app, bluetooth, sim मार्गेण iphone तः iphone मध्ये सम्पर्कं स्थानान्तरयन्तु, iCloud मार्गेण iphone तः iphone मध्ये आयातं कुर्वन्तु तथा च विना, Google सह समन्वयनं कुर्वन्तु, sim card तः iphone मध्ये सम्पर्कं स्थानान्तरयन्तु। एप्पल् प्रायः स्वग्राहकानाम् नूतनमाडलेन मोबाईल-यन्त्राणां तृप्तिं करोति, येषां कृते जनाः घण्टाभिः दीर्घपङ्क्तौ स्थित्वा अभ्यस्ताः भवन्ति । परन्तु नूतनं यन्त्रं क्रीणन्ते सति तत्क्षणमेव स्वाभाविकः प्रश्नः उद्भवति यत् पुरातनस्य iPhone तः नूतनयन्त्रे कथं आँकडानां स्थानान्तरणं करणीयम्? सम्पर्काः प्राथमिकाः महत्त्वपूर्णाः सूचनाः सन्ति, यतः सर्वप्रथमं स्मार्टफोनेन “डायलर” इति रूपेण स्वस्य प्रत्यक्षकार्यं कर्तव्यम् ।
- पुरातन iPhone तः नवीनं प्रति सम्पर्कं कथं स्थानान्तरयितुं शक्यते
- icloud विना iPhone तः iPhone मध्ये सम्पर्कं मैन्युअल् रूपेण स्थानान्तरयन्तु
- आईक्लाउड् मार्गेण
- iTunes मार्गेण Iphone तः Iphone मध्ये सम्पर्कं स्थानान्तरयन्तु – चरणबद्धनिर्देशाः
- बैकअप प्रतिलिपि
- सम्पर्क समन्वयन
- iCloud विना Bluetooth मार्गेण iPhone तः iPhone मध्ये Phone Book कथं स्थानान्तरयितुं शक्यते
- गूगलेन सह समन्वयनम्
- तृतीयपक्षस्य सॉफ्टवेयरम्
- सिमकार्डस्य उपयोगेन एकस्मात् iPhone तः अन्यस्मिन् iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते
- सम्भाव्यसमस्याः समाधानाः च
पुरातन iPhone तः नवीनं प्रति सम्पर्कं कथं स्थानान्तरयितुं शक्यते
वयं विषयं पूर्णतया कवरं कर्तुं प्रयतेम तथा च iphone तः iphone मध्ये सम्पर्कं, आँकडा च स्थानान्तरयितुं यथासम्भवं प्रासंगिकमार्गान् विचारयिष्यामः, ये कस्यापि Apple उपकरणस्य कृते उपयुक्ताः सन्ति।
icloud विना iPhone तः iPhone मध्ये सम्पर्कं मैन्युअल् रूपेण स्थानान्तरयन्तु
आरम्भार्थं सरलतमं समयग्राहकं च विकल्पं विचारयन्तु – मैनुअल् स्थानान्तरणम् । केवलं प्रयोक्तुः विशेषज्ञानस्य आवश्यकता नास्ति इति कारणेन एव साधु । तस्य कार्यान्वयनार्थं नियमितं कागदपत्रं पर्याप्तं भविष्यति-
- प्रथमं पुरातनयन्त्रात् सर्वाणि सम्पर्काः कागदपत्रे लिखन्तु ।
- ततः तथैव प्रत्येकं सम्पर्कं नूतने दूरभाषे प्रविशन्तु ।
यदि अत्यधिकाः सम्पर्काः सन्ति तर्हि एतादृशेन स्थानान्तरणेन सह दोषाः न बहिष्कृताः भवन्ति । व्यक्तिः रोबोट् नास्ति तथा च टङ्कनदोषं कर्तुं वा सम्पर्कसङ्ख्यासु एकं पूर्णतया त्यक्तुं वा शक्नोति ।
https://cxcvb.com/perenosimye-smart-ustrojstva/smartfony-i-aksessuary/कक-पेरेनेस्टी-कोंटक्टी-एस-एण्ड्रॉयड-ना-एण्ड्रॉयड.html
आईक्लाउड् मार्गेण
एषः विकल्पः भाग्यशालिनः Apple ID खाताधारकाणां कृते उपयुक्तः अस्ति । यदि भवतः समीपे नास्ति तर्हि भविष्यस्य विषये चिन्तयित्वा पञ्जीकरणं करणीयम् – एतेन भवतः अनेकसमस्याभ्यः उद्धारः भविष्यति। Apple ID इत्यनेन iCloud cloud storage इत्यस्य प्रवेशः प्राप्यते, येन सह अस्माभिः कार्यं कर्तव्यम् अस्ति:
- स्वस्य पुरातनस्य iPhone मध्ये settings menu उद्घाटयन्तु।
- iCloud विभागं गच्छन्तु ।
- स्वस्य Apple ID तथा गुप्तशब्दस्य उपयोगेन प्रवेशं कुर्वन्तु।
- आवश्यके सति दत्तांशं विलीनं कुर्वन्तु (प्रथमवारं मेघं गच्छन्ति इति सन्दर्भे) ।
- “Contacts” इति द्रव्यं अन्विष्य स्विच् सक्रियस्थाने स्थापयन्तु ।
- नूतनं यन्त्रं गृहीत्वा अपि तथैव प्राधिकरणदत्तांशस्य उपयोगेन iCloud -इत्यत्र गच्छन्तु ।
- समन्वयनार्थं केवलं “Contacts” इति द्रव्यस्य पार्श्वे स्लाइडरं “On” स्थाने स्थापयन्तु । सम्पर्काः स्वयमेव स्थानान्तरिताः भविष्यन्ति।
iTunes मार्गेण Iphone तः Iphone मध्ये सम्पर्कं स्थानान्तरयन्तु – चरणबद्धनिर्देशाः
iCloud इत्यस्य अतिरिक्तं भवान् अन्यां आधिकारिकं Apple सेवां – iTunes – इत्यस्य उपयोगं कर्तुं शक्नोति, यस्याः उपयोगः प्रायः जनाः “apple” उपकरणेषु सङ्गीतं श्रोतुं कुर्वन्ति । अस्य अभावेऽपि एतस्याः सेवायाः उपयोगेन सम्पर्कस्थानांतरणार्थं २ विकल्पाः सन्ति ।
बैकअप प्रतिलिपि
सर्वप्रथमं बैकअप सहितं योजनां विचारयन्तु । तत् कार्यान्वितुं भवद्भिः PC तथा USB केबलं प्राप्तुं आवश्यकं भविष्यति:
- स्वस्य PC मध्ये कार्यक्रमं चालयन्तु तथा च USB मार्गेण स्वस्य पुरातनं iPhone संयोजयन्तु।
- सॉफ्टवेयरस्य उपयोगेन PC interface मार्गेण दूरभाषे प्रवेशं कृत्वा “Overview” ट्याब् प्रति गच्छन्तु ।
- ततः “Backup Now” इति बटन् नुदन्तु ।
- सेटिङ्ग्स् मध्ये पुनः गत्वा बैकअप सफलम् इति सुनिश्चितं कुर्वन्तु ।
- अधुना नूतनं यन्त्रं गृहीत्वा PC -सङ्गणकेन सह संयोजयन्तु ।
- अस्मिन् समये “Restore from a copy” इति बटन् नुत्वा पूर्वं निर्मितानाम् अद्यतनतमं चिनोतु ।
- स्थानान्तरणप्रक्रियायां केवलं २-३ निमेषाः एव भवन्ति ।
यथाशक्ति सावधानाः सावधानाः च भवन्तु, यतः नूतनयन्त्रे पतापुस्तिका पूर्णतया अधिलिखिता भविष्यति । यदि तस्मिन् केचन महत्त्वपूर्णाः सम्पर्काः सन्ति तर्हि प्रथमं तान् रक्षितुं श्रेयस्करम्।
सम्पर्क समन्वयन
iTunes मार्गेण द्वितीयस्य स्थानान्तरणपद्धतेः किञ्चित् भिन्ना अवधारणा अस्ति । अस्मिन् विकल्पे उभयोः यन्त्रयोः दत्तांशस्य समन्वयनस्य प्रक्रिया विचार्यते ।
- प्रथमं स्मार्टफोनं यस्मात् भवन्तः पतापुस्तकं PC मध्ये प्रतिलिपिं कर्तुम् इच्छन्ति तत् संयोजयित्वा iTunes मध्ये गच्छन्तु।
- कार्यक्रमस्य उपरि दक्षिणकोणे स्थितं दूरभाषचिह्नं नुदन्तु ।
- वामस्तम्भे “Details” नुदन्तु । तदनन्तरं “Sync Contacts” इत्यस्य पार्श्वे स्थितं पेटीम् चेक् कृत्वा सूचीतः सक्रिययन्त्रं चिनोतु ।
- प्रक्रिया समाप्तस्य अनन्तरं स्वस्य स्मार्टफोनस्य PC तः विच्छेदं कुर्वन्तु ।
- द्वितीयं यन्त्रं सङ्गणकेन सह संयोजयन्तु।
- पुनः “Details” विभागं गच्छन्तु, परन्तु अस्मिन् समये “Add-ons” खण्डं प्रति अधः स्क्रॉल कुर्वन्तु, यत्र “Replace information” इति स्तम्भः भविष्यति ।
- “Contacts” इत्यस्य पार्श्वे स्थितं पेटीम् चिह्नित्वा परिवर्तनं प्रयोजयन्तु ।
- तदनन्तरं स्थानान्तरणप्रक्रिया सम्पन्नं भविष्यति।
iCloud विना Bluetooth मार्गेण iPhone तः iPhone मध्ये Phone Book कथं स्थानान्तरयितुं शक्यते
यदि भवतां iOS संस्करणं 11 अथवा अधिकं भवति, तर्हि भवान् iphone तः iphone मध्ये सम्पर्कं स्थानान्तरयितुं Bluetooth वायरलेस् प्रोटोकॉलद्वारा द्रुतस्थानांतरणकार्यस्य उपयोगं कर्तुं शक्नोति:
- द्वौ अपि चालू-यन्त्रौ परस्परं पार्श्वे स्थापयित्वा तेषु ब्लूटूथ् सक्रियं कुर्वन्तु ।
- नूतने दूरभाषे Quick Start विण्डो दृश्यते, यत्र भवान् स्वस्य Apple ID इत्यस्य उपयोगेन सेट् अप कर्तुं प्रेरितः भविष्यति ।
- एप्पल् आईडी इत्यस्मिन् प्राधिकरणार्थं दत्तांशः पुरातन-आइफोन्-मध्ये प्रयुक्तानां दत्तांशैः सह एव भवितुमर्हति ।
- “Next” इति बटन् नुत्वा निर्देशान् अनुसरणं कुर्वन्तु ।
- नूतनयन्त्रस्य प्रदर्शने एनिमेटेड् स्प्लैश स्क्रीन् दृश्यते ।
- स्वस्य पुरातनस्य दूरभाषस्य दृश्यदर्शकं स्प्लैश स्क्रीनस्य उपरि एव स्थापयन्तु तथा च “Finish on new” इति सन्देशस्य दृश्यतां प्रतीक्षन्तु ।
- यदि अन्यत् सर्वं विफलं भवति तर्हि “Manual” नुत्वा प्रॉम्प्ट् अनुसरणं कुर्वन्तु ।
- यदा भवन्तः iOS बैकअपद्वारा आँकडानां पुनर्स्थापनार्थं अनुरोधेन सह सन्देशं प्राप्नुवन्ति तदा सहमताः भवन्तु, सूचीयां “सम्पर्काः” इति द्रव्यं सक्रियं कर्तुं न विस्मरन्तु ।
गूगलेन सह समन्वयनम्
गूगलसेवानां उपयोगेन सम्पर्कस्य स्थानान्तरणं अपि सम्भवति । तलपङ्क्तिः सरलः अस्ति यत् पुरातनयन्त्रात् पतापुस्तकं मेघभण्डारं प्रति अपलोड् कुर्वन्तु, ततः केवलं नूतनयन्त्रे अपलोड् कुर्वन्तु ।
- पुरातन iPhone इत्यस्मिन् settings इति विभागं गत्वा तत्र “Accounts” इति विभागं चिनोतु ।
- “Add” इति बटन् नुदन्तु, उद्घाटिते विण्डो मध्ये स्वस्य Google खातेन स्वस्य उपयोक्तृनाम गुप्तशब्दं च प्रविशन्तु ।
- “गुप्तशब्दाः खाताः च” इति विभागं प्रति एकं पदं पुनः गच्छन्तु ।
- यत् Gmail विभागं दृश्यते तस्मिन् गत्वा “Contacts” इति द्रव्यस्य पार्श्वे स्विच् इत्यत्र क्लिक् कृत्वा synchronization सक्रियं कुर्वन्तु ।
प्रारम्भिकपदार्थाः सम्पन्नाः सन्ति। इदानीं भवान् नूतनं यन्त्रं गृहीत्वा तस्मात् अस्मिन् Gmail खाते प्रवेशं कृत्वा रक्षितस्य पतापुस्तिकायाः प्रतिलिपिं कर्तुं शक्नोति ।
तृतीयपक्षस्य सॉफ्टवेयरम्
अवश्यं तृतीयपक्षीय-उपयोगितानां उपयोगस्य विकल्पं न विचारयितुं शक्यते । एतेषां प्रयोजनानां कृते बहवः जनाः Mover इति सॉफ्टवेयरस्य उपयोगं कुर्वन्ति । एप्लिकेशनं सर्वथा निःशुल्कं डाउनलोड् कर्तुं उपलभ्यते, तस्य समृद्धकार्यक्षमता च अस्ति ।
- उभययन्त्राणि एकस्मिन् वायरलेस् जालपुटे संयोजयन्तु ।
- पुरातनयन्त्रे उपयोगिता चालयन्तु।
- खाता पञ्जीकरणं कुर्वन्तु।
- तदनन्तरं भवन्तः यत् दत्तांशं स्थानान्तरयितुम् इच्छन्ति तस्य प्रकारं चिनोतु । अस्माकं सन्दर्भे – सम्पर्काः।
- अधुना नूतने दूरभाषे कार्यक्रमं प्रारभत।
- मूल iPhone मध्ये एकः बाणः दृश्यते, यस्य सह भवद्भिः नूतनमाध्यमेषु दत्तांशं कर्षितुं आवश्यकं भविष्यति ।
सिमकार्डस्य उपयोगेन एकस्मात् iPhone तः अन्यस्मिन् iPhone मध्ये सम्पर्कं कथं स्थानान्तरयितुं शक्यते
सूचीयां अन्तिमः सिमकार्डस्य कर्षणस्य, पातनस्य च विधिः अस्ति । प्रथमदृष्ट्या एव प्रक्रिया सरलं दृश्यते, परन्तु वस्तुतः एषा पद्धतिः अत्यन्तं श्रमसाध्यः अस्ति । तथ्यं तु एतत् यत् iOS अवधारणा भवन्तं स्वस्य दूरभाषात् सिमकार्ड् प्रति सम्पर्कं स्थानान्तरयितुं न शक्नोति, यद्यपि सर्वं विपरीतदिशि महत् कार्यं करोति । यदि भवान् सहायार्थं एण्ड्रॉयड्-फोनस्य, जीमेल-खातेः च उपयोगं करोति तर्हि भवान् अस्मात् परिस्थित्याः बहिः गन्तुं शक्नोति ।
- प्रथमं स्वस्य Gmail खातेन सह सम्पर्कं समन्वययन्तु (एषा प्रक्रिया पूर्वं वर्णिता आसीत्) ।
- तदनन्तरं iPhone तः SIM कार्ड् निष्कास्य Android उपकरणे स्थानान्तरयन्तु ।
- अधुना अस्मिन् यन्त्रे Gmail इत्यनेन सह समन्वयं कुर्वन्तु ।
- contacts app इत्यत्र गत्वा “Export to SIM” इति चित्वा “Import/Export” इति कार्यस्य उपयोगं कुर्वन्तु ।
- आवश्यकानि दूरभाषसङ्ख्यानि चित्वा प्रक्रियां पुष्टयन्तु।
- सिमकार्डं नूतन-आइफोन्-मध्ये स्थानान्तरयन्तु तथा च सेटिङ्ग्स्-माध्यमेन तस्मात् सम्पर्कं उपकरणे आयातयन्तु ।
यद्यपि लक्ष्यं प्राप्तम्, तथापि अतिशयेन बहुमूल्यः समयः व्ययितः अस्ति ।
सम्भाव्यसमस्याः समाधानाः च
iOS इत्येतत् सम्यक् चलयन्त्रखण्डे स्थिरतमेषु प्रचालनतन्त्रेषु अन्यतमम् इति मन्यते, अतः कस्यापि समस्यायाः सम्मुखीभवनस्य जोखिमः न्यूनः भवति । परन्तु केचन उपयोक्तारः iCloud मार्गेण सम्पर्कस्य स्थानान्तरणं कुर्वन् दत्तांशसमन्वयनस्य समस्यां लक्षितवन्तः, यदि च सम्यक् कार्यं न करोति तर्हि नूतनप्रतिरूपे सम्पर्कं स्थानान्तरयन्ते सति केचन दत्तांशाः केवलं नष्टाः भविष्यन्ति एवं यदि भवान् स्थानान्तरणस्य पूर्वसंध्यायां ज्ञायते यत् iCloud सर्वेषां सम्पर्कानाम् समन्वयनं न करोति तर्हि वयं प्रथमं निम्नलिखितपदं कर्तुं अनुशंसयामः:
- सेटिंग्स् विभागं गत्वा तत्र iCloud विभागं चिनोतु ।
- “Contacts” इत्यस्य पार्श्वे चयनकं off स्थाने सेट् कुर्वन्तु ।
- यत् विण्डो दृश्यते तस्मिन् “Keep on iPhone” इति नुदन्तु ।
- सेटिंग्स् बन्दं कृत्वा न्यूनातिन्यूनं ५ निमेषान् प्रतीक्ष्यताम्।
- तदनन्तरं पुनः iCloud सेटिंग्स् इत्यनेन सह स्क्रीन् प्रति गत्वा पूर्वं निष्क्रियं स्लाइडरं सक्रियस्थाने स्थापयन्तु । तदनन्तरं यत् विण्डो दृश्यते तस्मिन् “Combine” नुदन्तु ।
- एकं पदं पश्चात् गत्वा “Backup” इति विभागं गच्छन्तु ।
- “Back Up” इत्यत्र क्लिक् कुर्वन्तु ।
यदि भवान् एतान् सर्वान् निर्देशान् सम्यक् अनुसरति तर्हि सर्वे नष्टाः सम्पर्काः भवतः iCloud मध्ये दृश्यन्ते । तदनन्तरं पूर्वं सूचीकृतेषु विधिषु एकं उपयुज्य तान् प्रत्यक्षतया नूतनयन्त्रे स्थानान्तरयितुं प्रवर्तयितुं शक्नुवन्ति । iCloud इत्यस्य उपयोगेन, Airdrop मार्गेण, iTunes विना तथा iCloud इत्यस्य विना iPhone तः iPhone मध्ये सम्पर्कं स्थानान्तरयितुं 3 सर्वोत्तमाः उपायाः – instruction 2022-2023: https://youtu.be/MH7P2HQyuIs लेखः पतापुस्तिकातः आँकडानां स्थानान्तरणस्य सर्वान् मुख्यान् उपायान् कवरं कृतवान् एकस्मात् एप्पल्-यन्त्रात् अन्यतमं यावत् । तेषु केचन अतिकालग्राहिणः सन्ति, अनुभविनां उपयोक्तृभ्यः निरर्थकाः प्रतीयन्ते, परन्तु नवीनाः लाभं प्राप्नुयुः, तेषां प्राथमिकसमस्यायाः समाधानं च करिष्यन्ति । यदि भवतः मॉडलः अतीव पुरातनः अस्ति अपि, तर्हि पूर्वमेव निराशः मा भवतु – चर्चा कृताः केचन पद्धतयः भवतः उपकरणस्य अनुकूलाः भविष्यन्ति ।