Oukitel K10000 Pro स्मार्टफोनस्य अवलोकनं, लाभप्रदरूपेण कथं फ़ोनः क्रेतव्यः – गुणवत्तापूर्णं किफायती मूल्यं च। क्रेतृभ्यः दूरस्थस्य २०१७ तमस्य वर्षस्य स्मार्टफोनः दत्तः अस्ति – Oukitel K10000 Pro । अयं दूरभाषः सफलतया विक्रीतवान्अस्माकं काले च। परन्तु २०२२ तमस्य वर्षस्य अवधिपर्यन्तं प्रतिरूपं किमर्थं प्रासंगिकम् ? अन्येषां आधुनिकयन्त्राणां पृष्ठभूमितः Oukitel K10000 pro स्मार्टफोने वास्तविकरूपेण विशालः 10000 mAh बैटरी अस्ति, यत् भवन्तः दीर्घकालं यावत् आउटलेट् इत्यस्मात् स्वतन्त्राः तिष्ठितुं शक्नुवन्ति। अधुना एतादृशी क्षमतया शक्तिबैङ्काः निर्मीयन्ते, ये स्मार्ट-उपकरणानाम् बैटरी-आयुः विस्तारयितुं निर्मिताः सन्ति । तदतिरिक्तं एतत् यन्त्रं IP68 सुरक्षितं भवति, येन एतत् स्थायित्वं स्वतन्त्रं च उत्पादं भवति । लेखः विशेषतानां विश्लेषणं कृत्वा Oukitel k10000 pro इत्यस्य प्रतिस्पर्धात्मकं मूल्यं प्रदास्यति, कुत्र क्रेतुं शक्नोति इति सूचयिष्यति, स्मार्टफोनस्य क्रयणं व्ययितधनस्य मूल्यं किमर्थम् इति च।
Oukitel K10000 Pro स्मार्टफोनस्य पैकेजिंग् तथा पैकेजिंग्
भवद्भिः पॅकेजिंग् इत्यस्मात् आरम्भः करणीयः। क्रेता पूर्वमेव निम्न-कुंजी-लघु-पेटिकाः द्रष्टुं अभ्यस्तः अस्ति यस्मिन् निर्माता लघु-संकुलं स्थापयति: स्वयं यन्त्रं, विद्युत्-तारं, चार्जर-एककं, तकनीकीदस्तावेजं, सुरक्षात्मकं सिलिकॉन-प्रकरणं च कदाचित् एकस्मिन् सेट् मध्ये ३.५ मि.मी. परन्तु यदा सम्भाव्यः क्रेता Oukitel k10000 pro फ़ोनं क्रेतुं निश्चयति तदा भवन्तः एकस्य प्रभावशालिनः पेटीयाः कृते सज्जाः भवितुम् अर्हन्ति यत्र यन्त्रं स्थितम् अस्ति। एकः विशालः कृष्णपेटी न केवलं परिमाणेन, अपितु मध्ये सुवर्णाक्षरैः शिलालेखेन अपि आकर्षकः अस्ति । अस्मिन् क्षणे स्मार्टफोनस्य पॅकेजिंग् गुणवत्तायाः, वितरणसेट् च दृष्ट्वा भावी स्वामिः मूकः भवितुम् अर्हति । आवरणं हृत्वा नेत्रं पृथक् पृथक् अर्धद्वये पतति, वामे रक्षात्मकपारदर्शके सिलिकोनप्रकरणे यन्त्रं भवति, द्वितीये च – शेषघटकाः, प्रत्येकं वस्तुनः स्वकीयं पॅकेजिंग् भवति । शेषे वितरणस्य मध्ये निर्मातुः उभृतानि अक्षराणि युक्तः कृष्णवर्णीयः ब्राण्ड्-कृतः केसः, अतिरिक्तः सुरक्षात्मकः काचः, चार्जरः, स्मार्टफोन-चार्जिंग-तारः, बाह्य-ड्राइव्-संयोजनार्थं तारः च अन्तर्भवति
महत्वपूर्णः! मानकरूपेण आगच्छति यत् microUSB केबलं स्मार्टफोनस्य चार्जिंग-सॉकेट्-पर्यन्तं गन्तुं लम्बाकारः भवति । साधारण-गैजेट्-माडल-कृते रज्जुः उपयुक्तः न भवेत्, अतः भवद्भिः एतादृश-स्तरस्य रक्षण-युक्तानां दूरभाषाणां कृते विशेष-भण्डारेषु एतादृशं केबलं अन्वेष्टव्यं भविष्यति
सर्वं सुव्यवस्थितं पेटीरूपेण संपुटितं भवति, उत्तरार्धे च दृढतया शेते। सभ्य पैकेजिंग तथा समृद्ध उपकरण।
स्वरूपम्
भवद्भिः स्मार्टफोनस्य प्रभावशालिभिः आयामैः आरम्भः करणीयः, ये सर्वेषां मनसि न आकर्षयन्ति स्यात् । प्रथमं, उत्पादः बहिः-उत्साहिनां कृते सुरक्षित-स्मार्टफोनरूपेण स्थापितः अस्ति । किम् इत्यर्थः ? यदि पाठकः मत्स्यपालनं प्रेम करोति, एटीवी-वाहनं करोति, पर्वत-आरोहणं करोति, बहिः बहुकालं यापयति च यत् दूरभाषः पतित्वा भग्नः भवेत् इति भयं विना, तर्हि एतत् उत्पादं तस्य कृते अस्ति। अस्य उपकरणस्य परिमाणं १६.२x७.८x१.४ से.मी., भारः २९० ग्रामः च अस्ति । बृहत् उपलब्धीनां कृते बृहत् स्मार्टफोन। भवद्भिः स्क्रीनम् अवलोकयितुं आवश्यकम्, यत् 1920×1080 रिजोल्यूशनेन 5.5 इञ्च् विकर्णेन आघात-प्रतिरोधी Corning Gorilla Glass इत्यनेन सुरक्षितम् अस्ति । यन्त्रस्य शरीरं धातुनिर्मितम् अस्ति, सर्वत्र भवन्तः बहुधा पेचकान्, प्लगान् च द्रष्टुं शक्नुवन्ति । पृष्ठस्य आवरणं दृष्ट्वा भवन्तः स्मार्टफोनस्य पृष्ठभागस्य राहतपृष्ठं द्रष्टुं शक्नुवन्ति, यत् हस्ते सुरक्षितरूपेण स्थितं भवति, स्पर्शने च सुखदं भवति फ्लैश-सहितं कॅमेरा, अङ्गुलिचिह्न-स्कैनर् च धातु-प्लेट्-द्वारा रक्षितः भवति । एतादृशं समाधानं असफलपतनस्य सन्दर्भे कदाचित् स्मार्टफोनमॉड्यूलस्य जीवितत्वं वर्धयिष्यति। https://youtu.be/MtF83jPlKwU
विनिर्देशाः
Oukitel k10000 pro इत्यस्य अपि निम्नलिखितविशेषताः सन्ति ।
- ३ जीबी रैम;
- ३२ जीबी आन्तरिकभण्डारणं, ट्रे मध्ये स्मृतिकार्डं सम्मिलितं कृत्वा विस्तारणीयः;
- मुख्यकॅमेरा १३ एमपी, अग्रपटलस्य मॉड्यूल् ५ एमपी;
- 2G तः 4G पर्यन्तं संजालस्य समर्थनम्;
- वायरलेस् इन्टरफेस् ब्लूटूथ ४.२ तथा वाई-फाई;
- द्रुतचार्जिंगस्य उपस्थितिः, अङ्गुलिचिह्नस्कैनरः अन्येषां उपकरणानां पुनः चार्जं कर्तुं क्षमता च;
- एण्ड्रॉयड् ७.० ऑपरेटिंग् सिस्टम् द्वारा नियन्त्रितम्;
- यन्त्रस्य हृदयं MT6750T प्रोसेसरः अस्ति, यः 1 GHz इत्यत्र 4 कोरः, 1.5 GHz इत्यत्र 4 कोरः च इति योजनानुसारं कार्यं करोति;
- ग्राफिक्स् इत्यस्य उत्तरदायी माली T860 त्वरकः अस्ति ।
अवधानम्! यदि स्वामिना बैटरी परिवर्तनं कर्तुम् इच्छति तर्हि Aliexpress विपण्यां स्मार्टफोनस्य सहायकसामग्रीः सर्वदा सन्ति ।
अस्माकं भागिनानां जालपुटे Oukitel k10000 pro फ़ोनं केवलं 5000 रूबलं मूल्येन क्रेतुं शक्नुवन्ति, यत्र छूटः अपि अस्ति। एतत् यन्त्रं आदेशयितुं प्रथमेषु ५० जनानां कृते एव छूटः प्रवर्तते । शेषस्य कृते मूल्यं १०,००० रूबलम् अस्ति, यत् अपि उचितव्ययस्य अन्तः भविष्यति, परन्तु न तावत् “स्वादयुक्तम्” ।
Oukitel K10000 Pro के फायदे हानि च
स्मार्टफोन पेशेवराः : १.
- सुरक्षा;
- प्ररचन;
- बैटरी क्षमता;
- अन्येषां उपकरणानां चार्जं कर्तुं क्षमता;
- प्रसवस्य सामग्रीः;
- मूल्य;
- द्रुतचार्जिंगस्य उपस्थितिः;
- उत्तमं परिपालनक्षमता;
- अनावश्यककार्यस्य कृते बैटरी-उपभोगः नास्ति;
- अनावश्यक-अनुप्रयोगानाम् विना शुद्ध-एण्ड्रॉयड्;
- बाह्यड्राइवं संयोजयितुं क्षमता।
यन्त्रस्य विपक्षः : १.
- एकः वितरणसमूहः (३/३२ जीबी);
- विशिष्टः चार्जिंग-संयोजकः, microUSB कस्यापि उत्पादस्य कृते उपयुक्तः नास्ति ।
अन्ते
अन्तिमपङ्क्तिं सारांशतः वयं निष्कर्षं निकासयितुं शक्नुमः यत् दूरभाषः स्वधनस्य योग्यः अस्ति। स्मार्टफोनस्य मुख्यलाभाः अस्य सुरक्षा, उच्च बैटरी आयुः च अस्ति । विस्तृतमानकसमूहेन सह उत्तमपैकेजिंग् तथ्यं दर्शयति यत् निर्माता स्मार्टफोनक्रयणस्य निर्णयं कुर्वतां जनानां चिन्तां करोति, प्रशंसति च। अस्य वर्गस्य स्मार्टफोनाः बहुसंख्यकप्रयोक्तृषु बहु सामान्याः न सन्ति, परन्तु सभ्यतायाः लाभात् दूरं सक्रियक्रियासु संलग्नाः, विविधयात्रासु, सक्रियरूपेण स्वविरक्तसमयं यापयन्तः, तेषां प्रियाः सन्ति मुख्यतया विद्युत्जालस्य स्वतन्त्रतायाः उपरि बलं दत्तं भवति, यस्य विना इदानीं लघुबैटरीक्षमतायुक्तः कोऽपि आधुनिकः मॉडलः जीवितुं न शक्नोति । यन्त्रस्य रूपं भारं च भवन्तं ध्यानं दातुं प्रेरयिष्यति, प्रत्येकं क्रयणं सावधानीपूर्वकं व्यवहारः करणीयः, Oukitel k10000 pro इत्यस्य पक्षे सर्वेषां पक्षविपक्षेषु स्पष्टतया चिन्तयित्वा। स्मार्टफोनः निश्चितरूपेण धनस्य योग्यः अस्ति।