iPhone इत्यत्र विलोपितानि अनुप्रयोगाः कथं पुनः प्राप्तुं शक्यन्ते – यदि एप् स्टोर् मध्ये नास्ति तर्हि iPhone इत्यत्र विलोपितानि अनुप्रयोगाः कथं पुनः प्राप्तुं शक्यन्ते तथा च एप् स्टोर् मार्गेण पुनः कथं प्राप्तुं शक्यते। iPhone इत्यस्मिन् एप्स् विविधकारणात् विलोपयितुं शक्यन्ते: उपयोक्त्रा अकस्मात् तानि विलोपितानि, यन्त्रं कारखानासेटिंग्स् प्रति पुनः सेट् कृतम्, अथवा उपयोक्त्रा यन्त्रे स्थानं मुक्तं कर्तुं जानीतेव एप्स् विस्थापितवान् स्यात्। सर्वथा, कतिपयेषु अनुप्रयोगेषु प्रवेशस्य हानिः उपयोक्तृणां कृते समस्या भवितुम् अर्हति, विशेषतः यदि एते अनुप्रयोगाः कार्याय, वित्तीयलेखालेखाय, संचाराय वा आवश्यकाः सन्ति अतः विलोपितानि अनुप्रयोगाः सुरक्षिततया स्वस्य iPhone मध्ये कथं प्रत्यागन्तुं शक्यन्ते इति ज्ञातुं महत्त्वपूर्णम्। अस्मिन् लेखे भवन्तः iPhone इत्यत्र विलोपितानि अनुप्रयोगाः कथं पुनःस्थापयितुं शक्नुवन्ति तथा च काः कार्यविधयः उपलभ्यन्ते इति विषये चर्चां करिष्यति।
- एप् स्टोर् मध्ये विलोपितानि कार्यक्रमाणि अन्वेष्टुम्
- iPhone इत्यत्र SBER अनुप्रयोगस्य पुनर्स्थापनम्
- किं iCloud मार्गेण iPhone मध्ये विलोपितं अनुप्रयोगं प्रत्यागन्तुं शक्यते?
- गुप्तकार्यक्रमैः सह कार्यं करणम्
- iPhone इत्यत्र गुप्तं अनुप्रयोगं प्रत्यागन्तुं अन्यः विधिः
- iTunes मार्गेण iPhone इत्यत्र सद्यः विलोपितं एप् कथं पुनः प्राप्तुं शक्यते
- iPhone इत्यत्र app icon पुनः कथं प्राप्तुं शक्यते
- watch app पुनः कथं प्राप्तुं शक्यते
- कथं तादृशं प्रश्नं न पृच्छसि ?
एप् स्टोर् मध्ये विलोपितानि कार्यक्रमाणि अन्वेष्टुम्
विलोपितानां अनुप्रयोगानाम् पुनः प्राप्तेः प्रथमः उपायः एप् स्टोर् मार्गेण अन्वेषणं पुनर्स्थापनं च अस्ति । अधिकांशं एप्स् एप् स्टोर् इत्यस्य उपयोगेन सहजतया अन्वेष्टुं पुनः डाउनलोड् कर्तुं च शक्यते । अत्र App Store मार्गेण विलोपितानि एप्स् अन्वेष्टुं पुनः प्राप्तुं च चरणाः सन्ति: Step 1: स्वस्य उपकरणे App Store उद्घाटयन्तु। Step 2: स्क्रीनस्य उपरि दक्षिणकोणे search icon इत्यत्र क्लिक् कुर्वन्तु । Step 3: यस्य एप्लिकेशनस्य नाम पुनः स्थापयितुम् इच्छति तस्य नाम प्रविशतु। Step 4: यदि एप् डाउनलोड् कर्तुं उपलभ्यते तर्हि अन्वेषणपरिणामेषु दृश्यते। संस्थापनं आरभ्य एप्लिकेशनस्य पार्श्वे “Download” इति बटन् नुदन्तु । चरणः ५ : १.यदि भवान् अन्वेषणपरिणामेषु एप् न पश्यति तर्हि App Store तः तत् निष्कासितम् अस्ति स्यात्। अस्मिन् सति, भवन्तः अनुप्रयोगं पुनः स्थापयितुं अन्यविधिनाम् उपयोगं कर्तुं शक्नुवन्ति ।
iPhone इत्यत्र SBER अनुप्रयोगस्य पुनर्स्थापनम्
ज्ञातघटनाजनितस्य अवरोधनस्य अनन्तरं लोकप्रियः अनुरोधः। यदि भवान् Sberbank अनुप्रयोगं स्वस्य iPhone मध्ये प्रत्यागन्तुं मार्गं अन्विष्यति तर्हि प्रथमं यत् भवता प्रयासः करणीयः तत् App Store गत्वा “Purchases” विभागे एप्लिकेशनं अन्वेष्टुम् अर्हति। यदि भवान् पूर्वं एप् डाउनलोड् कृतवान् तर्हि पुनः संस्थापनार्थं उपलब्धं भवेत् ।यदि कश्चन एप् क्रीतविभागे न दृश्यते तर्हि तत् भवतः उपकरणात् निष्कासितम् अस्ति स्यात् । अस्मिन् सन्दर्भे भवद्भिः App Store गत्वा अन्वेषणपट्टिकायाः माध्यमेन एप्लिकेशनं अन्वेष्टव्यम् । एकदा भवन्तः एप्लिकेशनं ज्ञात्वा “Install” इति बटन् नुत्वा तत् स्वयन्त्रे डाउनलोड् कुर्वन्तु । यदि भवान् एप् स्टोर् मध्ये एप् न प्राप्नोति तर्हि एप् स्टोर् तः तत् निष्कासितम् अस्ति स्यात्। अस्मिन् सन्दर्भे भवन्तः पुनः एप् कथं डाउनलोड् कर्तुं शक्नुवन्ति इति ज्ञातुं एप् विकासकेन वा उपकरणसमर्थनेन वा सम्पर्कं कर्तुं प्रवृत्ताः भविष्यन्ति ।
किं iCloud मार्गेण iPhone मध्ये विलोपितं अनुप्रयोगं प्रत्यागन्तुं शक्यते?
iCloud इत्यनेन विलोपितानि एप्स् न रक्षन्ति, परन्तु App Store इत्यत्र Purchased इति विशेषता अस्ति यत् भवतः Apple ID इत्यनेन कदापि डाउनलोड् कृतानां सर्वेषां एप्स् इत्यस्य सूचीं रक्षति। अस्य अर्थः अस्ति यत् भवान् स्वस्य उपकरणात् एप् विलोपयितुं शक्नोति ततः पुनः तस्यैव Apple ID इत्यस्य उपयोगेन निःशुल्कं डाउनलोड् कर्तुं शक्नोति।
गुप्तकार्यक्रमैः सह कार्यं करणम्
यदि भवान् स्वस्य iPhone मध्ये एप्लिकेशनं गोपितवान् अस्ति अधुना पुनः प्राप्तुं आवश्यकं तर्हि एतानि पदानि अनुसृत्य:
- स्वस्य उपकरणे App Store उद्घाटयन्तु।
- स्क्रीनस्य उपरि दक्षिणकोणे स्थितं स्वस्य खाताचिह्नं नुदन्तु ।
- उपलब्धविकल्पसूचौ “Purchased” इत्यत्र क्लिक् कुर्वन्तु ।
- क्रीत-अनुप्रयोगानाम् सूचीं स्क्रॉलं कुर्वन्तु यावत् भवन्तः गुप्त-अनुप्रयोगं न प्राप्नुवन्ति।
- अनुप्रयोगं स्वयन्त्रे डाउनलोड् कर्तुं “Install” बटन् अथवा अधः बाणेन सह मेघचिह्नं नुदन्तु ।
यदि भवतः क्रीतसूचौ कश्चन एप् न दृश्यते तर्हि सः भिन्नस्य Apple ID इत्यस्य उपयोगेन क्रीतः स्यात् । अस्मिन् सन्दर्भे भवता क्रीतसूचौ एप् अन्वेष्टुं तस्मिन् खाते प्रवेशः करणीयः ।
iPhone इत्यत्र गुप्तं अनुप्रयोगं प्रत्यागन्तुं अन्यः विधिः
यदि भवान् स्वस्य iPhone इत्यत्र एप् गोपयति तर्हि भवान् तत् सहजतया पुनः प्राप्तुं शक्नोति। एतत् कर्तुं स्वस्य iPhone इत्यस्मिन् App Store इत्यत्र गत्वा उपरि दक्षिणकोणे “Account” इति चिह्नं नुदन्तु, ततः “Purchased” इति चिन्वन्तु । भवता यत् एप्लिकेशनं गोपितं तत् अन्विष्य “Download” इति बटन् नुदन्तु । तदनन्तरं एप्लिकेशनं Phone इत्यत्र डाउनलोड् भविष्यति।
iTunes मार्गेण iPhone इत्यत्र सद्यः विलोपितं एप् कथं पुनः प्राप्तुं शक्यते
यदि भवान् अकस्मात् स्वस्य iPhone अथवा iPad इत्यस्मात् अनुप्रयोगं विलोपितवान् तर्हि निराशः मा भवतु, तुल्यसरलस्य एल्गोरिदम् इत्यस्य उपयोगेन अनुप्रयोगं स्वस्य उपकरणे पुनः स्थापयितुं शक्यते। iTunes मार्गेण विलोपितां अनुप्रयोगं प्रत्यागन्तुं शक्नुवन्ति। यदि भवान् स्वसङ्गणके iTunes इत्यनेन सह स्वस्य iPhone इत्यस्य समन्वयनं कर्तुं शक्नोति तर्हि विलोपितं एप् पुनःस्थापयितुं कठिनं न भवति। एतत् कर्तुं भवद्भिः निम्नलिखितम् कर्तव्यम् ।
- USB केबलस्य उपयोगेन iPhone सङ्गणकेन सह संयोजयन्तु
- सङ्गणके iTunes उद्घाटयन्तु
- iTunes विण्डो इत्यस्य उपरि iPhone चिह्नं नुदन्तु
- विण्डो इत्यस्य वामभागे “Purchases” इत्यत्र क्लिक् कुर्वन्तु
- यत् अनुप्रयोगं पुनः स्थापयितुम् इच्छति तत् अन्विष्य “Install” इति बटन् नुदतु
iPhone इत्यत्र app icon पुनः कथं प्राप्तुं शक्यते
यदि iPhone इत्यत्र मुख्यमेनूपट्टिकातः अनुप्रयोगचिह्नं अन्तर्धानं जातम् अस्ति तर्हि पुनः प्राप्तुं अनेकाः उपायाः सन्ति:
- All Apps सूचीयां app icon अन्वेष्टुम् : iPhone इत्यत्र App Store उद्घाटयन्तु, अधः दक्षिणकोणे People चिह्नं ट्याप् कुर्वन्तु, ततः Purchased इति चिन्वन्तु। अनुप्रयोगं अन्वेष्टुम्, यदि भवतः दूरभाषे संस्थापितम् अस्ति तर्हि पर्दायां “Open” इति चिह्नं भविष्यति ।
- कस्मिन्चित् पुटे अनुप्रयोगचिह्नं अन्वेष्टुम् : यदि भवान् निश्चिन्तः अस्ति यत् कस्मिन्चित् पुटे अनुप्रयोगचिह्नं स्थापितं अस्ति, तर्हि तत् अन्वेष्टुं प्रत्येकं पुटे अन्तः पश्यन्तु ।
- iPhone पुनः आरभ्यताम् : कदाचित् तकनीकीसमस्यानां कारणेन एप् चिह्नं अन्तर्धानं भवितुम् अर्हति। चिह्नं दृश्यते वा इति ज्ञातुं स्वस्य स्मार्टफोनस्य पुनः आरम्भं कर्तुं प्रयतध्वम्।
यदि एतेषु कश्चन अपि विधिः कार्यं न करोति तर्हि एप् विलोप्य App Store तः पुनः संस्थापयितुं प्रयतध्वम् ।
watch app पुनः कथं प्राप्तुं शक्यते
यदि भवतः iPhone तः Clock app विलोपितम् अस्ति तर्हि App Store तः सहजतया पुनः स्थापयितुं शक्नुवन्ति। एतत् कर्तुं एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।
- App Store उद्घाटयन्तु।
- अन्वेषणपट्टिकां उद्घाटयितुं स्क्रीनस्य अधः Magnifier चिह्नं ट्याप् कुर्वन्तु ।
- अन्वेषणपट्टिकायां “Clock” इति प्रविष्ट्वा “Search” इति बटन् नुदन्तु ।
- अन्वेषणपरिणामानां सूचीयां Clock app अन्विष्य तस्मिन् ट्याप् कुर्वन्तु।
- डाउनलोड् करणं संस्थापनं च आरभ्य एप्लिकेशननामस्य पार्श्वे “Install” इति बटन् नुदन्तु ।
iPhone इत्यस्मिन् विलोपितां Clock अनुप्रयोगं कथं पुनःस्थापयितुं शक्यते, कार्यक्रमं पुनः कथं प्राप्तुं पदे पदे निर्देशाः: https://youtu.be/AA42D1_5vc0 Clock अनुप्रयोगस्य संस्थापनानन्तरं, तत् सह गृहपर्दे अपि दृश्यते अन्ये अनुप्रयोगाः। एतानि पद्धतयः अधिकतया भवतः iPhone अथवा iPad इत्यत्र विलोपितानि अनुप्रयोगं प्रत्यागन्तुं साहाय्यं करिष्यन्ति।
कथं तादृशं प्रश्नं न पृच्छसि ?
iPhone इत्यत्र एप्स् कथं रक्षितुं शक्यन्ते इति युक्तयः येन ते आकस्मिकतया न विलोपिताः न भवन्ति:
- “Restrictions” feature Enable : “Settings” मेन्यू मध्ये “Restrictions” इति चित्वा कोडशब्दं सेट् कुर्वन्तु । ततः भवान् चिन्वतु यत् के एप्स् अपसारयितुं शक्यन्ते, के न शक्यन्ते इति। एतेन भवतः अनुप्रयोगाः आकस्मिकविलोपनात् रक्षिताः भविष्यन्ति ।
- Unlock your screen : यदि भवतः screen lock सक्षमम् अस्ति तर्हि भवन्तः स्वस्य फ़ोनस्य अनलॉक् कर्तुं प्रयतन्ते सति आकस्मिकतया एप्स् विलोपयितुं शक्नुवन्ति। भवतः स्क्रीनस्य अनलॉक् करणेन एप्स् आकस्मिकतया विलोपनस्य सम्भावना न्यूनीकर्तुं शक्यते ।
- Specific Apps feature इत्यस्य उपयोगं कुर्वन्तु : Settings मेन्यू तः Restrictions इति चित्वा पासकोड् सेट् कुर्वन्तु । ततः स्वस्य एप्स् आकस्मिकविलोपनात् रक्षितुं Specific Apps इति चिनोतु । एतत् विशेषता केवलं भवता परिभाषितानि एप्स् विस्थापयितुं शक्नोति ।
- फोल्डर् रचयन्तु : भवतः एप्स् कृते फोल्डर् निर्माय भवतः एप्स् उत्तमरीत्या व्यवस्थितं कर्तुं साहाय्यं करोति तथा च आकस्मिकतया तान् विलोपनं परिहरति। अनुप्रयोगाः परस्परं उपरि कर्षयित्वा पुटं निर्मातुं शक्यन्ते ।
- iCloud इत्यस्य उपयोगं कुर्वन्तु : यदि भवान् स्वस्य दूरभाषस्य सेटिंग्स् मध्ये iCloud इत्येतत् चालू करोति तर्हि भवतां सर्वाणि एप्स् स्वयमेव मेघे रक्षिताः भविष्यन्ति। अस्य अर्थः अस्ति यत् भवान् कदापि किमपि विलोपितं अनुप्रयोगं पुनः स्थापयितुं शक्नोति ।
App Store तः विलोपितस्य Iphone इत्यत्र एप् पुनः कथं प्राप्तुं शक्यते: https://youtu.be/JWXDb8eg6us आशासे एते युक्तयः भवतः iPhone apps सुरक्षितं स्थापयितुं साहाय्यं कुर्वन्ति! भवतः मोबाईल-यन्त्रे विलोपित-अनुप्रयोगानाम् पुनर्स्थापनेन किमपि समस्या न भवेत् । भवद्भिः केवलं निर्देशान् अनुसृत्य उपलब्धानां पुनर्प्राप्तिविधिनाम् उपयोगः करणीयः । यदि अन्यत् सर्वं विफलं भवति तर्हि साहाय्यार्थं समर्थनेन सह सम्पर्कं कर्तुं मा संकोचयन्तु।