एण्ड्रॉयड् इत्यत्र व्हाट्सएप् मार्गेण भूस्थानं कथं प्रेषयितुं शक्यते तथा च iPhone तः व्हाट्सएप् मार्गेण स्थानं कथं प्रेषयितव्यम् : चरणबद्धरूपेण अद्यतननिर्देशाः। विभिन्नेषु जीवनस्थितौ भवद्भिः व्हाट्सएप् मार्गेण स्वस्थानं प्रेषयितुं शक्यते। प्रायः यदा भवन्तः कस्यचित् सह समागमस्य योजनां कुर्वन्ति तदा एतत् आवश्यकं भवति, एकः व्यक्तिः अन्यं न प्राप्नोति । ततः केवलं दूतं उद्घाट्य स्वस्थानं स्वस्य वार्ताकाराय प्रेषयन्तु। वर्चुअल् कार्ड् इत्यस्य उपयोगेन व्यक्तिं अन्वेष्टुं एषः द्रुतमार्गः अस्ति । एतस्य सुविधाजनकस्य कार्यस्य उपयोगं शीघ्रं ज्ञातुं WhatsApp मार्गेण भूस्थानं कथं प्रेषयितव्यम् इति परिचितं भवितुं योग्यम् अस्ति।
- व्हाट्सएप् मध्ये भूस्थानम् : विशेषताः सुरक्षा च
- एण्ड्रॉयड् तः WhatsApp messenger मार्गेण geolocation कथं प्रेषयितुं शक्यते
- iPhone तः Whatsapp मार्गेण geolocation कथं प्रेषयितुं शक्यते
- व्हाट्सएप्पतः जियोलोकेशनद्वारा व्यक्तिस्य निरीक्षणस्य उपायाः
- यदि व्हाट्सएप् मार्गेण गलत् भूस्थानदत्तांशः प्रसारितः भवति तर्हि किं कर्तव्यम्
व्हाट्सएप् मध्ये भूस्थानम् : विशेषताः सुरक्षा च
येषां व्हाट्सएप्प-उपयोक्तृणां कृते किमपि गोपनीयं नास्ति ते स्वस्य वर्तमानस्थानं स्वस्य स्थितिं योजयितुं कार्यं कर्तुं शक्नुवन्ति। प्रोफाइलस्य सर्वे अतिथयः तत् पश्यन्ति। परन्तु भवता अवगन्तव्यं यत् एतत् सर्वथा सुरक्षितं नास्ति। भवतः दूरभाषसङ्ख्या कस्य रक्षिता भवेत् इति भवन्तः कदापि न जानन्ति। कदाचित् कतिपयानि सूचनानि प्राप्तुं आक्रमणकर्तृभिः तस्य व्यक्तिस्य अनुसरणं क्रियते । स्थानसूचनायाः उपयोगः धोखाधड़ीयोजनानां, धमकीनां च कार्यान्वयनार्थं कर्तुं शक्यते । विचारणीयं यत् व्हाट्सएप्प-मध्ये भू-स्थानस्य निर्धारणं एप्लिकेशनस्य उपरि एव न निर्भरं भवति, अपितु उपकरणे, सेलुलर-दत्तांशे वा वाई-फाई-सम्बद्धे वा स्थापितः GPS-ट्रैकरः कियत् उत्तमरीत्या कार्यं करोति इति विषये निर्भरं भवति कदाचित् उपयोक्त्रा निर्दिष्टः बिन्दुः वास्तविकनिर्देशाङ्कैः सह किञ्चित् विसंगतिं कृत्वा ग्राहकाय प्रेषितः भविष्यति । प्रायः अशुद्धिः महत्त्वपूर्णा न भवति, परन्तु कदाचित् समस्याः उत्पद्यन्ते । यथा, २.
एण्ड्रॉयड् तः WhatsApp messenger मार्गेण geolocation कथं प्रेषयितुं शक्यते
एण्ड्रॉयड्-गैजेट्-इत्यत्र व्हाट्सएप्-माध्यमेन जियोलोकेशनं कथं प्रेषयितव्यम् इति विषये बहवः उपयोक्तारः रुचिं लभन्ते । एतत् सम्यक् कर्तुं भवद्भिः पदे पदे निर्देशान् अनुसरणं कर्तव्यम् ।
- भवन्तः इष्टं पत्राचारं उद्घाटयन्तु, पेपरक्लिप् इत्यत्र क्लिक् कुर्वन्तु येन मेन्यू दृश्यते । तस्मिन् भवन्तः “Location” इति चिन्वन्तु । निर्दिष्टं भूस्थानयुक्तं मानचित्रं उपयोक्तुः पुरतः उद्घाट्यते ।
- भवान् सटीकं स्थानं प्रेषयितुं वा समीपस्थं स्थलचिह्नं सूचयितुं वा शक्नोति । यथा – भण्डारः, बसस्थानकं, कैफे च । यदि भवता नियुक्तिः करणीयम् अस्ति तथा च व्यक्तिः अद्यापि यात्रां कुर्वन् अस्ति तर्हि एतत् सुलभम् अस्ति ।
गपशपस्य स्थानं लघुचित्ररूपेण दर्शितं भवति । यदि प्राप्तकस्य एण्ड्रॉयड् मोबाईलफोनः अपि अस्ति तर्हि सः नक्शेन सह केनापि एप्लिकेशनेन सह सन्देशं उद्घाटयितुं शक्नोति – एते सन्ति Yandex Maps, Yandex Navigator, Google Maps इति।
दूतप्रयोक्तारः भूस्थानस्य उद्घाटनार्थं उपयुक्तं कार्यक्रमं निर्दिष्टुं शक्नुवन्ति । ततः भूदत्तांशयुक्ताः सर्वे सन्देशाः तत्र उद्घाटिताः भविष्यन्ति ।
iPhone तः Whatsapp मार्गेण geolocation कथं प्रेषयितुं शक्यते
iOS ऑपरेटिंग् सिस्टम् चालितानां मोबाईलफोनानां स्वामिनः २ भिन्नभिन्नरूपेण व्हाट्सएप् मार्गेण स्वस्य जियोडाटा प्रेषयितुं शक्नुवन्ति : १.
- प्रथमं भवता सुनिश्चितं कर्तव्यं यत् भवतः सेटिङ्ग्स् भवतः भूस्थानस्य प्रवेशं अनुमन्यन्ते । यदा तत् पिहितं भवति तदा भवन्तः स्वस्थानं साझां कर्तुं न शक्नुवन्ति।
- भवन्तः एप्लिकेशनं मोबाईलफोनस्य भूस्थानमॉड्यूलस्य प्रवेशं प्रदातव्याः। एतत् कर्तुं भवान् “Settings” उद्घाट्य, पैरामीटर्-सूचीं स्क्रॉल कृत्वा, डाउनलोड् कृतेषु प्रोग्राम्-सूचौ “Whatsapp” इति अन्वेष्टुम्, एप्लिकेशनस्य नाम क्लिक् कर्तुं च अर्हति ।
- यत् स्क्रीन दृश्यते तस्मिन् वैकल्पिकसूचौ प्रथमं द्रव्यं नुदन्तु – “Geographic location” । “Always” फंक्शन् इत्यस्य नाम स्पृश्य तस्य पार्श्वे स्थितं पेटीम् चेक् कृत्वा सेटिङ्ग्स् तः बहिः गच्छन्तु ।
iPhone इत्यस्मिन् Whatsapp इत्यस्मिन् geolocation इत्यस्य रीसेट् कर्तुं अन्यः उपायः अस्ति । “जिओडाटा” विकल्पस्य उपयोगः प्रायः व्यक्तिगत-समूह-वार्तालापे वर्तमानस्थानं गतिशील-रचनारूपेण प्रसारयितुं भवति । यदा भवन्तः तस्मिन् क्लिक् कुर्वन्ति तदा भवन्तः नक्शे उपयोक्तुः भूस्थानस्य विस्तृतं दृश्यं द्रष्टुं शक्नुवन्ति ।
- भवन्तः अनुप्रयोगं उद्घाटयितुं, गपशपं वा वार्तालापं वा गन्तुं अर्हन्ति यत्र भवन्तः स्थानं प्रेषयितुं योजनां कुर्वन्ति।
- तदनन्तरं संवादपर्दे अधः पाठप्रविष्टिक्षेत्रस्य वामभागे “+” इति बटन् नुदन्तु । यत् मेनू दृश्यते तस्मात् “Location” इति चिनोतु ।
- भवन्तः पटलस्य उपरि स्थितं नक्शां पश्यन्तु, यत्र भवतः वर्तमानस्थानं चिह्नितम् अस्ति । यदि सर्वं सम्यक् अस्ति तर्हि अधः प्रदर्शितसूचौ “Location” इति द्रव्यं क्लिक् कर्तव्यम् ।
क्रियाः सम्पन्नं कृत्वा भूस्थानदत्तांशः तत्क्षणमेव गपशपस्य मध्ये प्रदर्शितः भविष्यति, तथा च सम्बोधकः अथवा यस्य समूहस्य अन्यः सदस्यः यस्य समीपं सन्देशः प्रेषितः सः प्रदत्तदत्तांशं अधिकविस्तारेण द्रष्टुं शक्नोति
व्हाट्सएप्पतः जियोलोकेशनद्वारा व्यक्तिस्य निरीक्षणस्य उपायाः
यदि सः कस्यचित् व्यक्तिस्य भूस्थानं व्हाट्सएप्प-सम्भाषणे साझां कृतवान् तर्हि भवान् अनुसरणं कर्तुं शक्नोति। एवं प्रकारेण उपयोक्ता स्वस्य GPS संवेदकस्य प्रवेशं ददाति । यदि प्रवेशसमयः समाप्तः अस्ति तर्हि तस्य स्थानं ज्ञातुं न शक्यते, दूते कुत्र अस्ति इति ज्ञातुं न शक्यते अनुप्रयोगः व्यक्तिगतसूचनाः विश्वसनीयतया रक्षति।
व्यक्तिस्य भूस्थानं निर्धारयितुं अन्ये पद्धतयः सन्ति, परन्तु तेषु सर्वेषु तृतीयपक्षीय-अनुप्रयोगानाम् उपयोगः भवति ।
Whatsapp मध्ये geolocation location कथं प्रेषयितव्यम् : WhatsApp मध्ये geodata कथं 40 seconds मध्ये share करणीयम् : https://youtu.be/wTLug_gHt_Q
यदि व्हाट्सएप् मार्गेण गलत् भूस्थानदत्तांशः प्रसारितः भवति तर्हि किं कर्तव्यम्
प्रेषितदत्तांशस्य उपयोगेन कस्यचित् व्यक्तिस्य स्थानं निर्धारयितुं भवद्भिः मानचित्रे क्लिक् कर्तव्यम् । यत्र इष्टं स्थानं चिह्नितं तत्र तत्क्षणमेव एकः बिन्दुः दृश्यते । यदि भूस्थानं भिन्नसङ्केते प्रदर्शितं भवति तर्हि भवद्भिः अवश्यमेव:
- GPS सक्रियः अस्ति वा इति पश्यन्तु;
- ततः परं स्पष्टीकर्तव्यं यत् व्हाट्सएप्प-अनुप्रयोगे भू-स्थानस्य प्रवेशः अस्ति;
- यत्र संकेतः अधिकतया प्राप्यते तत्र गन्तुम् आवश्यकम्, यतः प्रायः भूमिगतपार्किङ्गस्थानेषु, शॉपिङ्ग्-केन्द्रेषु वा तहखानेषु वा आँकडा-सञ्चार-समस्याः दृश्यन्ते
- भवन्तः गैजेट् पुनः आरभणीयाः।
यदि एतानि पदानि कृत्वा भूस्थानं अद्यापि अशुद्धरूपेण सूचितं भवति तर्हि भवद्भिः स्थानं स्वहस्तेन सेट् कर्तुं प्रयतितव्यम् । प्रस्ताविता सूचीतः समीपस्थं किमपि बिन्दुं चिन्वितुं शक्नुवन्ति ।