एण्ड्रॉयड्-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् – Google Assistant, Talkback इत्यस्य निर्देशाः

Смартфоны и аксессуары

android phone इत्यत्र voice assistant कथं निष्क्रियं कर्तव्यम्, Android इत्यत्र Google Assistant इत्येतत् कथं निष्कासयितव्यम्, android इत्यत्र Voice Assistant इत्येतत् कथं निष्क्रियं कर्तव्यम्, TalkBack इत्येतत् निष्क्रियं करणीयम्। न सर्वदा चलयन्त्रे सक्रियध्वनिसहायकस्य उपस्थितिः सुलभविशेषता भवति । प्रायः एतादृशाः प्रकरणाः सन्ति यदा अत्यन्तं अनौपचारिकक्षणे चालू भवति, तस्मात् संचारस्य बाधा भवति अथवा कार्यप्रवाहस्य बाधा भवति । अत एव भवद्भिः ज्ञातव्यं यत् एण्ड्रॉयड्-फोनेषु ध्वनिसहायकं कथं निष्क्रियं कर्तव्यम्, अस्य कृते किं कर्तव्यम्, २०२२-२०२३ तमस्य वर्षस्य अधिकेषु मॉडल्-प्रमुखेषु च एतत् विशेषता निष्क्रियं कर्तुं किं किं विषये ध्यानं दातव्यम् इति।

Android इत्यत्र Google Assistant voice assistant कथं निष्क्रियं कर्तव्यम् – सर्वेषां android उपकरणानां सामान्यनिर्देशाः

ग्राहकस्य सर्वदा पर्याप्तः समयः न अवशिष्टः यत् सः एण्ड्रॉयड् इत्यत्र गूगलतः Google Assistant voice assistant कथं निष्क्रियं कर्तुं शक्नोति इति चिन्तयितुं, एकं विशेषं मॉडलं वा निर्मातारं वा गृहीत्वा। अस्य कारणात् भवद्भिः सर्वेषां यन्त्राणां सामान्यानि सिद्धान्तानि ज्ञातव्यानि ये भवन्तः एतादृशं कार्यं दूरीकर्तुं शक्नुवन्ति । उदाहरणार्थं गूगलसहायकस्य निष्क्रियीकरणं तदा आवश्यकं यदा वर्चुअल् सहायकस्य सेवाः अत्यन्तं दुर्लभाः उपयुज्यन्ते, अथवा स्मार्टफोनः स्वरेण न नियन्त्रितः भवति उपयोक्ता यत् स्वर-आदेशं ददाति तत् कार्यक्रमः सर्वदा सम्यक् न परिचिनोति इति तथ्यस्य विषये अपि ज्ञाता समस्या अस्ति । एतत् अवगन्तुं महत्त्वपूर्णं यत् भवन्तः सहायकं पूर्णतया यन्त्रात् निष्कासयितुं न शक्नुवन्ति, यतः एतत् गूगल-प्रणालीसेवा अस्ति । उपयोक्तुः प्रत्यक्षतया दूरभाषसेटिंग्स् माध्यमेन विकल्पं निष्क्रियं (अक्षमं) कर्तुं क्षमता अस्ति ।
एण्ड्रॉयड्-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् - Google Assistant, Talkback इत्यस्य निर्देशाःandroid इत्यत्र voice assistant इत्यस्य निष्कासनार्थं निम्नलिखितं क्रियाणां algorithm कर्तुं अनुशंसितम् अस्ति ।

  • सेटिंग्स् प्रति गच्छन्तु।
  • Applications ट्याब् प्रति गच्छन्तु ।
  • तान् उद्घाटयन्तु।
  • पूर्वनिर्धारितं apps ट्याब् उद्घाटयन्तु ।
  • सहायता तथा स्वरनिवेशविभागे गच्छन्तु ।
  • Assistant ट्याब् उद्घाटयन्तु ।

एण्ड्रॉयड्-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् - Google Assistant, Talkback इत्यस्य निर्देशाःतत्र भवद्भिः एतत् कार्यं निष्क्रियं कर्तुं (कर्सरं निष्क्रियस्थाने स्थापयन्तु) “no” विकल्पं क्लिक् कर्तव्यं भविष्यति । तस्य अक्षमीकरणाय अन्यः, अधिकजटिलः, समयग्राही च विकल्पः अपि अस्ति – व्यक्तिगत-गूगल-खातेन । कर्माणि यथा स्यात्- १.

  • गूगलं उद्घाटयन्तु (मुख्यमेनूद्वारा एतत् कर्तुं शक्नुवन्ति)।
  • मेनू गच्छन्तु (स्मार्टफोन्-पर्दे अधः ३ बिन्दवः नुदन्तु) ।
  • यत् मेन्यू उद्घाट्यते तस्मिन् सेटिङ्ग्स् ट्याब् गच्छन्तु ।
  • सहायक ट्याब् प्रति गच्छन्तु ।
  • Google Assistant इत्यत्र क्लिक् कुर्वन्तु ।
  • Assistant इति विकल्पं चिनोतु ।
  • “phone” इत्यत्र क्लिक् कुर्वन्तु ।
  • स्वरसहायकविकल्पं निष्क्रियं कर्तुं स्लाइडरं कर्षयन्तु (इदं धूसरवर्णीयं भवेत्) ।

तदनन्तरं सहायकः निष्क्रियः (निष्क्रियः) इति गण्यते, परन्तु सेवारूपेण सः यन्त्रे खाते च रक्षितः भविष्यति ।

Talkback स्वरसहायकं निष्क्रियं कुर्वन्तु

मनसि भवितव्यं यत् स्वरसहायकस्य अन्यत् संस्करणम् अस्ति, यत् “Accessibility” ट्याब् मध्ये स्थितम् अस्ति । दृष्टिदोषयुक्तैः जनानां स्मार्टफोनस्य नियन्त्रणं कर्तुं अस्य उद्देश्यम् अस्ति । तथैव सहायकः Talkback इति उच्यते । भवतः दूरभाषे Talkback स्वरसहायकं कथं निष्क्रियं कर्तव्यम् इति ज्ञातुं महत्त्वपूर्णम्, यतः एतत् मोड् सक्रियीकरणानन्तरं यदि भवता पूर्वं एतत् न कर्तव्यम् अस्ति तर्हि यन्त्रस्य नियन्त्रणं अतीव असुविधाजनकं भविष्यति कारणं यत् वार्तालापसहायकं सक्रियीकरणानन्तरं उपयोक्ता स्वस्य चलयन्त्रे नियन्त्रणं पूर्णतया नष्टं करोति । एषः मोड् कार्यक्षमतायाः परिचयं न ददाति, उपयोगस्य निर्देशः नास्ति । सर्वाणि सामान्यानि क्रियाणि कार्याणि च कार्यं त्यजन्ति। भवन्तः उदाहरणार्थं मेन्यू गन्तुं वा स्क्रीन् मध्ये प्रोग्राम् अथवा एप्लिकेशनस्य चिह्नं क्लिक् कर्तुं न शक्नुवन्ति ।

  • सेटिंग्स् इत्यत्र गच्छन्तु ।एण्ड्रॉयड्-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् - Google Assistant, Talkback इत्यस्य निर्देशाः
  • “Accessibility” इति विभागं गन्तुं पटले अङ्गुलीद्वयेन नुदन्तु ।एण्ड्रॉयड्-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् - Google Assistant, Talkback इत्यस्य निर्देशाः
  • ततः अङ्गुलीद्वयेन अपि तत् निपीडयन्तु (हरितवर्णीयः फ्रेमः दृश्यते)।एण्ड्रॉयड्-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् - Google Assistant, Talkback इत्यस्य निर्देशाः
  • मोडस्य नामयुक्तं उपखण्डं प्रति अङ्गुलीभिः निरन्तरं निपीडयन्तु ।
  • ततः अङ्गुलीद्वयेन तस्मिन् द्विवारं क्लिक् कुर्वन्तु येन हरितवर्णीयः फ्रेमः दृश्यते ।एण्ड्रॉयड्-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् - Google Assistant, Talkback इत्यस्य निर्देशाः
  • द्रुतदबानेन संवादपेटिका उद्घाट्य OK नुदन्तु ।
  • निष्क्रियीकरणं पुष्टयितुं हरितपेटीं पुनः प्रकाशयन्तु ।

एण्ड्रॉयड्-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् - Google Assistant, Talkback इत्यस्य निर्देशाःतदनन्तरं स्वरसहायकः अक्षमः भविष्यति, स्मार्टफोनस्य सामान्यरूपेण उपयोगः कर्तुं शक्यते । उपकरणसंसाधनानाम् रक्षणार्थं प्रायः एण्ड्रॉयड् स्मार्टफोनेषु स्वरसहायकः निष्क्रियः भवति । कोऽपि स्वरसहायकः बहुशक्तिं उपभोगयति इति कार्यक्रमः । यन्त्रस्य आन्तरिकस्मृतौ अपि स्थानं गृह्णाति । यदि सहायकः सक्रियः अस्ति तर्हि अपर्याप्तस्मृतिः, द्रुतगत्या बैटरी-निष्कासनम् इत्यादीनां समस्यानां सामना कर्तुं शक्यते । अक्षमीकरणस्य अन्यत् कारणं सुरक्षा अस्ति । ध्वनिसहायकाः सर्वाणि आगच्छन्तीनि सूचनानि (स्वरनिवेदनानि) रक्षन्ति इति ज्ञायते । तस्य आधारेण उदाहरणार्थं सन्दर्भविज्ञापनस्य निर्माणं भवति अथवा अनुशंसितखण्डे भिडियो चयनं भवति । सहायकाः भवतः स्मार्टफोनस्य मन्दतां जनयितुं शक्नुवन्ति। यदि अन्तर्जालः मन्दः अस्ति तर्हि तदा सहायकः सम्यक् कार्यं न करिष्यति अथवा सर्वथा न संयोजयिष्यति। स्वरसहायकं कथं निष्क्रियं कर्तव्यमिति ज्ञातुं अन्यत् कारणं अस्ति यत् एतादृशेषु कार्यक्रमेषु प्रायः आरम्भदोषाः भवन्ति ।

प्रायः, समावेशः कस्यचित् वाक्यस्य उच्चारणस्य अनन्तरं प्रवर्तते, अथवा भवान् Home बटनं असफलतया नुत्वा आभासीसहायकं आह्वयितुं शक्नोति ।

लोकप्रियेषु एण्ड्रॉयड् स्मार्टफोनेषु स्वरसहायकं कथं निष्क्रियं कर्तव्यम्

सहायकं निष्क्रियं कर्तुं मानकप्रक्रियायाः अतिरिक्तं लोकप्रियब्राण्ड्-स्मार्टफोनेषु स्वरसहायकं कथं निष्क्रियं कर्तव्यम् इति ज्ञातव्यम् । कारणं यत् केषुचित् आदर्शेषु कार्यात्मकभागे किञ्चित् भेदः भवितुम् अर्हति । बहूनां उपयोक्तृणां कृते सैमसंग-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् इति ज्ञातुं रोचकं भविष्यति । तत्र गूगलस्य स्वरसहायकः तत्क्षणमेव संस्थापितः भवति । अक्षमीकरणाय निम्नलिखितम् कुर्वन्तु ।

  • सेटिंग्स् प्रति गच्छन्तु।
  • एप्स् इत्यत्र गच्छन्तु।
  • ३ बिन्दुषु क्लिक् कुर्वन्तु ।
  • “Default Applications” ट्याब् मध्ये गच्छन्तु ।
  • “Device Assistant” इत्यत्र क्लिक् कुर्वन्तु ।
  • तत्र “न” नुदन्तु, वयं स्वरसहायकं नकारयामः ।

तदनन्तरं सहायकः निष्क्रियः भविष्यति, परन्तु सेवा एव यन्त्रे एव तिष्ठति । ऑनर् अथवा हुवावे-फोने स्वर-सहायकं दूरीकर्तुं (कार्यक्षमता, अन्तरफलकं च पूर्णतया समानम् अस्ति), भवद्भिः स्मार्टफोन-सेटिंग्-मध्ये गन्तुं आवश्यकम्, ततः अनुप्रयोगेषु गन्तव्यम् तत्र “Default Applications” ट्याब् गच्छन्तु; androiud phone इत्यत्र voice assistant कथं निष्कासयितव्यम् – Honor phone interface:

“Assistant and voice input” इत्यत्र क्लिक् कृत्वा “No” विकल्पं क्लिक् कुर्वन्तु मेनू यत् दृश्यते . Xiaomi इत्यस्य स्मार्टफोनेषु स्थापितः सहायकसहायकः किञ्चित् भिन्नरूपेण निष्क्रियः भवति । अधिकानि पदानि ग्रहीतव्यानि सन्ति- १.
  • “सेटिङ्ग्स्” इत्यत्र गच्छन्तु ।
  • ततः अनुप्रयोगाः यावत्।
  • तत्र “All Applications” इत्यत्र क्लिक् कुर्वन्तु ।
  • ततः “Settings” (ऊर्ध्वदक्षिणकोणे ३ बिन्दवः) इति चिनोतु ।
  • ड्रॉप्-डाउन मेन्यू मध्ये “Default Applications” इति गच्छन्तु ।
  • तत्र “Assistant and voice input” इति ट्याब् मध्ये ।
  • ततः Google ट्याब् प्रति गच्छन्तु ।

https://cxcvb.com/perenosimye-smart-ustrojstva/smartfony-i-aksessuary/kak-razblokirovat-telefon-esli-zabyl-parol-xiaomi-redmi.html Xiaomi तः android इत्यत्र voice assistant कथं अक्षमं कर्तुं शक्यते: https:/ / youtu.be/Fo7lJ63aB34 तस्मिन् भवन्तः पूर्वमेव “No” विकल्पं चित्वा तस्मिन् क्लिक् कर्तुं प्रवृत्ताः भविष्यन्ति । realme स्मार्टफोनेषु ध्वनि-आदेशान् निष्क्रियं करणं अपि सरलम् अस्ति – भवद्भिः कतिपयानि सरल-पदानि कर्तव्यानि सन्ति:

  • स्मार्टफोने गूगल एप् गच्छन्तु।
  • तत्र स्क्रीनस्य उपरि ३ बिन्दवः नुदन्तु ।
  • प्रस्तावितेभ्यः विकल्पेभ्यः “Settings” ट्याब् उद्घाटयन्तु ।
  • तस्मात् “Voice search” इति विभागं प्रति गच्छन्तु ।
  • ततः “Ok Google Recognition” इति ट्याब् प्रति ।
  • ततः भवद्भिः स्लाइडरं निष्क्रियस्थाने स्थापयितव्यं (इदं धूसरवर्णं भविष्यति) ।

ध्यानं कुर्वन्तु यत् उपयोक्तारः सर्वेषु पटलेषु, Google app इत्यत्र, अथवा नक्शानां उपयोगं कुर्वन् स्वरपरिचयं निष्क्रियं कर्तुं प्रेरितः भवितुम् अर्हति । भवन्तः समुचितं विकल्पं चित्वा स्लाइडरं निष्क्रियस्थाने स्थापयितव्यम् । तदनन्तरं स्वर-आदेशेन सहायकः न पुनः प्रक्षेपितः भविष्यति ।

android flagships 2022-2023 इत्यत्र voice assistant कथं निष्क्रियं कर्तव्यम्

अस्मिन् सति भवद्भिः सर्वाणि मूलभूतपदानि कर्तव्यानि भविष्यन्ति ये पूर्वं सहायकं निष्क्रियं कर्तुं प्रयुक्ताः आसन् । यदि स्मार्टफोनसेटिंग्स् माध्यमेन मानकरूपेण बन्दीकरणं क्रियते तर्हि क्रियाः निम्नलिखितरूपेण भविष्यन्ति।

  • भवन्तः “Settings” मेन्यू प्रति गन्तुं प्रवृत्ताः भविष्यन्ति ।
  • तत्र भवद्भिः “Applications” इति ट्याब् उद्घाटयितुं आवश्यकम् ।
  • तस्मिन् “Default Applications” इति चिनोतु (इदं स्क्रीनस्य उपरि दक्षिणकोणे स्थितेन गियरेन दर्शितं भवति) ।
  • तत्र भवद्भिः “Assistant and voice input” (केषुचित् सन्दर्भेषु “Assistant” इत्यनेन सूचितं भवति) इति चयनं कर्तव्यम् ।

यत् सूचीं दृश्यते तस्मिन् सहायकं निष्क्रियं कर्तुं “No” इति चिनोतु ।
एण्ड्रॉयड्-फोने स्वर-सहायकं कथं निष्क्रियं कर्तव्यम् - Google Assistant, Talkback इत्यस्य निर्देशाः

अधिकांशतया, कष्टानि समस्याश्च न सन्ति, परन्तु मनसि धारयन्तु यत् केषुचित् आधुनिकस्मार्टफोन-माडलेषु, प्रमुखविकल्पैः सह, गूगल-सहायकस्य मार्गः मानक-मार्गात् भिन्नः भवितुम् अर्हति यदि एवम् अस्ति तर्हि प्रथमं “Assistant and voice input” इति वाक्यस्य अन्वेषणस्य उपयोगं कर्तुं शस्यते । तदनन्तरं मानकनियमानुसारं बन्दप्रक्रियायाः आरम्भः सम्भवः भविष्यति ।

सम्भाव्यसमस्याः

सम्भाव्यसमस्यानां विषये अधिकतया तेषु तथ्यं भवति यत् अनुभवहीनः उपयोक्ता आवश्यकं ट्याब् प्रविष्टुं न शक्नोति । एतदर्थं भवता स्वयन्त्रे अन्वेषणस्य उपयोगः करणीयः । अपि च सहायकं प्रति अमानकमार्गः समस्या भवितुम् अर्हति । अन्वेषणे अपि शीघ्रं स्थितम् अस्ति । अन्यः अनुशंसः अस्ति यत् निष्क्रियीकरणानन्तरं भवता स्वकर्मणां पुष्टीकरणं न विस्मर्तव्यम्, यतः यदि एतत् न क्रियते तर्हि सहायकः पुनः चालू भविष्यति । अन्यः प्रश्नः यः कदापि स्वरसहायकस्य उपयोगं न करोति तस्य व्यक्तिस्य भवितुं शक्नोति यत् तत् कथं सम्पूर्णतया निष्कासयितव्यम् (अवरुद्धं कर्तव्यम्) इति । एतत् कर्तुं भवद्भिः निम्नलिखितम् कर्तव्यम् ।

  • अनुप्रयोगाः इति गच्छन्तु ।
  • यन्त्रे संस्थापितानां अनुप्रयोगानाम् एकः सूची उद्घाटिता भविष्यति ।
  • सूचीतः “सहायकः” अथवा “Google Assistant” इति चिनोतु (भवतः उपकरणस्य आधारेण) ।
  • तस्य पार्श्वे “Delete” इति नुदन्तु ।
  • पुष्टिकरणं नुदन्तु ।

तदनन्तरं सहायकः कार्यं न करिष्यति, यथा सम्भाषणे “ठीकम्” इति वदन् चालू न करिष्यति । यदि भविष्ये पुनः निष्कासितायाः कार्यक्षमतायाः आवश्यकता भवति तर्हि प्रथमं Play Store तः कार्यक्रमं डाउनलोड् कृत्वा पुनः सक्रियं कर्तुं शक्नुवन्ति ।

Rate article
Add a comment