एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति

Смартфоны и аксессуары

एण्ड्रॉयड्-यन्त्रेषु रिसाइकिल्-बिन् कुत्र अस्ति, कथं अन्वेष्टव्यः, कथं सम्यक् उपयोगः करणीयः, कथं रिक्तं कर्तव्यम्, एण्ड्रॉयड्-मध्ये डिलीट्-सञ्चिकाभिः सह रिसाइकिल-बिन् कुत्र अस्ति सङ्गणकेषु यदा भवन्तः सञ्चिकां विलोपयन्ति तदा सा सम्पूर्णतया न नष्टा भवति, अपितु कचरे स्थापिता भवति । आवश्यके सति पुनः निष्कासयितुं शक्यते । एण्ड्रॉयड् चालितस्य स्मार्टफोने अथवा टैब्लेट् इत्यस्मिन् विण्डोज अथवा मैकओएस इत्यत्र यथा पुनःप्रयोगः भवति तथा एव अन्वेषणं अधिकतया निष्फलं भवति ।

Contents
  1. एण्ड्रॉयड्-यन्त्राणां उपयोक्तारः किमर्थं शॉपिंग-कार्टं अन्विषन्ति ?
  2. एण्ड्रॉयड् इत्यत्र पुनःप्रयोगस्य कूपं ज्ञातुं शक्यते वा?
  3. एण्ड्रॉयड् इत्यत्र शॉपिंग कार्ट् इत्यनेन सह कार्यं कुर्वन्
  4. शकटं कथं प्रविशति
  5. एण्ड्रॉयड् उपकरणेभ्यः पुनःप्रयोगस्य कूपतः सञ्चिकाः कथं पुनः प्राप्तुं शक्यन्ते
  6. Android device recycle bin तः सञ्चिकाः कथं विलोपयितव्याः
  7. एण्ड्रॉयड् इत्यत्र पूर्णरूपेण शॉपिंग कार्ट् कथं निर्मातव्यम्
  8. Google Files इत्यनेन सह कार्यं करणम्
  9. अनुप्रयोगेन सह कार्यं कुर्वन्
  10. डम्पस्टर एप्लिकेशन
  11. अनुप्रयोगेन सह कार्यं कुर्वन्
  12. Recycle Bin इत्यस्मिन् सञ्चिकाभिः सह कार्यं करणम्
  13. डम्पस्टर-शकटस्य अन्ये विशेषताः

एण्ड्रॉयड्-यन्त्राणां उपयोक्तारः किमर्थं शॉपिंग-कार्टं अन्विषन्ति ?

  1. भूलवशं विलोपिताः पुनः आवश्यकाः च सञ्चिकाः पुनः प्राप्तुं ।
  2. विण्डोज इव, विलोपितसञ्चिकाभिः आक्रान्तं स्मृतिस्थानं मुक्तं कर्तुं ।

वयम् अस्य प्रश्नस्य उत्तरं दातुं प्रयतेम, अनेकेषां उपयोक्तृणां समस्यानां समाधानं कर्तुं साहाय्यं करिष्यामः ।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति

एण्ड्रॉयड् इत्यत्र पुनःप्रयोगस्य कूपं ज्ञातुं शक्यते वा?

सङ्गणकेषु Recycle Bin इति सिस्टम् फोल्डर् अस्ति यस्य कृते पूर्वनिर्धारितरूपेण १०% स्मृतिः आवंटिता भवति । विलोपिताः सञ्चिकाः संपीडितरूपेण तस्मिन् स्थानान्तरिताः भवन्ति, परन्तु पुनर्प्राप्त्यर्थं पर्याप्ताः । परन्तु यदि भवान् एण्ड्रॉयड् इत्यत्र “Trash”, “Recovery” अथवा “Recycler” इति लेबल् इत्यस्य अन्तर्गतं किमपि तत्सदृशं अन्वेष्टुं प्रयतते तर्हि तस्मात् किमपि न भविष्यति । एण्ड्रॉयड्-मध्ये तथैव पुनःप्रयोग-बिन् नास्ति, अतः भवद्भिः तत् अन्वेष्टव्यं नास्ति । एतस्य कारणं यत् प्रारम्भे स्मार्टफोन-टैब्लेट्-इत्येतयोः कृते प्रचालन-प्रणाली विकसिता आसीत् येषु तस्मिन् समये बृहत् परिमाणेन अन्तः निर्मित-स्मृतिः नासीत् यदि अस्मिन् OS – HTC Dream इत्यस्मिन् प्रथमस्य दूरभाषस्य इव जहाजे केवलं 256 MB मानक-फ्लैश-स्मृतिः अस्ति, तर्हि तस्य 10% आवंटनं अपव्ययम् अस्ति । अतः “कचराणां” संग्रहणं न करणीयम्, यत् प्रायः पूर्णतया निष्कासयितुं विस्मृतं भवति, अस्मिन् विषये संसाधनानाम् रक्षणं च कृतम् । पश्चात् गूगलः चलयन्त्राणां स्थायिस्मृतेः परिमाणं वर्धमानं दृष्ट्वा विलोपितानां सञ्चिकानां रक्षणं कार्यान्वितम्। सत्यम्, एतत् PC इव पूर्णरूपेण टोकरी नास्ति । केवलं विलोपितानि छायाचित्राणि, विडियो च संगृह्यन्ते। एतत् चलयन्त्राणां कृते पर्याप्तात् अधिकं भवति, यतः अन्ये सर्वे दस्तावेजाः प्रायः मेघभण्डारणस्थाने संसाधिताः भवन्ति ।

एण्ड्रॉयड् रीसाइक्ल् बिन् इत्यत्र एकं अधिकं विशेषता अस्ति । सङ्गणके समाने पुटे, यावत् उपयोक्ता पुनःप्रयोगकक्षं स्वहस्तेन रिक्तं न करोति तावत् यावत् विलोपिताः सञ्चिकाः संगृह्यन्ते, अत्र अवधिः ३० दिवसपर्यन्तं सीमितः अस्ति अधिकानि सूचनानि स्थायिरूपेण विलोप्यन्ते।

एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति
एण्ड्रॉयड् पुनःप्रयोग-बिन् मध्ये सञ्चिकाः ३० दिवसेभ्यः अधिकं न संगृह्यन्ते

एण्ड्रॉयड् इत्यत्र शॉपिंग कार्ट् इत्यनेन सह कार्यं कुर्वन्

निर्माता (Samsung, Xiaomi इत्यादयः तथा च ऑपरेटिंग् सिस्टम् इत्यस्य सॉफ्टवेयर शेल्) इत्यस्य परवाहं न कृत्वा, विलोपिताः सञ्चिकाः “Gallery” फोल्डर् मध्ये स्थिताः सन्ति ।

महत्वपूर्णः। सॉफ्टवेयर शेल् प्रचालनतन्त्रस्य कृते आवरणवत् भवति । अनेके निर्मातारः उत्पादं ज्ञातुं शक्यं कर्तुं तस्य उपयोगं कुर्वन्ति । मूलतः केवलं रूपं किञ्चित् कार्यक्षमतां च परिवर्तयति ।

डेस्कटॉप् इत्यत्र अस्ति । यदि तत्र नास्ति तर्हि तस्य बहिः निष्कासनं प्रशस्तम्। एतत् कर्तुं “Settings” ततः “Applications” तथा “All applications” इत्यत्र गच्छन्तु । “Gallery” इति अन्विष्य, शॉर्टकट् इत्यत्र क्लिक् कृत्वा धारयन्तु । डेस्कटॉप् दृश्यते। शॉर्टकट् इष्टस्थाने स्थापयित्वा मुक्तं कुर्वन्तु । सैमसंग-फोने अन्येषु एण्ड्रॉयड्-उपकरणेषु च कचरा कथं रिक्तं कर्तव्यम्: https://youtu.be/qHihrzOrJjk

शकटं कथं प्रविशति

एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति

  1. वयं चिह्नं नुत्वा gallery गच्छामः ।
  2. “Albums” इति ट्याब् अन्वेष्टुम् ।
  3. यस्मिन् विण्डो उद्घाट्यते तस्मिन् “Deleted objects” इति अन्वेष्टुम् तत् कचरापेटिका भविष्यति ।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति
  4. विलोपितानां चित्राणां, भिडियोनां च लघुचित्रमाला अस्माकं पुरतः उद्घाट्यते। चित्रे त्रिकोणेन (Start symbol) विडियो सञ्चिकाः चिन्तयितुं शक्यन्ते ।

भवान् अस्मात् पुटे प्रत्यक्षतया पूर्णाकारेन फोटो द्रष्टुं न शक्नोति, अथवा भवान् विडियो आरभुं न शक्नोति, तत् फोटो फोल्डर् अथवा एल्बम् प्रति प्रत्यागन्तुं अर्हति यत्र पूर्वं सञ्चिकाः संगृहीताः आसन्एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति

एण्ड्रॉयड् उपकरणेभ्यः पुनःप्रयोगस्य कूपतः सञ्चिकाः कथं पुनः प्राप्तुं शक्यन्ते

विलोपितसञ्चिकाः प्रत्यागन्तुं एतानि पदानि अनुसृत्य ।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति

  1. वयं पूर्वं लिखितवत् “Gallery” तथा “Deleted Objects” इत्यत्र गच्छामः ।
  2. वयं चित्राणां लघुचित्रेषु पश्यामः ।
  3. यदि भवन्तः विस्तारं कर्तुं प्रवृत्ताः सन्ति, ततः इष्टं फोटो वा विडियो वा स्पृशन्तु, किञ्चित् प्रतीक्षन्तु, तत् स्क्रीनस्य अनुरूपं स्केल कृतम् अस्ति। पुनः गन्तुं उपरि वामभागे स्थितं बाणं नुदन्तु ।
  4. आवश्यकानि चित्राणि चिनोतु। एतत् कर्तुं अधः दक्षिणकोणं स्पृशन्तु येन तत्र चेकमार्क दृश्यते । भवन्तः किमपि परिमाणं चिन्वितुं शक्नुवन्ति। पूर्णपर्दे दृष्टे अपि चित्रं चिन्वितुं शक्यते । एतत् कर्तुं उपरि दक्षिणभागे स्थितं बटनं पश्यन्तु ।
  5. पुनर्स्थापनीयसञ्चिकाः चित्वा, पटलस्य अधः वामभागे वृत्तरूपेण कुञ्चितेन बाणेन चिह्नं स्पृशन्तु । चित्रं गैलरी अथवा एल्बम् इत्यत्र स्वस्थाने प्रत्यागत्य विलोपितसञ्चिकाभ्यः अन्तर्धानं भवति ।

Android device recycle bin तः सञ्चिकाः कथं विलोपयितव्याः

वयं पुनर्प्राप्तेः समये इव पदानि पुनः कुर्मः, परन्तु केवलं वृत्तबाणे न, अपितु अधः दक्षिणभागे कचराशयस्य चित्रे क्लिक् कुर्मः । चित्राणि स्थायिरूपेण विलोप्यन्ते, स्मृतिस्थानं मुक्तं भवति ।

महत्वपूर्णः। एण्ड्रॉयड् शेल् इत्यस्य आधारेण बटन्-चिह्नयोः चिह्नानि भिन्नानि भवितुम् अर्हन्ति, परन्तु उद्देश्यं सर्वदा सहजं भवति ।

एण्ड्रॉयड् इत्यत्र पूर्णरूपेण शॉपिंग कार्ट् कथं निर्मातव्यम्

यदा भवतः समीपे अद्यापि सर्वेषां प्रारूपस्य सञ्चिकानां कृते पूर्णरूपेण पुनःप्रयोगस्य कूपः पर्याप्तः नास्ति तदा भवन्तः स्वयमेव एकं निर्मातुम् अर्हन्ति । एतत् कर्तुं भवद्भिः Google Files सञ्चिकाप्रबन्धकं अथवा Dumpster अनुप्रयोगं डाउनलोड् कर्तव्यम् । ते गूगलप्ले इत्यत्र उपलभ्यन्ते ।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति

Google Files इत्यनेन सह कार्यं करणम्

एषः प्रबन्धकः यन्त्रे सञ्चिकानां क्रमणार्थं स्मृतिस्थितेः आकलनाय च सुलभः अस्ति । संस्थापनम् : १.

  1. Google Play उद्घाट्य अनुप्रयोगं अन्वेष्टुं अन्वेषणपट्टिकायाः ​​उपयोगं कुर्वन्तु ।
  2. तत् डाउनलोड् कृत्वा इन्स्टॉल कुर्वन्तु। विज्ञापनं किञ्चित् मार्गे बाधां प्राप्नोति, परन्तु तत् अपरिहार्यम्। उन्नतविशेषताभिः सह Pro संस्करणं संस्थापयितुं शक्नुवन्ति, परन्तु तत् भुक्तम् अस्ति ।
  3. एप्लिकेशनं संस्थापयित्वा वयं सञ्चिकाः इत्यादिषु प्रवेशस्य अनुमतिं दद्मः ।

एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति

अनुप्रयोगेन सह कार्यं कुर्वन्

यत् विण्डो उद्घाट्यते तस्मिन् भवान् अस्माकं सञ्चिकाः द्रष्टुं शक्नोति, यत् श्रेणीषु व्यवस्थिताः सन्ति: डाउनलोड् कृताः सञ्चिकाः, फोटो, विडियो, दस्तावेजाः इत्यादयः । वर्गं प्रविष्ट्वा वयं सूचीं पश्यामः । भवान् दस्तावेजं उद्घाटयितुं शक्नोति।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति

  1. मुक्तसञ्चिकां विलोपयितुं अधः दक्षिणभागे कचराशयस्य चित्रं नुदन्तु । प्रणाली पुनः पृच्छति, पुष्टिः कृत्वा कचरे स्थापयति। एतत् अनुप्रयोगं ३० दिवसान् यावत् विलोपितसञ्चिकाः संगृह्णाति ।
    एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति
    सञ्चिकाः ३० दिवसान् यावत् संगृह्यन्ते
  2. टोकरीं प्राप्तुं मेनू (ऊर्ध्ववामभागे त्रीणि पट्टिकाः) गच्छन्तु । पटलः उद्घाट्यते । तस्मिन् “Trash” इति शिलालेखं नुदन्तु, संगृहीतसञ्चिकानां सूची उद्घाट्यते ।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति
  3. पेटीम् चेक् कृत्वा आवश्यकसञ्चिकाः चिनोतु ।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति
  4. ततः अधः “restore” अथवा “delete” इति बटन् नुदन्तु । आवश्यकं कार्यं सञ्चिकायां क्रियते।

डम्पस्टर एप्लिकेशन

एषः कार्यक्रमः भवन्तं सञ्चिकाभिः सह कार्यं कर्तुं अधिकविकल्पान् ददाति ।

अनुप्रयोगेन सह कार्यं कुर्वन्

डाउनलोड् कृत्वा इन्स्टॉल कृत्वा एप्लिकेशन चिह्नं डेस्कटॉप् मध्ये दृश्यते । इदं मानकविण्डोज रिसाइकिल बिन् इत्यस्य सदृशम् अस्ति । भ्रमः भवितुं कठिनम्। यदा भवान् प्रथमवारं कार्यक्रमं प्रारभते तदा तस्य अनुमतिः आवश्यकी भवति, अतः वयं तत् दद्मः । एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इतितदनन्तरं कचरे निगूढदस्तावेजानां सूचीसहितं विण्डो दृश्यते ।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति

Recycle Bin इत्यस्मिन् सञ्चिकाभिः सह कार्यं करणम्

द्रष्टुं Dumpster इत्येतत् उद्घाट्य विलोपिताः सञ्चिकाः अस्माकं कृते तत्क्षणमेव दृश्यन्ते । ततः भवन्तः निम्नलिखितक्रियाः कर्तुं शक्नुवन्ति ।

  1. एकदा एव सर्वाणि सञ्चिकाः पुनः प्राप्तुम्। एतत् कर्तुं मध्ये अधः “Restore” इति बटन् नुदन्तु ।
  2. नाम नुत्वा एकां सञ्चिकां चिन्वितुं शक्नुवन्ति ।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति
  3. ततः, पॉप-अप विण्डो मध्ये, क्रियां कुर्वन्तु: पुनर्स्थापनार्थं अधः वामभागे स्थितं बटनं क्लिक् कृत्वा, स्थायिरूपेण विलोपयितुं केन्द्रे क्लिक् कृत्वा अन्यस्मिन् अनुप्रयोगे (email, Viber, telegram) प्रेषयितुं दक्षिणभागे क्लिक् कृत्वा , इत्यादि।)।एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इति
  4. भवन्तः कचराशयं रिक्तं कर्तुं शक्नुवन्ति। एतत् कर्तुं मेनू (ऊर्ध्वदक्षिणे त्रीणि बिन्दवः) चित्वा यत् सन्देशं दृश्यते तस्मिन् नुदन्तु: “empty trash” इति ।

डम्पस्टर-शकटस्य अन्ये विशेषताः

Recycle Bin मध्ये सञ्चिकानां विलोपनं पुनर्स्थापनं च अतिरिक्तं अन्यक्रियाः कर्तुं शक्नुवन्ति । एतत् कर्तुं “trash” तथा “restore” चिह्नयोः अनन्तरं अधः “settings” इति चिह्नं नुदन्तु । नूतनं विण्डो उद्घाट्यते, एतत् अनुमन्यते । एण्ड्रॉयड्-यन्त्रेषु पुनःप्रयोगस्य कूपः कुत्र अस्ति, तस्य उपयोगः कथं करणीयः, कथं रिक्तं कर्तव्यम् इतिपुनःप्रयोगकक्षे रक्षितानां सञ्चिकानां प्रकारं विस्तारं च चिनोतु ।

  1. तेषां कृते रक्षणं स्थापयतु।
  2. कचरापेटिकायाः ​​स्वयमेव रिक्तीकरणं सक्षमं वा निष्क्रियं वा कुर्वन्तु तथा च 1 सप्ताहात् 3 मासपर्यन्तं भण्डारणकालं चिनोतु।

आशासे यत् अस्माकं लेखः एण्ड्रॉयड् चालितयन्त्रेषु पुनःप्रयोगस्य कूपस्य अन्वेषणस्य समस्यायाः समाधानं कर्तुं साहाय्यं कृतवान् तथा च शैक्षिकः व्यावहारिकरूपेण च उपयोगी आसीत्।  

Rate article
Add a comment