२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यते

Смартфоны и аксессуары

सङ्गणकं विना दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं, फोटो-दस्तावेजानां तत्क्षण-मुद्रणार्थं जेब-फोटो-मुद्रकं, xiaomi, samsung इत्यादीनां स्मार्टफोनानां कृते पोर्टेबल-मुद्रकं च कथं चयनीयम्। चलयन्त्राणां विकासेन अस्मान् विश्वे कुत्रापि छायाचित्रं ग्रहीतुं, तस्य परिणामितचित्रं तत्क्षणमेव अस्माकं मित्रैः, ज्ञातिभिः च सह साझां कर्तुं अवसरः प्राप्तः। परन्तु एतादृशाः परिस्थितयः सन्ति यदा परिणामितं चित्रं तत्कालं छायाचित्रपत्रे स्थानान्तरणस्य आवश्यकता भवति, दुर्भाग्येन च समीपे कुत्रापि विशेषकेन्द्राणि नास्ति तादृशेषु सति किं कर्तव्यम् ? पोर्टेबल लघु-मुद्रकाः उद्धाराय आगच्छन्ति । लेखे वयं एतेषां यन्त्राणां मुख्यविशेषताः पश्यामः, समीचीनप्रतिरूपं चिन्वन्ते सति भवद्भिः केषां विशेषतानां विषये ध्यानं दातव्यम् इति च वक्ष्यामः ।
२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यते

किम् अस्ति तथा च दूरभाषात् मुद्रणार्थं लघु पोर्टेबल लघु मुद्रकः कथं कार्यं करोति?

लघुमुद्रकः किम् इति चिन्तयामः । एते तुल्यकालिकरूपेण लघुयन्त्राणि सन्ति ये भवतः जेबस्य अन्तः अपि उपयुज्यन्ते, परन्तु वास्तविकचित्रं निर्मातुं समर्थाः सन्ति । ज्ञातव्यं यत् आधुनिकमाडलाः मसिस्य वा टोनरस्य वा उपयोगं विना अपि कार्यं कर्तुं शक्नुवन्ति । एतत् जीरो इन्क् प्रौद्योगिक्याः कारणेन सम्भवम् अभवत् । मसिस्य स्थाने विशेषः बहुस्तरीयः जिङ्क् पेपरः उपयुज्यते । अस्मिन् विविधछाया (नील, पीत, बैंगनी) विशेषस्फटिकाः भवन्ति । मुद्रणप्रक्रियायां ते द्रवन्ति, परन्तु शीतलीकरणे पुनः स्फटिकीकरणं न कुर्वन्ति, येन चलचित्रे अन्तिमप्रतिबिम्बं निर्मीयते । एवं निर्मातारः एतादृशप्रकारस्य उपकरणानां कृते अधिकतमं संकुचिततां प्राप्तुं समर्थाः अभवन्, यतः उपभोग्यवस्तूनि मुद्रणशिरः च “जहाजे” अधिकं स्थानं गृह्णन्ति स्म ।

संकुचितमोबाईलमुद्रकस्य विशिष्टानि विशेषतानि

पोर्टेबल मुद्रणयन्त्राणां विपण्यं प्रतिवर्षं अधिकाधिकं वर्धमानं भवति, परन्तु विभिन्ननिर्मातृभ्यः मॉडल् भेदयितुं कानि लक्षणानि सन्ति? उत्तरं उपरि अस्ति यत् लघुमुद्रकाणां वर्गीकरणं मुद्रणप्रौद्योगिक्याः माध्यमेन कर्तुं शक्यते । अस्मिन् क्षणे तेषां तावन्तः न सन्ति- १.

  1. जिंक पेपर इत्यनेन मुद्रणं . पूर्वं वयं अस्य पत्रस्य विशेषतानां विषये पूर्वमेव उक्तवन्तः । इदानीं न्यूनव्ययस्य कारणात् सर्वाधिकं “चलति” अस्ति, परन्तु एतत् सस्तोता तदनन्तरं परिणामितप्रतिमानां गुणवत्तां प्रभावितं करोति । अवश्यं, तत् प्रत्यक्षतया भयंकरं वक्तुं न शक्यते – कागदं स्वस्य प्रत्यक्षकार्यस्य सामना करोति, मूल्यं च गुणवत्तायाः पूर्णतया सङ्गतम् अस्ति।
  2. उदात्तीकरण मुद्रण . प्रौद्योगिकी रञ्जकस्य तथाकथितस्य उदात्तीकरणस्य आधारेण भवति, यदा तापस्य उपयोगः कागदसामग्रीयां स्थानान्तरणार्थं भवति । मुद्रणस्य गुणवत्ता जिङ्क् प्रौद्योगिक्याः मॉडल् इत्यस्मात् एकक्रमेण अधिका भवति ।
  3. तत्क्षणिकचलच्चित्रे मुद्रणं . केचन यन्त्राणि अपि एतादृशस्य पदार्थस्य उपयोगं कुर्वन्ति । तत्प्रौद्योगिक्याः उपयोगेन तत्क्षणमुद्रणबूथाः निर्मीयन्ते । रोचकं ध्वन्यते, परन्तु मुद्रणस्य आकारः बहु किमपि त्यजति, मूल्यं च अतीव “दंशकं” अस्ति ।

सङ्गणकं विना स्वस्य दूरभाषात् फोटो-दस्तावेजानां मुद्रणार्थं लघु-मुद्रकं कथं चयनं कर्तव्यम् – चयनं कुर्वन् के के मापदण्डाः विचारणीयाः

व्यक्तिगतप्रयोगाय योग्यं यन्त्रं चयनं कुर्वन् लघुमुद्रकाणां केषां विशेषतानां विषये भवद्भिः निकटतया ध्यानं दातव्यम् इति चिन्तयितुं समयः अस्ति:

  1. मुद्रणप्रौद्योगिकी एकं मौलिकं लक्षणं भवति यस्य निर्णायकः प्रभावः यन्त्रस्य मूल्यनिर्धारणे भवति ।
  2. प्रदर्शनम् . अवश्यं, एषः केवलं लघु-मुद्रकः अस्ति तथा च मुद्रणकाले तस्मात् किमपि ब्रह्माण्डीयवेगः न अपेक्षितव्यः, परन्तु एतेन मानदण्डेन अपि, भवान् उत्तमं प्रतिरूपं चिन्वितुं शक्नोति
  3. मुद्रणस्वरूपम् . प्रत्यक्षमुद्रणप्रौद्योगिक्याः समानं महत्त्वपूर्णं कारकम्। सर्वे स्वस्य आवश्यकतानुसारं चयनं कुर्वन्ति, परन्तु एतत् ध्यानं दातुं योग्यम् अस्ति ।
  4. संचारमार्गः . Wi-Fi / Bluetooth / NFC वायरलेस् प्रौद्योगिकीनां अतिरिक्तं USB मार्गेण संयोजनस्य सम्भावनायाः विषये न विस्मरन्तु।
  5. भारः परिमाणं च . लघुमुद्रकः यथासम्भवं संकुचितः, दूरं वहितुं सुलभः च भवेत्, अन्यथा तस्य नामस्य अर्थः नष्टः भवति ।
  6. बैटरी क्षमता . बैटरी क्षमता यथा अधिका भवति तथा यन्त्रं तावत्कालं यावत् स्थास्यति तथा च अधिकानि चित्राणि मुद्रयितुं शक्नुवन्ति ।

स्मार्टफोनतः छायाचित्रं / अथवा दस्तावेजान् मुद्रयितुं लघु-मुद्रकस्य TOP-7 उत्तममाडलम्

Fujifilm Instax मिनी लिंक

वयं Fujifilm इत्यस्मात् आशाजनकविकासेन रेटिंग् उद्घाटयामः। Instax Mini इत्यस्य कार्ये देशी Instax Mini Film इत्यस्य उपयोगः भवति, अस्याः रेखायाः अन्येषां लोकप्रियानाम् आदर्शानां इव । सॉफ्टवेयर सृजनशीलतायाः प्रचुरता अस्ति: भवान् मजेदारं कोलाजं कर्तुं, सीमां योजयितुं, विनोदपूर्णानि स्टिकर् आच्छादयितुं च शक्नोति। निन्टेन्डो स्विच् इत्यस्मात् अपि मुद्रणार्थं चित्राणि प्रेषयितुं शक्नोति । घोषितं अधिकतमं चित्रस्वरूपं ६२×४६ मि.मी., यत् एतावत् महत् सूचकं नास्ति । प्रो

  • द्रुतमुद्रणवेगः;
  • उच्चगुणवत्ता – ३२०

माइनसः

  • प्रारूपम् अतीव लघु अस्ति;
  • फोटो पेपरस्य प्रतिपत्रं महत् व्ययः।

२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यते

कैनन SELPHY वर्ग QX10

कैनन्-निर्मातृभिः सर्वोत्तमं कृत्वा मुद्रकस्य यथार्थतया लघुसंस्करणं प्रकाशितम्, यत् ६.८ x ६.८ से.मी.-परिमाणस्य उच्चगुणवत्तायुक्तानि चित्राणि निर्मातुं समर्थम् अस्ति ।निर्माता केवलं उच्चगुणवत्तायुक्तानां उपभोग्यवस्तूनाम् उपयोगं करोति यत् विमोचितानाम् छायाचित्रस्य आयुः महत्त्वपूर्णतया विस्तारयति विशेषलेपनस्य कारणात् अधुना तेषां शेल्फ् आयुः १०० वर्षाणि अस्ति । अवश्यं यदि भण्डारणशर्तानाम् उल्लङ्घनं न भवति। प्रो

  • विमोचितानाम् छायाचित्रस्य उच्चगुणवत्ता;
  • छायाचित्रं १०० वर्षाणि यावत् स्वस्य मूलगुणं धारयति;
  • लघु आयाम (महिलानां हस्तपुटयोः अपि सहजतया उपयुज्यते)।

माइनसः

  • महत् मुद्रणव्ययः।

२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यते

कोडक मिनी 2

कोडक् न केवलं सुविकसितयन्त्रस्य कृते अपि प्रसिद्धः आसीत्, अपितु समृद्धसम्पादनकार्यक्षमतायुक्तस्य रोचकस्य अनुप्रयोगस्य कृते अपि प्रसिद्धः आसीत् । सत्यं, उपयोक्तृ-अनुकूलस्य अन्तरफलकस्य मूल्यं स्थिरतायाः हानिः सह दातव्यम् आसीत्, यतः बहवः उपयोक्तारः कार्यक्रमस्य नित्यं प्रणाली-दुर्घटनानां विषये शिकायतुं प्रवृत्ताः भवन्ति । तकनीकीविशेषताभ्यः वायरलेस् संचारमाध्यमानां Bluetooth/NFC इत्यस्य समर्थनं आवंटयितुं शक्यते । तदतिरिक्तं एण्ड्रॉयड्, आईओएस इत्येतयोः सह युगपत् एतत् मॉडल् सङ्गतम् अस्ति । मुद्रणं स्वयं सार्वभौमिक-उच्चगुणवत्तायुक्तानां मसि-कागज-कार्टुज-इत्यस्य उपयोगेन भवति । प्रो

  • द्रुत एनएफसी प्रौद्योगिक्याः समर्थनम्;
  • अतीव उच्चा चित्रगुणवत्ता;
  • कारतूसाः सार्वत्रिकाः सन्ति।

माइनसः

  • देशी सॉफ्टवेयर बहुधा दुर्घटना भवति।

२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यते

पोलारॉइड टकसाल

सुप्रसिद्धस्य पोलारॉइड्-कम्पन्योः रोचकं मॉडल्, यत् जीरो इन्क् प्रौद्योगिक्याः उत्पत्तिस्थाने आसीत् । तेषां यन्त्रे Zink पेपरः सम्मिलितः इति सर्वथा स्पष्टम्, येन भवन्तः तुल्यकालिकरूपेण न्यूनमूल्येन विस्तृतचित्रं प्रदर्शयितुं शक्नुवन्ति । दुर्भाग्येन स्मार्टफोनेन सह युग्मीकरणाय केवलं ब्लूटूथ् एव उपलभ्यते, परन्तु एतेन यन्त्रस्य लाभः न न्यूनीकरोति । एकः उत्तमः आधार-बैटरी सक्रिय-दीर्घ-बैटरी-जीवनं प्राप्तुं शक्नोति, परन्तु निष्क्रियतायां सा अतीव शीघ्रं निर्वहति, यत् अस्य मॉडलस्य महत् दोषः अस्ति । सॉफ्टवेयरस्य प्रतियोगिभिः सह गम्भीराः भेदकविशेषताः नास्ति तथा च स्थिररूपेण कार्यं करोति । प्रो

  • सस्तोता;
  • सुलभं द्रुतं च आरम्भः;
  • मुद्रणविकल्पाः बहु।

माइनसः

  • बैटरी दीर्घकालं यावत् स्थास्यति, परन्तु अप्रयोगे शीघ्रं जलनिकासी भवति ।

२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यते

Fujifilm Instax मिनी LiPlay

इन्स्टैक्स् रेखातः फुजीफिल्मस्य अन्यः प्रतिनिधिः । यन्त्रस्य एकं विशिष्टं वैशिष्ट्यं तस्य विस्तारिता कार्यक्षमता अस्ति । इदं न केवलं क्लासिक-लघु-मुद्रकरूपेण कार्यं कर्तुं शक्नोति, अपितु नूतन-पीढीयाः तत्क्षण-कॅमेरा-रूपेण अपि कार्यं कर्तुं शक्नोति । संवेदकस्य आकारः केवलं ४.९ MP अस्ति, परन्तु आधारस्मृतिः एकस्मिन् समये ४५ शॉट् यावत् संग्रहीतुं शक्नोति (स्मृतिकार्डस्य उपयोगेन विस्तारणीयः) । अन्येषां तत्क्षणिककैमराणां विपरीतम्, Instax प्रथमं भवन्तः मुद्रयितुम् इच्छन्ति तानि छायाचित्राणि द्रष्टुं चयनं च कर्तुं शक्नुवन्ति । तथैव सफलतां प्राप्य सः स्मार्टफोनतः प्रेषितानि छायाचित्राणि मुद्रयति । प्रो

  • संकरप्रौद्योगिकी (एकस्मिन् उपकरणे तत्क्षणिककॅमेरा मुद्रकं च);
  • ४५ चित्राणां कृते आन्तरिकस्मृतिः ।

माइनसः

  • अनुप्रयोग-अन्तरफलकं बहु किमपि त्यजति;
  • एप् चित्रसम्पादनस्य अनुमतिं न ददाति।

२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यते

एचपी स्प्रोकेट प्लस्

अन्यत् मॉडलं यत् Zink media इत्यनेन सह कार्यं करोति, परन्तु प्रसिद्धस्य HP ब्राण्ड् इत्यस्य अन्तर्गतं उत्पाद्यते । विकासदलेन संकुचिततायाः गुणवत्तायाश्च मध्ये आश्चर्यजनकं संतुलनं कृतम् । मॉडलस्य संचालनं सुलभम् अस्ति: पृष्ठतः कागदं लोड् कृत्वा, ब्लूटूथ् मार्गेण स्वस्य दूरभाषं संयोजयन्तु, मुद्रयन्तु च। पृथक् शब्दाः अनुप्रयोगस्य योग्याः सन्ति, यस्य सम्पादनार्थं समृद्धं कार्यक्षमता अस्ति । अस्य क्षमता एतावता विस्तृता अस्ति यत् भवान् विडियोतः चयनित-फ्रेम् अपि मुद्रयितुं शक्नोति । तथा च मेटाडाटा-समर्थनेन एतानि फ्रेम्स-इत्येतत् संवर्धित-वास्तविकतायाः कार्येण “पुनरुत्थानं” कर्तुं शक्यते । आयामस्य दृष्ट्या एतत् यन्त्रं क्लासिकस्मार्टफोनस्य आकारात् अधिकं नास्ति, परन्तु तत्सह उत्तमगुणवत्तायुक्तानि चित्राणि उत्पादयति प्रो

  • संकुचितं (जाकेटस्य जेबं सहजतया उपयुज्यते);
  • उच्चस्तरस्य मुद्रणस्य गुणवत्ता;
  • विडियोतः व्यक्तिगतचतुष्कोणानि मुद्रयितुं शक्नोति ।

माइनसः

  • किञ्चित् फ्रेम्स सस्यं कर्तुं शक्नोति।

२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यते

कैनन ज़ोएमिनी एस

वयं अन्येन संकरयन्त्रेण रेटिंग् बन्दं कुर्मः। Canon इत्यस्य Zoemini S इत्यस्मिन् पोर्टेबल प्रिंटरः तत्क्षणिकं कॅमेरा च संयोजितम् अस्ति । तत्क्षणिककैमराणां विकासे एषः कम्पनीयाः प्रथमः अनुभवः, परन्तु सामान्यतया सफलः इति मन्तव्यः । विशालदर्पणेन 8-LED रिंग लाइट् इत्यनेन सह एतत् मॉडल् सेल्फी प्रेमिणां मध्ये देवदानं भविष्यति इति निश्चितम्। सॉफ्टवेयर स्थिररूपेण कार्यं करोति तथा च केवलं अत्यन्तं प्रशंसनीयसमीक्षां अर्हति। कॅमेरा पूर्णतया एनालॉग् कार्ये अस्ति तथा च भवान् प्रत्यक्षतया मुद्रणात् पूर्वं चित्राणि द्रष्टुं न शक्नोति। एवं “क्लिक्” इत्यस्य अनन्तरं तत्क्षणमेव प्रक्रिया आरभ्यते, परन्तु एतत् पूर्वमेव प्रौद्योगिक्याः व्ययः अस्ति । दुर्भाग्येन अवशिष्टानां शॉट्-आदिम-गणकस्य स्थानं नासीत्, परन्तु मेमोरी-कार्ड्-प्रयोगे भवन्तः स्वप्रतिमानां सुरक्षायै शान्ताः भवितुम् अर्हन्ति प्रो

  • स्लिम तथा संकुचित डिजाइन;
  • बृहत् सेल्फी दर्पण + रिंग लाइट;

माइनसः

  • क्षीण कारखाना सभा;
  • LCD प्रदर्शनस्य अभावः;
  • शेषशूटानां कृते गणकः नास्ति।

२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यतेXiaomi-फोनात् अन्येभ्यः मॉडलेभ्यः च फोटो-दस्तावेज-मुद्रणार्थं लघु-मुद्रकं कथं चयनीयम्, Xiaomi Mi Pocket-फोटो-मुद्रकः किम्: https://youtu.be/4qab66Hbo04

एण्ड्रॉयड्-फोनस्य कृते मुद्रकं कथं संयोजयित्वा स्थापयितव्यम्

एकस्य लोकप्रियस्य Fujifilm Instax Mini Link मॉडलस्य उदाहरणस्य उपयोगेन द्रुतसेटअपस्य संयोजनस्य च प्रक्रियां विचारयन्तु। वयं निम्नलिखितक्रियाः चरणबद्धरूपेण कुर्मः : १.

  1. मुद्रकं चालू कर्तुं, यावत् LED चालू न भवति तावत् यावत् शक्तिबटनं प्रायः १ सेकण्ड् यावत् दबावन्तु ।
  2. स्मार्टफोने “mini Link” इति एप्लिकेशनं प्रारम्भं कुर्वन्तु।
  3. उपयोगस्य नियमाः पठित्वा “अहम् एतस्याः सामग्रीयाः सहमतः” इति पार्श्वे स्थितं पेटीम् अवलोक्य अग्रिमपदे गच्छन्तु ।
  4. द्रुतनिर्देशानां वर्णनस्य समीक्षां कुर्वन्तु। Bluetooth संयोजनस्य स्थितिं “Later” इति सेट् कुर्वन्तु । प्रत्यक्षमुद्रणात् पूर्वमेव तत् संयोजितुं शक्यते ।
  5. मुद्रणार्थं चित्रं चिनोतु । आवश्यके सति सेटिंग्स् मार्गेण सम्पादयन्तु ।
  6. यदि अद्यापि सक्षमं न भवति तर्हि Bluetooth संयोजयन्तु।
  7. एकदा मुद्रकः प्राप्तः चेत्, Connect नुदन्तु । यदि अनेके मुद्रकाः सन्ति तर्हि सूचीतः भवतः आवश्यकं चिनोतु ।
  8. भवन्तः मुद्रणं आरभुं शक्नुवन्ति।


२०२३ तमे वर्षे स्वस्य दूरभाषात् मुद्रणार्थं पोर्टेबल-मिनी-मुद्रकं कथं चित्वा संयोजयितुं शक्यतेदूरभाषात् छायाचित्रं मुद्रयितुं लघुमुद्रकः २०२३ तमस्य वर्षस्य कृते मार्केट् मध्ये ब्लूटूथ् मार्गेण संयोजितः अस्ति । एतावन्तः विकल्पाः सन्ति यत् भवन्तः तुल्यकालिकरूपेण अल्पधनेन अपि योग्यं यन्त्रं चिन्वितुं शक्नुवन्ति । एतेषां यन्त्राणां विकासस्य शिखरं अद्यापि न प्राप्तम् अतः आगामिषु वर्षेषु अस्मिन् क्षेत्रे प्रौद्योगिकीनां तीव्रविकासः अस्माभिः अपेक्षितव्यः ।

Rate article
Add a comment