नोकिया ३३१० इदानीं अत्र च सिद्धं क्लासिकम् अस्ति । एकदा प्रतिष्ठितं नोकिया ३३१० पुनः विपण्यां प्राप्तम् अस्ति । अस्मिन् समये – नूतने उन्नते डिजाइने, आधुनिकपूरणेन सह एकदा एव अनेकवर्णेषु च। किन्तु एतत् यन्त्रं सम्यक् किं किं च लक्षणम् ?
पुरातनं यन्त्रम् – इतिहासस्य भ्रमणम्
पूर्वं नोकिया ३३१० फीचर-फोनः क्लासिकः गहरे नीलवर्णीयः फ़ोन् आसीत् । एतत् मॉडल् २००० तमे वर्षे प्रदर्शितम् अस्ति तथा च अस्मिन् क्षणे एतत् कम्पनीयाः सर्वाधिकं लोकप्रियं यन्त्रम् अस्ति । तथापि किमर्थम् इति अवगन्तुं – एतावता न कार्यं कृतम्। दूरभाषे एव किमपि रोचकं विशेषतां नवीनता वा नासीत् । तस्य कृष्णशुक्लपट्टिका आसीत् यस्य रिजोल्यूशनं केवलं ८४x४८ आसीत्, तत्र कॅमेरा, ब्लूटूथ्, अन्यत् किमपि नासीत् ।
परन्तु नोकिया ३३१० इत्यस्य सम्पूर्णे अस्तित्वे १२६ मिलियनतः अधिकाः जनाः क्रेतुं समर्थाः अभवन्, यत् अभिलेखः आसीत् ।
आधुनिकं मॉडलं नोकिया ३३१० ४ रङ्गैः
२०१७ तमे वर्षे कम्पनी स्वस्य प्रतिष्ठितं यन्त्रं पुनः विमोचयितुं निश्चयं कृतवती, परन्तु अद्यतनप्रकरणे आधुनिकपूरणेन च । अद्यापि तदेव नोकिया ३३१० इति पुरातनं मॉडल्, परन्तु अद्यतनरूपेण । परन्तु दूरभाषे किं सम्यक् परिवर्तनं जातम्, उत्तमाय च?
स्वरूपम्
२०१७ तमे वर्षे फीचर-फोनस्य विमोचनं सुन्दरं जोखिमपूर्णं कदमः अस्ति । परन्तु नोकिया पुरातनस्य मॉडलस्य ज्ञातुं योग्यं रूपं स्थापयितुं समर्थः अभवत्, तथैव २०१७ तमस्य वर्षस्य नोकिया ३३१० इत्यस्य सुन्दरं आधुनिकरूपं दत्तवान् । मुख्यविवरणानि तत्त्वानि च अवशिष्टानि सन्ति, परन्तु परिवर्तनानि सन्ति-
- प्रथमं, दूरभाषः किञ्चित् बृहत्तरः पतलः च जातः , मुख्यतया बृहत्तरस्य पटलस्य कारणात्। अस्मिन् रूपेण चलयन्त्रं “क्रीडा” न्यूनं दृश्यते, हस्ते च अधिकं उपयुज्यते ।
- द्वितीयं, वर्णानाम् श्रेणी चतुर्णां यावत् विस्तारिता अस्ति . अधुना नीलः, रक्तः, पीतः, श्वेतः च अस्ति । ततः पूर्वं केवलं नीलवर्णः आसीत् + प्रतिस्थापनपटलानि क्रेतुं शक्नुवन्ति स्म ।
- अधुना प्रकरणं न पतनीयं, अतीव सघनप्लास्टिकेन निर्मितम् . नीलवर्णं विहाय सर्वे वर्णाः चञ्चलाः भवन्ति ।
अस्य यन्त्रस्य समग्रः आकारः ५१x११५.६x१२.८ मि.मी.
प्रदर्शन
अस्य आदर्शस्य मुख्यः परिवर्तनः पटलः आसीत् । यदि ततः पूर्वं फ़ोने केवलं ८४x४८ रिजोल्यूशनयुक्तं कृष्णश्वेतप्रदर्शनं आसीत् तर्हि अधुना ३२०×२४० रिजोल्यूशनयुक्तं पूर्णरूपेण २.४ इञ्च् वर्णपर्दे अस्ति एतादृशः पैरामीटर् “अल्पः” इति भासते, परन्तु यदि भवान् गणनां करोति तर्हि वयं १६७ इति पिक्सेलघनत्वं प्राप्नुमः, यत् आधुनिकस्मार्टफोनानां अनुरूपं भवति । अत्र दृश्यकोणाः उत्तमाः सन्ति, यतः पटलः एव किञ्चित् उत्तलः अस्ति ।
विद्युत्कोष
पुरातनस्य नोकिया ३३१० इत्यस्य “कॉलिंग् कार्ड्स्” मध्ये एकं बैटरी अस्ति । पूर्वस्मिन् मॉडल् प्रायः एकमासपर्यन्तं शुल्कं धारयितुं शक्नोति स्म । परन्तु इदानीं कथं वर्तते ? अस्य यन्त्रस्य बैटरीक्षमता १२०० एमएएच् अस्ति, या केषाञ्चन आधुनिकस्मार्टफोनानां अपेक्षया अपि अधिका अस्ति । अत्र च उपभोगः न्यूनतमः इति कारणतः शुल्कः अतीव दीर्घकालं यावत् तिष्ठति। स्टैण्डबाई मोड् इत्यस्मिन् यन्त्रं सहजतया २५ दिवसपर्यन्तं स्थातुं शक्नोति । वार्तालापविधाने – २२ घण्टाः, रेडियो शृण्वन् च प्रायः ४० घण्टाः । उपयोक्तृसमीक्षानुसारं सक्रियकार्यं कृत्वा प्रायः ८ दिवसान् यावत् पुनः चार्जं विना फ़ोनः जीवितुं समर्थः अभवत्, यत् उत्तमं परिणामं मन्यते ।
संचार
नोकिया 3310 द्वय सिम। नाम एव मुख्यं लाभं वदति, यत् सिमकार्डस्लॉट्द्वयस्य उपस्थितिः । प्रारूपं micro sim अस्ति। प्रत्येकं कार्डं पृथक् विन्यस्तं कृत्वा कः मुख्यः भविष्यति, कस्मात् एस.एम.एस. तदतिरिक्तं ब्लूटूथ् अत्र संचाररूपेण प्रकटितम् अस्ति, येन अन्येभ्यः उपकरणेभ्यः शीघ्रं दत्तांशं साझां कर्तुं शक्यते । यथा, एण्ड्रॉयड् तः सम्पर्कं स्थानान्तरयन्तु । परन्तु सशर्तहानिषु 3G इत्यस्य अभावः अपि अन्तर्भवति । यद्यपि अस्य यन्त्रस्य सन्दर्भे तत् न तावत् भयङ्करं यतः पृष्ठानि सरलरूपेण उद्घाट्यन्ते ।
कॅमेरा
आम्, अस्मिन् संस्करणे कॅमेरा अस्ति । नोकिया ३३१० फोटोग्राफं गृह्णाति, अवश्यं, महत्-स्मार्टफोन-स्तरस्य न, परन्तु एतादृशे दूरभाषे न्यूनातिन्यूनं किञ्चित् कॅमेरा-मॉड्यूल् भवति इति तथ्यमेव आश्चर्यजनकम् अस्ति अत्र मेट्रिक्सः केवलं २ मेगापिक्सेलः अस्ति, यत् अत्यन्तं लघु अस्ति । तथापि छायाचित्रं तु अत्यन्तं तीक्ष्णं स्पष्टं च अस्ति । उत्तमप्रकाशयुक्तं स्थानं चयनं महत्त्वपूर्णम् अस्ति । अस्मिन् यन्त्रे दृश्यमानानि छायाचित्राणि कस्यापि क्षणस्य ग्रहणस्य वास्तविकइच्छायाः अपेक्षया अधिकं घरेलुप्रकृतेः सन्ति इति स्पष्टम् । आश्चर्यजनकं तथ्यं आसीत् यत् ३३१० इत्यनेन विडियो अपि रिकार्ड् कर्तुं शक्यते । अस्य रिजोल्यूशन केवलं ३६०p अस्ति, परन्तु एतादृशस्य लघुपर्दे कृते एतत् सामान्यम् अस्ति ।
अन्तरफलकम्
नोकिया ३३१० इत्यस्मिन् महान् अन्तरफलकः अस्ति यः अतीतस्य परिचितं विन्यासं धारयति, तथा च केषाञ्चन तत्त्वानां आधुनिकीकरणं करोति । अस्य मेनू अपि अस्ति यस्य मार्गदर्शनं अतीव सुलभम् अस्ति । भवतः यत्किमपि आवश्यकं तत् सर्वं साधारणदृष्टौ अस्ति – सन्देशाः, दूरभाषपुस्तकम्। यत्किमपि समायोजनं अपि सुलभम् अस्ति । अधिकतया, आरम्भे यन्त्रं अधिक “वयो” प्रेक्षकाणां कृते डिजाइनं कृतम् आसीत्, अस्य आधारेण च – दूरभाषः अतीव सुविधाजनकः अस्ति । अत्र किञ्चित् परिवर्तितरूपेण अपि सम्प्रदायसर्पः अपि अस्ति । अन्यथा, एतत् पुरातनस्य दूरभाषस्य महत् पुनर्कार्यम् अस्ति।