फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः

Смартфоны и аксессуары

मालेषु, कार्यक्रमेषु, अनुप्रयोगेषु बारकोड्, EAN, UPC, QR कथं स्कैन् करणीयम्, iPhone, Android इत्यत्र फ़ोनस्क्रीन् तः एप्लिकेशनतः च कैमरे माध्यमेन ऑनलाइन कथं पठितव्यं चेक् कर्तुं च, कैमरे माध्यमेन निःशुल्कं पठितुं च। फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाःनिःशुल्कं शुल्कं च कृत्वा दूरभाषकॅमेराद्वारा बारकोड् कथं स्कैन् कर्तव्यमिति विषये चर्चां कर्तुं पूर्वं अस्य विषयस्य मूलभूतविषयेषु चर्चां कुर्मः ।

Contents
  1. मूलभूताः ये ज्ञातुं उपयोगिनो भवन्ति
  2. बारकोड्स अवगमन
  3. बारकोड्-संरचनायाः तेषां तत्त्वानां च व्याख्या
  4. बारकोड्-प्रकाराः तेषां प्रयोजनं च
  5. विभिन्नेषु उद्योगेषु बारकोड्-प्रयोगस्य उदाहरणानि
  6. कॅमेराद्वारा बारकोड् स्कैनिङ्गं कर्तुं समीचीनं अनुप्रयोगं चयनम्
  7. लोकप्रियबारकोड् स्कैनिङ्ग अनुप्रयोगानाम् समीक्षा
  8. आवेदन चयन मापदण्ड
  9. अनुप्रयोगानाम् क्षमताम् अतिरिक्तकार्यं च विचार्य
  10. स्मार्टफोन-कॅमेरा-उपयोगेन बारकोड्-स्कैन्-करणस्य चरणाः
  11. स्कैनिङ्गार्थं स्वस्य स्मार्टफोनस्य सज्जीकरणं
  12. कोड-स्थापनं तथा कॅमेरा-केन्द्रीकरणम्
  13. पठितस्य व्याख्या, विकोडीकरणं च
  14. स्कैनिङ्गस्य अनन्तरं क्रियाः
  15. स्कैनिङ्ग सटीकतायां समस्यानिवारणं सुधारणं च
  16. समस्या : बारकोड्-परिचयः कठिनः अस्ति
  17. समस्या : स्कैन् गतिः मन्दः अस्ति
  18. बारकोड् स्कैनिङ्गस्य उपयोगस्य व्यावहारिकं उदाहरणम्
  19. भण्डारे उत्पादानाम् स्कैनिङ्गम्
  20. गृहपुस्तकालयस्य आयोजनम्
  21. ऑनलाइन शॉपिंग
  22. किं परिणामः ?

मूलभूताः ये ज्ञातुं उपयोगिनो भवन्ति

आधुनिकस्मार्टफोनाः न केवलं अस्माकं जीवनं सुलभं कुर्वन्ति, अपितु अनेकानि कार्याणि अपि प्रदास्यन्ति, येषु एकं उपयोगी लोकप्रियं च कार्यं दूरभाषस्य कॅमेराद्वारा बारकोड् स्कैनिङ्गं भवति एषा प्रौद्योगिकी उत्पादानाम् विषये सूचनां शीघ्रं प्राप्तुं विस्तृतान् अवसरान् उद्घाटयति, लिङ्क्, सम्पर्कं अन्ये च उपयोगी आँकडान् प्राप्तुं शक्नोति । दैनन्दिनजीवने बारकोड् स्कैनिङ्ग् अधिकाधिकं लोकप्रियं भवति, अनेके उपयोक्तारः च अस्य विशेषतायाः अधिकतमं लाभं कथं प्राप्तुं शक्यते इति ज्ञातुम् इच्छन्ति । अस्मिन् लेखे वयं भवतः दूरभाषस्य कॅमेराद्वारा बारकोड्-स्कैनिङ्ग-प्रक्रियायाः अन्वेषणं करिष्यामः तथा च प्रक्रियायाः माध्यमेन भवतः सहायार्थं सहायक-निर्देशान् युक्तीश्च प्रदास्यामः |. वयं EAN, UPC, QR कोड इत्यादीन् विभिन्नप्रकारस्य बारकोड् पश्यामः, तेषां संरचनां उद्देश्यं च व्याख्यास्यामः। वयं बारकोड् स्कैनिङ्गं कर्तुं लोकप्रियाः अनुप्रयोगाः अपि पश्यामः तथा च भवन्तं सर्वाधिकं उपयुक्तं चयनं कर्तुं साहाय्यं करिष्यामः। फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाःतदनन्तरं वयं बारकोड् सफलतया स्कैन् कर्तुं आवश्यकानि पदानि पश्यामः । वयं भवन्तं वदामः यत् भवतः स्मार्टफोनः स्कैनिङ्गार्थं कथं सज्जीकर्तव्यः, बारकोड् कथं सम्यक् स्थापयितव्यः, कॅमेरा कथं केन्द्रीकृत्य स्थापयितव्यः इति। भवन्तः पठितस्य बारकोड् इत्यस्य व्याख्यां कथं करणीयम् इति ज्ञास्यन्ति तथा च स्कैनिङ्गं कृत्वा काः क्रियाः कर्तव्याः, यथा उत्पादविवरणसहितं जालपुटं गन्तुं। बारकोड् स्कैनिङ्ग-कार्यस्य उपयोगं कुर्वन् भवन्तः काश्चन समस्याः प्राप्नुवन्ति, यथा न्यूनपरिचयसटीकता, अथवा कॅमेरा-केन्द्रीकरणे कष्टम् । वयं भवद्भिः सह उपयोगिनो युक्तयः साझां करिष्यामः ये स्कैनिङ्गस्य सटीकतायां सुधारं कर्तुं सम्भाव्यसमस्यानां परिहाराय च सहायकाः भविष्यन्ति। वयं अतिरिक्तानि तकनीकानि विशेषताश्च अपि पश्यामः ये बारकोड् स्कैनिङ्गं अधिकं कुशलं कर्तुं शक्नुवन्ति।

बारकोड्स अवगमन

बारकोड् सार्वत्रिकपरिचयः सन्ति येषां उपयोगः मालस्य, सेवायाः, अन्यवस्तूनाञ्च विषये सूचनां संग्रहीतुं, प्रसारयितुं च भवति । बारकोड् इत्यस्य संरचनां प्रयोजनं च अवगत्य तेषां महत्त्वं विविधक्षेत्रेषु अनुप्रयोगं च अवगन्तुं साहाय्यं भविष्यति ।

फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः
बारकोड चिह्न

बारकोड्-संरचनायाः तेषां तत्त्वानां च व्याख्या

बारकोड् क्रमेण पट्टिकाः, भिन्नविस्तारस्य रिक्तस्थानानि च भवन्ति । एताः पट्टिकाः, रिक्तस्थानानि च सूचनां संकेतयन्ति, या विशेषस्कैनर्-इत्यनेन वा स्मार्टफोन-कैमरेण वा पठितुं शक्यते । प्रयुक्तस्य कोडिंग्-प्रणाल्याः आधारेण बारकोड्-मध्ये संख्याः, अक्षराणि, विशेषवर्णाः च भवितुम् अर्हन्ति ।

फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः
बारकोड संरचना

बारकोड्-प्रकाराः तेषां प्रयोजनं च

अत्र अनेकाः भिन्नाः प्रकाराः बारकोड् सन्ति, प्रत्येकस्य भिन्नप्रयोजनं भवति । उदाहरणार्थं, EAN (यूरोपीय लेखसङ्ख्या) तथा UPC (Universal Product Code) इति बारकोड् खुदरा-विक्रये सर्वाधिकं प्रचलन्ति, तेषां उपयोगः उत्पादानाम् अभिज्ञानार्थं, विक्रयस्य अभिलेखनार्थं च भवति QR (Quick Response) कोड् इत्यस्य व्यापकरूपेण उपयोगः विविधप्रकारस्य सूचनायाः संग्रहणार्थं भवति, यत्र URL, सम्पर्कविवरणं, पाठसन्देशाः, अन्यदत्तांशः च सन्ति ।

विभिन्नेषु उद्योगेषु बारकोड्-प्रयोगस्य उदाहरणानि

बारकोड्-प्रयोगे अनेके उद्योगाः, क्रियाकलापक्षेत्राणि च समाविष्टानि सन्ति । खुदराविक्रये बारकोड् इत्यस्य उपयोगः वस्तुनां निरीक्षणार्थं, सूचीप्रक्रियायाः सरलीकरणाय, चेकआउटप्रक्रियायाः त्वरिततायै च भवति । रसदव्यवस्थायां गोदामप्रबन्धने च ते मालस्य गतिं निरीक्षितुं, वितरणप्रक्रियाणां अनुकूलनार्थं च सहायं कुर्वन्ति । चिकित्साशास्त्रे रोगीपरिचयार्थं, औषधलेबलिंग्, इन्वेण्ट्री-प्रबन्धनार्थं च बारकोड्-प्रयोगः भवति । एतानि केवलं कतिपयानि उदाहरणानि सन्ति बारकोड्-उपयोगस्य, अद्यतनजगति तेषां उपयोगिता महत्त्वं च वर्धते ।फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः

कॅमेराद्वारा बारकोड् स्कैनिङ्गं कर्तुं समीचीनं अनुप्रयोगं चयनम्

यदा भवतः दूरभाषस्य कॅमेरेण बारकोड् स्कैन् कर्तुं एप् चयनं भवति तदा अनेककारकाणां विचारः महत्त्वपूर्णः भवति । विश्वसनीयं कार्यात्मकं च अनुप्रयोगं भवति चेत् भवन्तः स्वस्य बारकोड् स्कैनिङ्गक्षमतायाः अधिकतमं लाभं प्राप्तुं शक्नुवन्ति। केचन चयनमापदण्डाः लोकप्रियाः अनुप्रयोगाः च पश्यामः ।

लोकप्रियबारकोड् स्कैनिङ्ग अनुप्रयोगानाम् समीक्षा

QR-सङ्केतानां स्कैनिङ्गार्थं विपण्यां बहवः अनुप्रयोगाः सन्ति, येषु प्रत्येकस्य स्वकीयाः विशेषताः, क्षमता च सन्ति । केचन लोकप्रियाः एप्स् सन्ति Barcode Scanner, QR Code Reader, ScanLife Barcode & QR Reader, ZBar Barcode Scanner इत्यादयः बहवः। प्लेमार्केट् तथा एप् स्टोर इत्यत्र तेषां रेटिंग्, तथा च उपयोक्तृसमीक्षाः उपयुक्तं अनुप्रयोगं चयनं कुर्वन् उपयोगिनो भवितुम् अर्हन्ति । उदाहरणार्थं, भवान् https://play.google.com/store/apps/details?id=tw.mobileapp.qrcode.banner&hl=en_GB&pli=1 इति लिङ्कात् QR Code Reader डाउनलोड् कर्तुं शक्नोति, यत् संस्थापनं विन्यस्तुं च अत्यन्तं सरलम् अस्ति :

फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः
QR कोड रीडर

आवेदन चयन मापदण्ड

बारकोड् स्कैनिङ्ग-अनुप्रयोगस्य चयनं कुर्वन् निम्नलिखितमापदण्डानां विचारः महत्त्वपूर्णः भवति ।

  1. उपलब्धता : एप् भवतः स्मार्टफोन-प्रचालन-प्रणाल्या (iOS, Android इत्यादिभिः) सह सङ्गतम् अस्ति वा, भवतः क्षेत्रे डाउनलोड् कर्तुं उपलब्धं वा इति पश्यन्तु ।
  2. कार्यक्षमता : अनुप्रयोगस्य क्षमतायाः मूल्याङ्कनं कुर्वन्तु। केचन एप्स् अतिरिक्तविशेषताः प्रदातुं शक्नुवन्ति यथा QR कोड् स्कैनिङ्गं, कस्टम् बारकोड् निर्मातुं इत्यादीनि ।
  3. उपयोगस्य सुगमता : अनुप्रयोगस्य अन्तरफलकं सहजं सुलभं च भवेत् । कृपया ज्ञातव्यं यत् स्वचालितस्कैनिंग् अथवा स्कैन् इतिहासस्य रक्षणम् इत्यादयः अतिरिक्तविकल्पाः सन्ति ।
  4. विश्वसनीयता : एप्लिकेशनस्य रेटिंग् उपयोक्तृसमीक्षां च पश्यन्तु। उच्चमूल्याङ्कनं सकारात्मकसमीक्षाः च अनुप्रयोगस्य विश्वसनीयतां गुणवत्तां च सूचयन्ति ।

अनुप्रयोगानाम् क्षमताम् अतिरिक्तकार्यं च विचार्य

प्रत्येकं बारकोड् स्कैनिङ्ग एप्लिकेशनं स्वकीयानि अद्वितीयविशेषतानि अतिरिक्तक्षमता च प्रदातुं शक्नोति। केचन एप्स् ऑनलाइन-दत्तांशकोषैः सह एकीकरणं प्रदातुं शक्नुवन्ति ये विस्तृत-उत्पाद-सूचनाः प्रदास्यन्ति । एण्ड्रॉयड् तथा आईफोन् फोन् मध्ये QR कोडं कथं स्कैन् कर्तव्यम्: https://youtu.be/Hu1gcRyWAXs

स्मार्टफोन-कॅमेरा-उपयोगेन बारकोड्-स्कैन्-करणस्य चरणाः

स्वस्य दूरभाषस्य कॅमेराद्वारा बारकोड् सफलतया स्कैन् कर्तुं भवद्भिः कतिपयानि पदानि अनुसरणं कर्तव्यम् । अस्मिन् अध्याये वयं स्कैनिङ्गस्य मुख्यपदार्थाः पश्यामः, उपयोगिनो युक्तीः च साझां कुर्मः ।

स्कैनिङ्गार्थं स्वस्य स्मार्टफोनस्य सज्जीकरणं

स्कैनिङ्ग आरभ्यतुं पूर्वं सुनिश्चितं कुर्वन्तु यत् भवतः स्मार्टफोने उपयुक्तं QR स्कैनिङ्ग एप् संस्थापितम् अस्ति। अपि च सुनिश्चितं कुर्वन्तु यत् एप् भवतः उपकरणस्य कॅमेरा-प्रवेशः अनुमतः अस्ति । एतत् भवतः स्मार्टफोने एप्लिकेशनसेटिङ्ग्स् मध्ये कर्तुं शक्यते ।फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः

कोड-स्थापनं तथा कॅमेरा-केन्द्रीकरणम्

बारकोड् इत्यस्य उपरि दूरभाषं प्रायः १०-१५ से.मी. सुनिश्चितं कुर्वन्तु यत् भवतः स्मार्टफोनस्य कॅमेरा बारकोड् इत्यत्र केन्द्रितः अस्ति। केषुचित् एप्स् मध्ये स्वयम्-केन्द्रीकरण-विशेषता अस्ति यत् प्रक्रियां सुलभं करोति ।फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः

पठितस्य व्याख्या, विकोडीकरणं च

एकदा कॅमेरा बारकोड् चित्रं गृहीतवान् तदा अनुप्रयोगः तस्य संसाधनं आरभेत । एप्लिकेशनेन बारकोड् मध्ये एन्कोड् कृतानां सूचनानां व्याख्यानार्थं कतिपयानि सेकण्डानि प्रतीक्ष्यताम् । तदनन्तरं भवन्तः स्वस्य उपकरणस्य पटले स्कैन् परिणामं पश्यन्ति ।फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः

स्कैनिङ्गस्य अनन्तरं क्रियाः

सफलस्य स्कैनस्य अनन्तरं अनुप्रयोगस्य बारकोड् प्रकारस्य च आधारेण भिन्नानि क्रियाणि कर्तुं शक्नुवन्ति । यथा, यदि भवान् उत्पादसङ्केतं स्कैन् कृतवान् तर्हि एप् भवन्तं उत्पादस्य विषये विस्तृतसूचनाः दर्शयितुं शक्नोति, यत्र तस्य नाम, विवरणं, मूल्यं, उपलब्धता च सन्ति । उत्पादेन सह सम्बद्धं जालपुटं अपि गन्तुं वा स्वस्य शॉपिंगसूचौ योजयितुं वा शक्नुवन्ति ।

स्कैनिङ्ग सटीकतायां समस्यानिवारणं सुधारणं च

फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाःभवतः दूरभाषस्य कॅमेरा-उपयोगेन बारकोड्-स्कैन्-करणसमये केचन समस्याः भवितुम् अर्हन्ति ये स्कैन-सटीकताम्, कार्यक्षमतां च प्रभावितं कर्तुं शक्नुवन्ति । अस्मिन् अध्याये वयं काश्चन सामान्यसमस्याः पश्यामः, स्कैनिङ्ग-सटीकताम् उन्नयनार्थं समाधानं च प्रदास्यामः ।

समस्या : बारकोड्-परिचयः कठिनः अस्ति

कदाचित् भवतः स्मार्टफोन-कॅमेरे बारकोड्-परिचयने कष्टं प्राप्नुयात्, विशेषतः यदि सः क्षतिग्रस्तः, दुर्मुद्रितः, अथवा मुद्रणस्य गुणवत्ता दुर्बलः अस्ति । समाधानम् : स्पष्टतरं चित्रं प्राप्तुं स्वस्य दूरभाषस्य कोणं वा बारकोड् इत्यस्य स्थानं वा परिवर्तयितुं प्रयतध्वम्। सुनिश्चितं कुर्वन्तु यत् कॅमेरा बारकोड् इत्यत्र केन्द्रितः अस्ति तथा च तस्मिन् प्रबलः प्रकाशः न पतति। क्षतिग्रस्तस्य बारकोड् अथवा दुर्बलमुद्रणस्य गुणवत्तायाः सन्दर्भे भवान् भिन्नं बारकोड् स्कैनिङ्ग अनुप्रयोगं उपयोक्तुं प्रयतितुं शक्नोति यत् एतादृशानां विषयेषु अधिकं संवेदनशीलं भवितुम् अर्हति ।

समस्या : स्कैन् गतिः मन्दः अस्ति

कदाचित् बारकोड् स्कैनिङ्गं कर्तुं बहुकालं यावत् समयः भवितुं शक्नोति, यत् असुविधाजनकं भवितुम् अर्हति, विशेषतः बहूनां बारकोड्-सङ्केतानां कृते । समाधान : सुनिश्चितं कुर्वन्तु यत् भवतः स्कैनिङ्ग-अनुप्रयोगः नवीनतम-संस्करणे अद्यतनः अस्ति । केचन अद्यतनाः स्कैनिङ्गस्य कार्यक्षमतां गतिं च सुदृढं कर्तुं शक्नुवन्ति । इदमपि ज्ञातव्यं यत् स्कैनिङ्ग-वेगः भवतः स्मार्टफोनस्य कॅमेरा-गुणवत्तायाः उपरि निर्भरं भवितुम् अर्हति ।

यदि स्कैनिङ्गवेगः अपर्याप्तः एव तिष्ठति तर्हि विशेषबारकोड् स्कैनरस्य उपयोगं विचारयन्तु, ये द्रुततराः अधिकदक्षाः च भवितुम् अर्हन्ति ।

बारकोड् स्कैनिङ्गस्य उपयोगस्य व्यावहारिकं उदाहरणम्

भवतः दूरभाषस्य कॅमेराद्वारा बारकोड् स्कैनिङ्गं विविधपरिस्थितौ उपयोगी भवितुम् अर्हति । अस्मिन् अध्याये वयं स्कैनिङ्गस्य केचन व्यावहारिकाः उपयोगाः पश्यामः, ते भवतः जीवनं कथं सुलभं कर्तुं शक्नुवन्ति इति च।

भण्डारे उत्पादानाम् स्कैनिङ्गम्

बारकोड् स्कैनिङ्गस्य एकः सामान्यः उपयोगः अस्ति यत् भण्डारे मूल्यानि उत्पादसूचनाः च पश्यन् । भवान् केवलं स्वस्य स्मार्टफोनं गृहीत्वा एप् उद्घाट्य उत्पादस्य बारकोड् प्रति कॅमेरा दर्शयितुं शक्नोति यत् अन्येभ्यः उपयोक्तृभ्यः तस्य मूल्यस्य, विशेषतानां, समीक्षाणां च विषये सूचनां प्राप्तुं शक्नोति। एतेन मूल्यानां तुलनां कर्तुं अधिकसूचितक्रयणविकल्पं च कर्तुं साहाय्यं भविष्यति ।

फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः
QR & Barcode Scanner इत्यनेन भवन्तः Android तथा iPhone इत्यत्र निःशुल्कं बारकोड् स्कैन् कर्तुं शक्नुवन्ति

गृहपुस्तकालयस्य आयोजनम्

यदि भवतां समीपे पुस्तकानां विशालः संग्रहः अस्ति तर्हि भवान् स्वस्य गृहपुस्तकालयस्य व्यवस्थित्यर्थं बारकोड् स्कैनिङ्गस्य उपयोगं कर्तुं शक्नोति । केवलं प्रत्येकस्य पुस्तकस्य QR स्कैन् कुर्वन्तु ततः एप् स्वयमेव तस्य विषये सूचनां ज्ञास्यति, यथा शीर्षकं, लेखकः, ISBN च। भवान् स्वपुस्तकालयस्य इलेक्ट्रॉनिकसूचीं निर्मातुम्, समीक्षां योजयितुं, पठितानां पुस्तकानां निरीक्षणं कर्तुं च शक्नोति।

ऑनलाइन शॉपिंग

ऑनलाइन शॉपिङ्ग् करणसमये उत्पादसूचनाः शीघ्रं सुलभतया च परीक्षितुं भवान् एतां प्रक्रियां उपयोक्तुं शक्नोति । यथा, यदि भवान् भण्डारे मित्रात् वा किमपि वस्तु पश्यति तर्हि तस्य बारकोड् स्कैन् कृत्वा तत् ऑनलाइन अन्वेष्टुं शक्नोति तथा च भिन्नविक्रेतृभ्यः मूल्यानां विशेषतानां च तुलनां कर्तुं शक्नोति । एतेन शॉपिङ्ग् करणकाले समयस्य धनस्य च रक्षणं कर्तुं शक्यते ।

बहुधा पृष्टः प्रश्नः यत् यत्र एप्लिकेशनं संस्थापितम् अस्ति तस्मिन् एव दूरभाषे फोटोमध्ये यत् बारकोड् अस्ति तत् कथं स्कैन् कर्तव्यम्? अतः, भवन्तः बारकोड् तथा QR कोड् स्कैनिङ्गं कर्तुं एप्लिकेशन्स् मध्ये एकं चिन्वन्तु, ततः स्कैनर् मध्ये गच्छन्तु तदा “scan or photo” इति विकल्पः भविष्यति । भवता पूर्वमेव स्क्रीनशॉट् कृतं फोटो वयं चिनोमः।

फ़ोन-कॅमेरा-माध्यमेन बारकोड् कथं स्कैन् कर्तव्यम् : iPhone तथा Android इत्येतयोः निर्देशाः

किं परिणामः ?

दूरभाषकॅमेराद्वारा बारकोड्-स्कैन् करणं अस्माकं दैनन्दिनजीवनस्य अभिन्नः भागः अभवत् । अस्मान् उत्पादानाम् विषये सूचनां प्राप्तुं, अस्माकं पुस्तकालयस्य प्रबन्धनं कर्तुं, क्रयणं कर्तुं, अन्यकार्यं च कर्तुं सुलभं कुशलं च मार्गं प्रदाति । अस्मिन् लेखे वयं QR-सङ्केतानां पठनस्य मुख्यपक्षेषु समीक्षां कृतवन्तः, अस्य प्रौद्योगिक्याः सफलतया उपयोगाय व्यावहारिक-युक्तीः च प्रदत्तवन्तः । भवतः दूरभाषस्य कॅमेराद्वारा बारकोड्-स्कैन्-करणेन बहु सम्भावनाः उद्घाटिताः भवन्ति । उत्पादादिवस्तूनाम् विषये सूचनां प्राप्तुं एषः द्रुतः, सुलभः, सुलभः च उपायः अस्ति । परन्तु अस्य प्रौद्योगिक्याः अधिकतमं लाभं प्राप्तुं समीचीनं अनुप्रयोगं चयनं, बारकोड् सम्यक् स्थापनं, सम्भाव्यविषयेषु विचारः च महत्त्वपूर्णः अस्ति ।

Rate article
Add a comment