iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते – Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्

Смартфоны и аксессуары

iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं, iphone सम्पर्कं android मध्ये एप्लिकेशनद्वारा आयातयितुं, सङ्गणकं विना, bluetooth, google drive मार्गेण, xiaomi, samsung, huawei मध्ये कथं – भिन्न-भिन्न-फोन-माडल-कृते वास्तविक-विधयः कठिनताश्च। कतिपयवर्षेभ्यः पूर्वं मोबाईल-यन्त्रस्य परिवर्तनेन विशेषतः iPhone-तः Android-पर्यन्तं संक्रमणेन उपयोक्त्रे एकस्मात् मञ्चात् अन्यस्मिन् मञ्चे सम्पर्कसूचनाः स्थानान्तरयितुं बहु असुविधा अभवत् प्रायः, सर्वं साधारणं हस्तप्रतिलिपिकरणं यावत् अवतरत्, बृहत् परिमाणेन च दत्तांशैः सह, एतत् सर्वथा अचिन्त्यम् इव आसीत् । परन्तु उद्योगस्य विकासेन सह सम्पर्कदत्तांशकोशस्य प्रतिलिपिं कर्तुं न्यूनसमयग्राहिणः उपायाः प्रादुर्भूताः, यथा आईफोनतः एण्ड्रॉयड्-फोनपर्यन्तं अस्मिन् लेखे वयं तेषु सामान्यतमं सुरक्षिततमं च पश्यामः ।

google drive मार्गेण iphone तः android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते

सरलतमेन लोकप्रियतया च स्थानान्तरणपद्धत्या आरभ्यामः – गूगलद्वारा। अत्यन्तं स्पष्टं यत् कार्यान्वयनार्थं गूगल-खातेः आवश्यकता भविष्यति, अतः यदि भवतां समीपे अद्यापि नास्ति तर्हि पञ्जीकरणस्य समयः अस्ति । एतत् PC तः अपि च भवतः स्मार्टफोनतः अपि कर्तुं शक्यते – केवलं Google मुखपृष्ठं गत्वा तत्र “Create an account” इति विकल्पं अन्वेष्टुम्। एकदा खातं सज्जं जातं चेत्, भवान् पदे पदे प्रतिलिपिप्रक्रियाम् अग्रे गन्तुं शक्नोति:

  • स्वस्य iPhone मध्ये “Settings” इत्यत्र गच्छन्तु;
  • तदनन्तरं “Contacts” इत्यत्र गच्छन्तु;
  • तत्र “Accounts” उपविभागं नुदन्तु;
  • स्वस्य Gmail खातं चिनोतु वा योजयतु वा;
  • “Contacts” इति रेडियो बटन् नुदन्तु ।

iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्एतानि पदानि सम्पन्नं कृत्वा भवतः iPhone सम्पर्काः Google Contacts इत्यनेन सह समन्वयनं करिष्यन्ति। तदनन्तरं एण्ड्रॉयड्-मध्ये सूचनानां स्थानान्तरणार्थं केवलं भवद्भिः आँकडानां सम्पर्कानाञ्च समन्वयनार्थं समाने जीमेल-खातेः अन्तर्गतं प्रवेशः करणीयः, ते च तत्क्षणमेव भवतः दूरभाषे दृश्यन्ते

एकः महत्त्वपूर्णः बिन्दुः : जीमेल खातेन सह संवादं कर्तुं यन्त्रस्य जालपुटे प्रवेशः भवितुमर्हति ।

मैनुअल् प्रतिलिपिद्वारा Iphone तः Android मध्ये सम्पर्कस्य आयातस्य निर्देशाः

अधुना Google Drive इत्यस्य कार्यक्षमतायाः उपयोगेन manual backup इत्यनेन सह विकल्पं विचारयन्तु । केषाञ्चन कृते पूर्वस्मात् अपेक्षया न्यूनं सुलभं प्रतीयते, परन्तु एतत् अपि ध्यानं अर्हति । वयं निम्नलिखितम् पदे पदे कुर्मः।

  • स्वस्य iPhone कृते Google Drive app डाउनलोड् कुर्वन्तु;
  • डाउनलोड् कृतं अनुप्रयोगं संस्थाप्य चालयन्तु;
  • त्रिपङ्क्तियुक्तं मेनू बटनं अन्विष्य तस्मिन् क्लिक् कुर्वन्तु;
  • “सेटिङ्ग्स्” इति विभागं गच्छन्तु;
  • तत्र “Backup” इति चिनोतु;
  • सम्पर्कसमन्वयनविशेषता सक्षमा इति सुनिश्चितं कुर्वन्तु;
  • बैकअप आरभत।

iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्

सङ्गणकं विना iPhone तः Android मध्ये सम्पर्कं iCloud मार्गेण निःशुल्कं कथं स्थानान्तरयितुं शक्यते

भवतः iPhone इत्यत्र iCloud सक्षमं कृत्वा स्थानान्तरणसञ्चालने भवतः बहुकालं न भवितव्यम् । निर्देशः : १.

  • iPhone इत्यस्मिन् “Settings” इति विभागं गच्छन्तु;
  • “मेल, सम्पर्कः, कैलेण्डर्” उपविभागं गच्छन्तु;
  • तत्र “Accounts” इति मदं क्लिक् कृत्वा iCloud इति अन्वेष्टुम्;
  • “Contacts” इत्यत्र स्विचं सक्रियस्थाने सेट् कुर्वन्तु;
  • भवन्तः यन्त्रस्य सम्पर्कसूचीं मेघसञ्चयेन सह विलीनं कर्तुं प्रेरिताः भविष्यन्ति – एतत् कुर्वन्तु;
  • एकदा पूर्वपदं सम्पन्नं कृत्वा ब्राउजर् मार्गेण iCloud साइट् प्रति गच्छन्तु;
  • स्वस्य Apple ID इत्यनेन प्रणाल्यां प्रवेशं कृत्वा “Contacts” इति चिनोतु;
  • अधः वामकोणे gear चिह्नं नुत्वा “Select All” नुदन्तु;
  • पुनः gear नुदन्तु तथा च सञ्चिकां रक्षितुं “Export VCard…” इति चिनोतु;
  • Google Contacts इति जालपुटे गत्वा वामभागे नेविगेशन मेन्यू मध्ये “Import” इति द्रव्यं अन्वेष्टुम्;
  • तदनन्तरं “CSV अथवा vCard सञ्चिकातः आयातम्” इति नुत्वा पूर्वं रक्षितां सञ्चिकां चिनोतु ।

iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्

एकदा आयातः सम्पन्नः जातः चेत्, Gmail सम्पर्कस्य कुलसङ्ख्यां प्रदर्शयिष्यति । तत्क्षणमेव तानि द्वितीयकानि सन्ति वा इति परीक्षितुं शस्यते ।

iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते – Samsung, Xiaomi, Honor, Huawei इत्यत्र आयातः: https://youtu.be/96DxuK2Usbc

iTunes मार्गेण सम्पर्कं आँकडाश्च स्थानान्तरयन्तु

यत्र भवान् स्वसम्पर्कसूचनाः स्थानीयतया न संगृह्णाति अथवा Gmail इत्यस्य उपयोगं न करोति तत् प्रकरणं विचार्यताम्। एतादृशेषु सति iTunes इत्येतत् उद्धाराय आगच्छति, यस्य उपयोगः स्थानान्तरणस्य समये अपि कर्तुं शक्यते । अत्र कतिचन सरलपदार्थाः सन्ति येषु अनुभवहीनः उपयोक्ता अपि निपुणः भवितुम् अर्हति ।

  • स्वस्य iPhone सङ्गणकेन सह संयोजयन्तु।
  • iTunes प्रारम्भं कुर्वन्तु तथा च उपरि दक्षिणकोणे स्थितस्य बटनस्य माध्यमेन iPhone screen management इत्यत्र गच्छन्तु।
  • विवरणट्याब् गत्वा “Sync contacts with …” इत्यस्य पार्श्वे स्थितं पेटीम् चेक् कुर्वन्तु ।
  • ड्रॉप्-डाउन मेन्यू मध्ये “Google Contacts” इति चित्वा प्राधिकरणार्थं स्वदत्तांशं प्रविष्टव्यम् ।

एकदा समन्वयनप्रक्रिया समाप्तं जातं चेत् अग्रे कार्यस्य आवश्यकता नास्ति । भवद्भिः केवलं स्वस्य एण्ड्रॉयड्-यन्त्रं चालू कृत्वा तत्र सर्वे सम्पर्काः सफलतया प्रादुर्भूताः इति सुनिश्चितं कर्तव्यम् ।
iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्

ईमेल अथवा sms इत्यस्य उपयोगेन सम्पर्कस्य स्थानान्तरणम्

अस्याः पद्धतेः निहितजटिलतायाः कारणात् अत्यन्तं दुर्लभतया उपयोगः भवति । तथ्यं तु एतत् यत् उपयोक्त्रेण प्रत्येकं सम्पर्कं पृथक् प्रेषयितव्यम् । यदा ते अल्पाः भवन्ति तदा एतस्य किञ्चित् अर्थः भवति, परन्तु यदा सूची शतशः भवति तदा तदा बहुकालं यावत् समयः स्यात् । तदतिरिक्तं स्थानान्तरणस्य समये कस्यचित् महत्त्वपूर्णस्य सम्पर्कस्य गमनस्य जोखिमः न बहिष्कृतः ।

यदि एषा पद्धतिः अद्यापि भवतः अनुकूलः अस्ति तर्हि एतानि पदानि अनुसृत्य ।

  • स्वस्य iPhone मध्ये सम्पर्कविभागं उद्घाटयन्तु;
  • यस्य व्यक्तिस्य स्थानान्तरणं कर्तुम् इच्छति तस्य सम्पर्कं नुदतु;
  • उपरि दक्षिणकोणे “three dots” इति चिह्नं नुदन्तु;
  • स्थानान्तरणार्थं आँकडानां चयनं कुर्वन्तु;
  • संचारमार्गस्य निर्णयं कुरुत यस्य माध्यमेन भवान् सम्पर्कं स्थानान्तरयिष्यति (Whatsapp, email इत्यादयः);
  • सम्पर्कसहितं सन्देशं स्वयमेव प्रेषयन्तु;
  • स्वस्य Android-फोने सन्देशं उद्घाट्य संलग्नं .vcf सञ्चिकां ट्याप् कुर्वन्तु;
  • उपकरणस्मृतौ अथवा Google खाते सम्पर्कं योजयन्तु;
  • सम्पूर्णसम्पर्कसूचिकायाः ​​कृते अपि तथैव कुर्वन्तु।

किं तृतीयपक्षीय-अनुप्रयोगानाम् उपयोगेन iPhone तः Android – मध्ये सम्पर्कं, आँकडा च स्थानान्तरयितुं योग्यम् अस्ति

प्रश्नः वस्तुतः रोचकः अस्ति, परन्तु कदाचित् भवद्भिः नीलवर्णात् बहिः चक्रस्य पुनराविष्कारः न कर्तव्यः यदा पूर्वमेव बहुधा सामान्यविकल्पाः प्रदत्ताः सन्ति । परन्तु यदि भवतः अद्यापि एतादृशी इच्छा अस्ति तर्हि अस्याः प्रक्रियायाः अनुरूपं अनुप्रयोगं उपयोक्तुं शक्नुवन्ति । यथा, My Contacts Backup इत्यस्य माध्यमेन ।
iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्अस्य संचालनस्य सिद्धान्तः iCloud इत्यस्मात् बहु भिन्नः नास्ति । एप्लिकेशनं सम्पर्कसूचीं vCard सञ्चिकायां रक्षति, यत् ततः एण्ड्रॉयड् स्मार्टफोने स्थानान्तरितुं शक्यते ।
iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्

  • AppStore तः कार्यक्रमं डाउनलोड् कुर्वन्तु;
  • Backup इत्यत्र क्लिक् कृत्वा data copying प्रक्रिया पूर्णतां प्रतीक्ष्यताम्;
  • उत्पन्नेन vCard सञ्चिकायाः ​​सह स्वस्य Android-फोने पत्रं प्रेषयन्तु;
  • सञ्चिकां उद्घाटयन्तु – सम्पर्काः स्वयमेव अद्यतनाः भविष्यन्ति।

अधुना लोकप्रियनिर्मातृणां उपकरणेषु iPhone तः सम्पर्कस्य स्थानान्तरणस्य विशिष्टानि प्रकरणानि पश्यामः ।

iPhone तः Xiaomi मध्ये सम्पर्कं स्थानान्तरयन्तु

सम्पर्कस्थानांतरणार्थं भवान् iCloud तथा तृतीयपक्षस्य प्रत्यक्षस्थापन-अनुप्रयोगयोः उपयोगं कर्तुं शक्नोति । अस्मिन् विषये MobileTrans उपयोगिता अस्मान् साहाय्यं करिष्यति। वयं क्रमेण निम्नलिखितपदार्थाः कुर्मः ।

  • स्क्रीनशॉट् मध्ये दर्शितवत् OTG केबलद्वारा iPhone तथा Xiaomi इत्येतयोः संयोजनं कुर्वन्तु;
  • भवतः iOS मध्ये, अनुप्रयोगाय सर्वाणि आवश्यकानि अनुमतिः ददातु, अन्यथा किमपि कार्यं न करिष्यति;iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्
  • सफलसंयोजनानन्तरं भवद्भिः केवलं स्थानान्तरितसामग्रीप्रकारस्य निर्णयः करणीयः (अस्माकं सन्दर्भे एते सम्पर्काः सन्ति);iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्
  • Start Importing इति बटन् नुदन्तु तथा च data import प्रक्रियां पश्यन्तु;
  • समाप्ते यन्त्राणां विच्छेदनं कुर्वन्तु।

iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्एण्ड्रॉयड्-फोनतः Iphone-इत्यत्र सम्पर्कं / अथवा आँकडान् स्थानान्तरयितुं MobileTrans-उपयोगिताम् डाउनलोड् कुर्वन्तु: आधिकारिक-जालस्थलात् डाउनलोड् कुर्वन्तु

iPhone तः Samsung मध्ये सम्पर्कं स्थानान्तरयन्तु

सर्वे न जानन्ति, परन्तु Samsung इत्यस्य एकः देशीयः अनुप्रयोगः अस्ति यस्य माध्यमेन भवान् iOS उपकरणात् आँकडानां स्थानान्तरणं कर्तुं शक्नोति। परन्तु एतादृशस्य स्थानान्तरणाय iCloud अपि आवश्यकम् इति मनसि स्थापनीयम् ।
iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्अस्माकं आवश्यकता यत् Samsung उपयोगिता अस्ति तस्य नाम Smart Switch Mobile इति । तस्य डाउनलोड् करणं अतीव सरलम् अस्ति, केवलं गूगल प्ले मार्केट् गन्तुं आवश्यकम्। अस्य पद्धतेः लाभः अस्ति यत् वस्तुतः वयं स्थानान्तरणार्थं तृतीयपक्षविकासकानाम् उपयोगितानां उपयोगं न कुर्मः, अतः अस्मिन् पद्धत्या अधिकः विश्वासः अस्ति निर्देशः : १.

  • प्रथमं सोपानं iPhone तः आवश्यकं दत्तांशं प्रत्यक्षतया क्लाउड् भण्डारणं प्रति स्थानान्तरयितुं भवति;
  • अग्रिमः सोपानः अस्ति Smart Switch Mobile इत्यस्य प्रारम्भः;
  • एप् मध्ये “iOS Device” इति चिनोतु;
  • तदनन्तरं iCloud तः आयातयितुं विकल्पं चिनोतु;iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्
  • स्वस्य iCloud विवरणं प्रविश्य Sign In इत्यत्र क्लिक् कुर्वन्तु;iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्
  • यावत् दत्तांशस्थापनप्रक्रिया समाप्तं न भवति तावत् कतिपयानि निमेषाणि प्रतीक्ष्यताम् । यावत् समाप्तं न भवति तावत् आयातवस्तु निष्क्रियः भविष्यति;iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्
  • सूचीतः अन्यस्मिन् यन्त्रे स्थानान्तरितव्यं दत्तांशं चिनोतु;
  • सज्जा सति “आयात” नुदन्तु;
  • यदा प्रक्रिया समाप्तं भवति तदा केवलं Finish नुदन्तु ।

एतेन iPhone तः Samsung – मध्ये आँकडानां स्थानान्तरणस्य प्रक्रिया पूर्णा भवति । सर्वाणि आँकडानि एण्ड्रॉयड् प्रणाल्यां दृश्यन्ते, कार्याय च उपलभ्यन्ते।

Huawei Smartphone मध्ये आँकडानां सम्पर्कस्य च स्थानान्तरणम्

हुवावे-निर्मातारः भिन्नं मार्गं स्वीकृत्य स्वग्राहकानाम् अधिकतमं पालनं कृतवन्तः, ये सक्रियरूपेण iOS-मञ्चं एण्ड्रॉयड्-रूपेण परिवर्तयितुं प्रयतन्ते । एतेषां प्रयोजनानां कृते Phone Clone इति पूर्णरूपेण सॉफ्टवेयरस्य विकासः अभवत् । दत्तांशस्थापनार्थं तारयुक्तसंयोजनानां आवश्यकता नास्ति, केवलं उभययन्त्रेषु अनुप्रयोगं संस्थाप्य एकस्मिन् वायरलेस्जालसङ्गणके संयोजयन्तु । एवं प्रकारेण भवान् न केवलं सम्पर्कसूचीं, अपितु छायाचित्रं, श्रव्यं, सन्देशं अन्यसामग्री च स्थानान्तरयितुं शक्नोति । स्थानान्तरणस्य प्रक्रियां एव समीपतः अवलोक्य प्रत्येकं पदं गच्छामः :

  • उभयत्र उपकरणेषु एप् प्रारम्भं कुर्वन्तु;
  • सेटिंग्स् मध्ये Huawei इत्येतत् प्राप्तकर्ता इति सेट् कुर्वन्तु, iPhone इत्येतत् प्रेषकरूपेण च सेट् कुर्वन्तु;iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्
  • स्वयन्त्राणि एकस्मिन् एव वायरलेस् जालपुटे संयोजयन्तु;
  • सुरक्षितं उपकरणसंयोजनं आरभ्य प्राप्तं QR कोडं स्कैन कुर्वन्तु। कोडः Huawei इत्यत्र प्रदर्शितः भविष्यति, iPhone इत्यत्र स्कैनिङ्गं कर्तुं च उपलभ्यते;iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्
  • यदि संयोजनं सफलं भवति तर्हि अनुप्रयोगः भवन्तं चालयितुं दत्तांशस्य प्रकारं चिन्वितुं शक्नोति । अस्माकं सन्दर्भे भवद्भिः “Contacts” इति चयनं कर्तव्यम्;iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्
  • केवलं हुवावे-यन्त्रे प्रेषितं दत्तांशं स्वीकुर्वितुं, प्रक्रिया समाप्तस्य अनन्तरं द्वयोः यन्त्रयोः विच्छेदनं कर्तुं अवशिष्टम् अस्ति ।

iPhone तः Android मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते - Samsung, Xiaomi इत्यादिषु ब्राण्ड् मध्ये आयातम्भवन्तः सारांशं दातुं शक्नुवन्ति। अस्मिन् क्षणे iOS मञ्चात् Android मध्ये सम्पर्कं सुरक्षिततया शीघ्रं च स्थानान्तरयितुं पर्याप्ताः उपायाः सन्ति। तेषु केचन आरम्भकानां कृते उपयुक्ताः सन्ति, केषुचित् भवतः किञ्चित् शिरः भग्नं कर्तव्यं भविष्यति । अधिकांशः स्मार्टफोननिर्मातारः एतेषां प्रयोजनानां कृते स्वस्य सॉफ्टवेयरविकासस्य विषये बहु चिन्तिताः न सन्ति, येन उपयोक्तृभ्यः युक्त्या बहु स्थानं त्यजति, परन्तु केचन सन्ति ये स्वस्य भाविग्राहकानाम् विषये चिन्तयन्ति, तेषां कृते एतादृशी प्रक्रिया सरलीकरोति तेषु अद्यतनमानकेन लोकप्रियं हुवावे अपि आसीत्, यत् स्वस्य रोचकैः “चिप्स्” इत्यनेन उपयोक्तृणां हृदयं शीघ्रमेव जित्वा अस्ति ।

Rate article
Add a comment