक्याः उपयोगेन भवतः दूरभाषात् भुक्तिं कर्तुं अनुप्रयोगाः अपि सन्ति । सर्वप्रथमं MirPay मोबाईल-भुगतान-प्रणाल्यां ध्यानं दत्तुं श्रेयस्करम्, यत् MIR-कार्ड्-सञ्चालनस्य समर्थनं करोति । पूर्वमेव ज्ञातानां कार्यसेवानां मध्ये भवान्, उदाहरणार्थं, SberPay अथवा SBPay इत्यस्य उपयोगं कर्तुं शक्नोति । एण्ड्रॉयड् तः कार्डं विना भुक्तिं कर्तुं अनुप्रयोगानाम् विषये विवरणम्:
- SberPay – विशेषसंयोजनस्य आवश्यकता नास्ति, केवलं भवतः कृते Sberbank कार्डं SBOL कार्यक्रमं च आवश्यकम्। SberPay इत्यस्य डाउनलोड् करणं आवश्यकं नास्ति, एतत् मोबाईल-अनुप्रयोगे उपलभ्यते । सम्यक् कार्यं कर्तुं Sberpay इत्येतत् मुख्यं भुक्तिविधिं कर्तुं सल्लाहः ।
- Mir Pay इति एकः अनुप्रयोगः यः विभिन्नबैङ्कानां कार्डैः सह कार्यं करोति, परन्तु सर्वदा Mir कार्डैः अथवा द्वयोः भुगतानप्रणालीयोः संयुक्तकार्डैः सह कार्यं करोति । प्रणाल्या सह कार्यं कर्तुं Mirpay संस्थाप्यते, Mir कार्डं योजितं भवति, Mirpay मुख्यभुगतानसेवारूपेण चयनं भवति ।
- Samsung Pay – Samsung उपकरणानां स्वामिनः कृते कार्यं करोति । २०२३ तमे वर्षे वीजा-मास्टेकार्ड-सहितं भुक्तिः सम्भवं नास्ति, परन्तु मिर्-कार्ड् सक्रियः अस्ति ।
- हुवावे पे – केवलं हुवावे-फोनैः सह कार्यं करोति, चीनीय-भुगतान-प्रणाल्याः Union Pay-इत्यस्य कार्डैः सह, ये रूस-देशे निर्गताः आसन् ।
MirPay, NFC तथा Android चालितस्य स्मार्टफोनस्य उपयोगेन कार्डस्य स्थाने स्वस्य फ़ोनेन कथं भुगतानं कर्तव्यम्: https://youtu.be/YzqXG8JmOkc
सम्पर्करहितं भुगतानं कथं स्थापयितव्यम्
NFC संवेदकः अस्ति वा नास्ति वा, सेटिंग्स् मध्ये अथवा NFC Check इत्यस्य उपयोगेन ज्ञातुं शक्नुवन्ति । भवद्भिः एप्लिकेशनं उद्घाटयितुं आवश्यकम्, “NFS Check” नुदन्तु । यदि हरितवर्णीयं चेकमार्कं दृश्यते तथा च “supported” इति शब्दाः दृश्यन्ते तर्हि भवान् फंक्शन् उपयोक्तुं शक्नोति । कार्यक्रमे निर्देशानां उपयोगेन उपयोक्तारः प्रथमं कार्डसङ्ख्या, तस्य अवधिः, PCB कोडं प्रविशन्ति, ततः SMS सन्देशात् कोडस्य उपयोगेन स्वस्य क्रियाकलापस्य पुष्टिं कुर्वन्ति यदि बहुविधं कार्डं प्रविष्टं भवति तर्हि प्रथमं समीचीनं चिन्वन्तु यदि पूर्वनिर्धारितरूपेण उपलब्धं नास्ति । तदनन्तरं प्रदर्शनस्य तालान् उद्घाटयितुं गुप्तशब्दः, कीलः अथवा अङ्गुलिचिह्नं सेट् भवति, यदि पूर्वं दूरभाषस्य रक्षणं नासीत् । भुगतान-अनुप्रयोगेषु एतत् आवश्यकं सोपानम् अस्ति । यदि Google Play तथा Apple Pay इत्येतत् कार्यं न करोति तर्हि NFC मार्गेण स्वस्य फ़ोनतः कथं भुक्तिः कर्तव्या, रूसदेशे कार्डेन स्वस्य फ़ोनतः भुक्तिं कर्तुं २ सरलाः उपायाः: https://youtu.be/vZh5AIUrCbM यदि भवान् Mirpay सेवायाः माध्यमेन भुक्तिं कर्तुं प्रवृत्तः अस्ति , भवतः आवश्यकता अस्ति:
- एतत् अनुप्रयोगं उद्घाटयन्तु।
- “Start” इति बटन् चिनोतु, ततः “Add a card” इति चिनोतु ।
- कॅमेरा, nfs इत्यस्य उपयोगेन दत्तांशं चिनोतु अथवा स्कैन् कुर्वन्तु।
- यदि एकादशाधिकं कार्डं सम्बद्धं भवति तर्हि भवन्तः आवश्यकं कार्डं चिन्वन्तु ।
SberPay स्थापयितुं भवतः आवश्यकता अस्ति:
- Sberbank कार्यक्रमस्य आरम्भं कुर्वन्तु।
- अन्वेषणयन्त्रे Sberpay इति प्रविष्टं कुर्वन्तु;अनुप्रयोगस्य अद्यतनं संस्करणं आवश्यकम् अस्ति।
- “Sberpay – payment by phone” इति द्रव्यं गच्छन्तु ।
- “Connect card” इत्यत्र क्लिक् कुर्वन्तु ।
- भुक्तिं कर्तुं किं प्रयुक्तं भविष्यति इति चिनोतु।
येषां ग्राहकानाम् MIR कार्ड् अस्ति तेषां Sberpay सेवायाः उपयोगस्य अवसरः भवति । कार्यक्रमं पूर्वनिर्धारितरूपेण सेट् कर्तुं भवद्भिः आवश्यकं यत्:
- स्मार्टफोनस्य सेटिंग्स् उद्घाटयन्तु।
- NFS सेटिंग्स् प्रति गच्छन्तु ।
- “संपर्करहितभुक्तिः” इति उद्घाटयन्तु ।
- “Default payment” इति मदं आवश्यकं प्रोग्राम् अन्वेष्टुम् ।
- यदा भवान् द्वयोः अनुप्रयोगयोः माध्यमेन एकत्रैव भुक्तिं कर्तुं योजनां करोति तदा “Default use” इति विभागे “If no other payment program is open” इति टङ्कयन्तु ।
कार्डस्य स्थाने स्वस्य दूरभाषेण कथं भुक्तिः कर्तव्या
संपर्करहितविधिः तदा एव सम्भवति यदा स्मार्टफोने NFC चयनितम् अस्ति। निकटक्षेत्रसञ्चारकार्यं प्रायः कोऽपि शक्तिं न उपभोगयति । भवन्तः सर्वदा चालू स्थापयितुं शक्नुवन्ति।
सुपरमार्केट्-मध्ये मालस्य भुक्तिं कुर्वन् भवन्तः स्क्रीन-लॉक् निष्कास्य दूरभाषस्य पृष्ठभागं नगद-पञ्जिकायां ६ से.मी.पर्यन्तं ऊर्ध्वतां प्राप्तुं वा स्मार्टफोनं तस्मिन् अवलम्बयितुं वा प्रवृत्ताः भवेयुः तस्य निकटतया प्रयोक्तुं आवश्यकं नास्ति, परन्तु कदाचित् एनएफसी ५ से.मी.तः अधिके दूरे न चालू भवति यदि क्रीतवस्तूनाम् परिमाणं स्थापितायाः सीमायाः अपेक्षया अधिका नास्ति तर्हि भवद्भिः अतिरिक्तं किमपि कर्तुं आवश्यकता नास्ति, तर्हि… व्यवहारः क्षणमात्रेण गमिष्यति। यदि सीमा अतिक्रान्तं भवति तर्हि भवद्भिः पिन-सङ्केतं प्रविष्टव्यं अथवा स्कैनर-उपरि अङ्गुलीं स्थापयितव्यम् ।यदि सम्पर्करहितं भुक्तिः कार्यं न करोति तर्हि किं कर्तव्यम् कदाचित् सर्वेषां सम्यक् विन्यस्तसेटिंग्स् इत्यस्य अभावेऽपि NFC कार्यं न करोति । संवेदकस्य अथवा तस्य शक्तिः अशुद्धस्थापनस्य कारणेन दुर्बोधः सम्भाव्यते । प्रायः कॅमेरा-पार्श्वे अथवा कॅमेरा-अधः स्थितः भवति । सति NFS इत्यस्य सम्यक् कार्यं न्यूनीभवति । तदतिरिक्तं भवन्तः सुनिश्चितं कुर्वन्तु यत् भुक्तिकार्यक्रमः सम्यक् चयनितः अस्ति, सर्वं कार्यं करोति, कार्डे आवश्यकं धनराशिः अस्ति च यदि समस्यायाः समाधानं कर्तुं न शक्यते तर्हि भवद्भिः निम्नलिखितम् कर्तव्यम् ।
- स्मार्टफोने NFS सेटिंग्स् उद्घाटयन्तु।
- “Security Element Location” इति विभागं गच्छन्तु ।
- “HCE wallet” इति चिनोतु । बहुधा, भुगतानं केवलं HCE बटुकद्वारा एव मान्यं भवति ।
NFS इत्यस्य उपयोगः कियत् सुरक्षितः अस्ति तथा च किं समये समये कार्यं निष्क्रियं कर्तुं आवश्यकम् अस्ति?
एनएफसी मार्गेण सूचनाः वायरलेस् रूपेण वितरिताः इति तथ्यस्य कारणात् यन्त्रे तस्य विश्वसनीयतायाः प्रश्नः मनसि आगच्छति – किं घोटालाबाजाः महत्त्वपूर्णसूचनाः चोरयितुं शक्नुवन्ति? न बहुकालपूर्वं एनएफसी-कार्यस्य वस्तुतः खतरनाकानि स्थानानि आसन्, आक्रमणकारिणः तस्य लाभं गृहीतवन्तः । दत्तांशविनिमयप्रक्रियायाः निरीक्षणं वा तस्मिन् बाधां कर्तुं वा, यन्त्रस्य नियन्त्रणं प्राप्तुं, एनएफएस-माध्यमेन वा विषाणुसञ्चारं कर्तुं वा सम्भवम् आसीत् । सम्प्रति सर्वाणि समस्यानि निष्कासितानि, सूचना गुप्तरूपेण स्थापिता अस्ति। तदपि यदा स्मार्टफोनः पायरेटेड् टैग् इत्यनेन सह अन्तरक्रियां करोति तदा अद्यापि संकटः भवति । यदि भवान् शीघ्रमेव एनएफसी-प्रौद्योगिक्याः उपयोगं कर्तुं योजनां न करोति तर्हि घोटालेबाजानां सम्मुखीकरणस्य सम्भावना न्यूनीकर्तुं तत् निष्क्रियं कर्तुं सल्लाहः । रक्षणार्थं निम्नलिखितसावधानताः आवश्यकाः भविष्यन्ति।
- ᅤपरिचितेषु, विश्वसनीयस्थानेषु भुक्तिं कुर्वन्तु।
- ᅤअपरिचितेभ्यः स्मार्टफोनं न ददातु, अन्येषां उपकरणानां पार्श्वे मा स्थापयन्तु।
- ᅤबहुस्थानेषु गोंदितविज्ञापन एनएसएफ टैग्स् समीपे न आनयन्तु।
गतवर्षे प्रादुर्भूताः केचन प्रतिबन्धाः अपि रूसदेशे सम्पर्करहित-देयता-व्यवस्था अद्यापि लोकप्रियाः सन्ति । मुख्यानि भुक्तिप्रणाल्यानि SberPay, Mir Pay च सन्ति । अस्मिन् लेखे भुक्ति-अनुप्रयोगानाम् संस्थापनार्थं आवश्यकाः सर्वे बिन्दवः वर्णिताः सन्ति, तत् कथं कर्तव्यम् इति च । टर्मिनल् भुगतानस्य अतिरिक्तं अन्ये एनएफसी कार्याणि अपि सूचीबद्धानि सन्ति । परन्तु भवद्भिः स्मर्तव्यं यत् घोटालेबाजानां सम्मुखीभवनं न भवतु इति सावधानता अतीव महत्त्वपूर्णा अस्ति।