दूरभाषे VoLTE इति किम् : प्रौद्योगिकी कथं चालू-निष्क्रान्तं च

Смартфоны и аксессуары

भवतः दूरभाषे VoLTE प्रौद्योगिकी: किम् अस्ति, कथं कार्यं करोति, कथं संयोजयितुं विच्छेदं च कर्तव्यम्, भवतः स्मार्टफोनः प्रौद्योगिक्याः समर्थनं करोति वा इति कथं पश्यतु, चिह्नस्य अर्थः किम् अस्ति तथा च शिलालेखः किमर्थं दृश्यते? प्रौद्योगिक्याः तीव्रविकासः अस्मान् स्मार्टफोनेषु अधिकाधिककार्यक्षमतानां च उपयोगं कर्तुं शक्नोति। एतादृशी एकं प्रौद्योगिकी यया स्वरस्य गुणवत्तायां महत्त्वपूर्णं सुधारं प्राप्तम् अस्ति तत् अस्ति VoLTE । एतत् भवन्तं 4G संजालद्वारा ध्वनिकॉलं कर्तुं शक्नोति, स्पष्टतरं श्रव्यं द्रुततरं संयोजनं च प्रदाति । अस्मिन् लेखे वयं पश्यामः यत् VoLTE इति दूरभाषे किम् अस्ति, तस्य आवश्यकता किमर्थम्, भवतः उपकरणे प्रौद्योगिक्याः उपयोगः कथं करणीयः इति च।दूरभाषे VoLTE इति किम् : प्रौद्योगिकी कथं चालू-निष्क्रान्तं च

दूरभाषे VoLTE – किम् अस्ति, भवतः किमर्थम् आवश्यकम्?

VoLTE (Voice over LTE, voice over LTE protocol) इति एकः प्रौद्योगिकी अस्ति या पारम्परिक-GSM अथवा CDMA इत्यस्य स्थाने चतुर्थ-पीढीयाः संजालेषु उच्चगुणवत्तायुक्तं ध्वनि-कॉलं कर्तुं शक्नोति 2G तथा 3G इत्येतयोः उपरि कृतानां आह्वानानाम् अपेक्षया महत्त्वपूर्णं सुधारं प्रतिनिधियति ।

प्रौद्योगिक्याः मुख्यलाभानां मध्ये एकः उच्चगुणवत्तायुक्तः ध्वनि-कॉलः अस्ति । अङ्कीयध्वनिसञ्चारः पारम्परिकजालस्य अपेक्षया स्पष्टतरं, अधिकं प्राकृतिकं ध्वनिं प्राप्तुं शक्नोति । विशेषतः उत्तमकवरेजस्थितौ एतत् लक्ष्यते । प्रौद्योगिक्याः कारणात् पूर्वं केवलं अन्यजालपुटेषु एव ध्वनि-आह्वानस्य समये एव उपलब्धानि विशेषतानि उपयोक्तुं शक्यन्ते । यथा – उपयोक्ता ध्वनिसञ्चारं न बाधित्वा सन्देशान् प्रेषयितुं, अन्तर्जालं ब्राउज् कर्तुं, अन्येषां अनुप्रयोगानाम् उपयोगं कर्तुं वा शक्नोति ।दूरभाषे VoLTE इति किम् : प्रौद्योगिकी कथं चालू-निष्क्रान्तं च

अन्यः लाभः बैटरी-शक्तिस्य रक्षणम् अस्ति । यतः सर्वे ध्वनि-आह्वानाः LTE-माध्यमेन वहन्ति, अतः यन्त्रेण निरन्तरं भिन्न-भिन्न-जाल-मध्ये परिवर्तनं कर्तुं न प्रयोजनम्, येन विद्युत्-उपभोगः न्यूनीकर्तुं बैटरी-आयुः च वर्धयितुं शक्यते

परन्तु प्रश्ने प्रौद्योगिक्याः लाभं ग्रहीतुं भवतः वाहकः यन्त्रं च एतत् विशेषतां समर्थयितुं अर्हति । केचन प्राचीनाः दूरभाषमाडलाः VoLTE इत्यस्य समर्थनं न कुर्वन्ति, अतः नूतनं दूरभाषं क्रेतुं पूर्वं भवद्भिः सुनिश्चितं कर्तव्यं यत् तस्य एषा क्षमता अस्ति ।

पूर्वं प्रौद्योगिकी किमर्थं नासीत् ?

दीर्घकालं यावत् विभिन्नेषु प्रदेशेषु एतत् प्रौद्योगिकी अनुपलब्धं वा सीमितं वा आसीत् । एतत् अनेककारणात् अभवत्, अन्तिमेषु वर्षेषु एव एतत् अधिकं व्यापकं जातम् । पूर्वं किमर्थं नासीत्, अपि च किमर्थं सहसा प्रौद्योगिकी प्रादुर्भूतवती इति पश्यामः:

  1. पूर्वं दूरसंचारसञ्चालकानां जालस्य आधारभूतसंरचनायाः सह सम्बद्धाः तान्त्रिकसीमाः आसन् । 2G तथा 3G संजालस्य डिजाइनं स्वरस्य डिजिटलरूपेण एन्कोडिंग् कृत्वा स्वरस्य, आँकडानां च पृथक् पृथक् चैनलानां उपयोगेन ध्वनिसञ्चारं वहितुं कृतम् आसीत् । अनेन LTE संजाले स्वरस्य प्रसारणस्य क्षमता सीमितं जातम् ।
  2. LTE-जालस्य प्रसारणस्य आरम्भे VoLTE-सक्षम-स्मार्टफोनाः अत्यन्तं दुर्लभाः आसन् । अधिकांशयन्त्राणि एतस्य प्रौद्योगिक्याः समर्थनं न कुर्वन्ति स्म, येन तस्य सामूहिकरूपेण स्वीकरणं असम्भवं जातम् ।
  3. केषुचित् देशेषु स्वरप्रतिबन्धाः आवश्यकताः च आसन् ये प्रौद्योगिक्याः सङ्गतिं न कुर्वन्ति स्म । अस्मिन् आपत्कालीन-कॉल-प्रणाल्याः समर्थनस्य आवश्यकता, संचालक-जालपुटेषु ध्वनि-सेवायाः अनिवार्य-उपलब्धता च अन्तर्भवति स्म ।

परन्तु कालान्तरे स्थितिः परिवर्तयितुं आरब्धा, अन्ये कारकाः अपि प्रादुर्भूताः ये Vo lte इत्यस्य प्रसारणे योगदानं दत्तवन्तः:

  1. जालस्य विकासेन आधुनिकीकरणेन च संचारप्रदातृभ्यः न केवलं दत्तांशस्य ब्रॉडबैण्ड्-प्रवेशः, अपितु स्वरसेवाः अपि प्रदातुं शक्यन्ते । तकनीकीबाधाः अतिक्रान्ताः, जालपुटाः कार्यान्वयनार्थं सज्जाः अभवन् ।
  2. VoLTE प्रौद्योगिकीम् समर्थयन्ति इति नूतनानां स्मार्टफोनमाडलानाम् आगमनेन सह LTE संजालद्वारा स्वरं प्रसारयितुं क्षमतायुक्तानां उपकरणानां संख्यायां महती वृद्धिः अभवत् अनेन प्रौद्योगिक्याः कार्यान्वयनम् आरब्धम् ।
  3. केषुचित् देशेषु नियामकाः दूरसंचारसञ्चालकानां कृते स्वस्य आवश्यकतानां अनुरूपं कर्तुं आरब्धाः सन्ति . ते अस्य प्रौद्योगिक्याः लाभं अवगच्छन्, यथा उत्तमसञ्चारगुणवत्ता, जालसंसाधनानाम् अधिकदक्षः उपयोगः च ।
  4. उपयोक्तारः उत्तमस्वरगुणवत्तायाः आग्रहं कर्तुं आरब्धवन्तः | VoLTE उच्चतरं श्रव्यगुणवत्ता, न्यूनविलम्बं, अधिकं विश्वसनीयं संयोजनं च प्रदाति, येन इदं आकर्षकं भवति ।

भवतः स्मार्टफोनः VoLTE समर्थयति वा इति कथं ज्ञातुं शक्यते

भवतः उपकरणे भवतः मोबाईल-सञ्चालकेन च VoLTE समर्थितम् अस्ति वा इति ज्ञातुं भवतः सहायार्थं अनेकाः उपायाः पश्यामः: भवतः दूरभाषस्य सेटिंग्स् मध्ये गत्वा “Mobile networks” इति विभागं अन्वेष्टुम्। अस्मिन् खण्डे VoLTE अथवा HD Voice सक्षमीकरणाय विकल्पः भवितुमर्हति । यदि भवान् एतत् विकल्पं पश्यति तर्हि तस्य अर्थः अस्ति यत् भवतां उपकरणं प्रश्ने प्रौद्योगिकी समर्थयति । दूरभाषे VoLTE इति किम् : प्रौद्योगिकी कथं चालू-निष्क्रान्तं चयदि भवान् स्वस्य उपकरणसेटिंग्स् मध्ये विकल्पं न प्राप्नोति तर्हि स्वस्य वाहकेन सह सम्पर्कं कुर्वन्तु । सः भवतः एतत् विशेषतां समर्थयति वा इति पुष्टिं कर्तुं शक्नोति। बहवः प्रदातारः स्वसम्पदां विषये स्वसेवानां विषये सूचनां ददति । स्वस्य वाहकस्य जालपुटे गत्वा VoLTE कृते समर्पितं विभागं अन्वेष्टुम्। समर्थितयन्त्राणां विषये सूचनाः सक्रियीकरणनिर्देशाः च भवेयुः ।

कृपया ज्ञातव्यं यत् देशे, वाहकेन, विशिष्टयन्त्रप्रतिरूपेण च समर्थनं भिन्नं भवितुम् अर्हति । भवतः उपकरणस्य सेटिंग्स् जाँचयित्वा, भवतः वाहकेन सह सम्पर्कं कृत्वा, तेषां वेबसाइट् पश्यन् च भवतः विशिष्टस्य उपयोगप्रकरणस्य कृते VoLTE समर्थितम् अस्ति वा इति ज्ञातुं भवतः सहायकं भविष्यति।

दूरभाषे VoLTE इति किम् : प्रौद्योगिकी कथं चालू-निष्क्रान्तं च

कथं ज्ञातव्यं यत् कश्चन विशेषता सक्रियः अस्ति वा इति

कतिपयानि पदानि पश्यामः ये भवन्तं ज्ञातुं साहाय्यं करिष्यन्ति यत् भवतः स्मार्टफोने Volte प्रौद्योगिकी सक्रियता अस्ति वा:

  1. Mobile Networks इति विभागं गच्छन्तु, VoLTE इत्यनेन सह सम्बद्धः विकल्पः भवितुमर्हति । यदि भवान् स्विच् पश्यति तर्हि तत् On स्थाने अस्ति इति सुनिश्चितं कुर्वन्तु ।
  2. यदि भवतः उपकरणे प्रौद्योगिकी सक्रियः अस्ति तर्हि प्रायः उपरितनपट्टिकायां विशेषं जालचिह्नं प्रदर्शितं भवति, यत् चतुर्थपीढीयाः जालस्य उपयोगं सूचयति । यन्त्रनिर्मातृणां दूरसंचारसञ्चालकस्य च आधारेण एतत् भिन्नं भवितुम् अर्हति, परन्तु एतत् ज्ञातुं अत्यन्तं सुलभम् अस्ति ।
  3. यदि भवतां विकल्पः सक्रियः अस्ति तर्हि ध्वनि-आह्वानस्य समये ध्वनि-गुणवत्तायां महत्त्वपूर्णं सुधारं भवता अवलोकितव्यम् । स्वच्छः स्पष्टः च ध्वनिः सक्रियप्रौद्योगिक्याः लक्षणं भवितुम् अर्हति ।

दूरभाषे VoLTE इति किम् : प्रौद्योगिकी कथं चालू-निष्क्रान्तं चयदि भवान् स्वयन्त्रे समुचितसेटिंग्स् न प्राप्नोति अथवा सक्रियीकरणे कष्टं प्राप्नोति तर्हि अधिकसमर्थनार्थं सूचनायै च भवतः वाहकेन सह सम्पर्कं कर्तुं वयं अनुशंसयामः।

एण्ड्रॉयड् तथा आईफोन स्मार्टफोनेषु Volte कार्यं कथं सक्षमं/अक्षमं कर्तुं शक्यते

यदि भवान् स्वस्मार्टफोने प्रश्ने विकल्पं कथं सक्षमं निष्क्रियं वा कर्तव्यम् इति प्रश्नस्य सम्मुखीभवति तर्हि अत्र विविधप्रचालनतन्त्राणां सामान्यनिर्देशाः सन्ति । एण्ड्रॉयड् : १.

  • स्वस्य Android उपकरणे सेटिंग्स् उद्घाटयन्तु;
  • अधः स्क्रॉल कृत्वा “Network and Internet” अथवा “Connections” इति चिनोतु, ऑपरेटिंग् सिस्टम् संस्करणस्य आधारेण;
  • “Mobile networks” अथवा “Cellular networks” इति ज्ञात्वा चयनं कुर्वन्तु;
  • यदि भवतां संचालकः प्रश्ने विशेषतां समर्थयति तर्हि भवान् “Enable VoLTE” अथवा “HD Voice” इति विकल्पं द्रष्टव्यम्;
  • VoLTE सक्रियीकरणं निष्क्रियं वा कर्तुं केवलं स्विच् इष्टस्थाने सेट् कुर्वन्तु ।

दूरभाषे VoLTE इति किम् : प्रौद्योगिकी कथं चालू-निष्क्रान्तं चआईओएस (आईफोन) : १.

  • स्वस्य iPhone इत्यत्र Settings app इत्यत्र गच्छन्तु;
  • “मोबाइलसञ्चारः” इति ज्ञात्वा चयनं कुर्वन्तु;
  • यदि भवतः संचालकः प्रश्ने प्रौद्योगिक्याः समर्थनं करोति तर्हि भवता “Voice and data” विकल्पः द्रष्टव्यः;
  • अत्र भवान् चयनं कर्तुं शक्नोति: ध्वनि-आह्वानस्य आँकडानां च कृते VoLTE इत्यस्य उपयोगं कुर्वन्तु, अथवा केवलं अन्तर्जालस्य कृते LTE इत्यस्य उपयोगाय “Data Only” इत्यस्य उपयोगं कुर्वन्तु;
  • यदि भवान् विशेषतां निष्क्रियं कर्तुम् इच्छति तर्हि Data Only अथवा Disabled इति चिनोतु ।

दूरभाषे VoLTE इति किम् : प्रौद्योगिकी कथं चालू-निष्क्रान्तं चइदं ज्ञातव्यं यत् VoLTE उपलब्धता सेटिंग्स् च भवतः वाहकस्य उपकरणस्य च मॉडलस्य आधारेण भिन्नाः भवितुम् अर्हन्ति । यदि भवान् स्वसेटिंग्स् मध्ये विकल्पान् न प्राप्नोति तर्हि सटीकनिर्देशार्थं भवान् स्वस्य वाहकस्य अथवा उपकरणनिर्मातुः समर्थनदलस्य सम्पर्कं कर्तुं अनुशंसितम् ।

प्रश्नोत्तरम्

के संचालकाः प्रौद्योगिक्याः समर्थनं कुर्वन्ति ? विश्वे बहवः सेलुलर-सञ्चालकाः पूर्वमेव अस्य प्रौद्योगिक्याः समर्थनं कार्यान्वितवन्तः । VoLTE इत्यस्य समर्थनं कुर्वन्तः विशिष्टाः वाहकाः देशे क्षेत्रे च भिन्नाः भवितुम् अर्हन्ति । भवतः स्थाने समर्थनस्य विषये ज्ञातुं भवतः सेलुलरप्रदातृणां सम्पर्कं कर्तुं वा तेषां आधिकारिकजालस्थलं गन्तुं वा अनुशंसितम्। के दूरभाषाः संगताः सन्ति ? अधिकांशः आधुनिकः स्मार्टफोनः अस्य प्रौद्योगिक्याः समर्थनं करोति । परन्तु भवतः दूरभाषे VoLTE इत्यस्य उपयोगाय भवतः मोबाईल-सञ्चालकः एतत् प्रौद्योगिकीम् समर्थयितुं अर्हति तथा च दूरभाषः LTE-जालस्य सङ्गतः भवितुम् अर्हति । प्रायः भवन्तः दूरभाषसञ्चालकानां निर्मातृणां च आधिकारिकजालस्थलेषु संगततायाः सूचनां प्राप्नुवन्ति । VoLTE – दूरभाषे किम् अस्ति तथा च कथं निष्क्रियं कर्तव्यम्: https://youtu.be/wy_JHqYsGZ0अतिरिक्तव्ययः भवितुम् अर्हति वा ? अधिकांशतया उपयोगेन ग्राहकानाम् अतिरिक्तव्ययः न भवति । परन्तु सेलुलर-सञ्चालकाः भिन्नानि शुल्क-योजनानि प्रदातुं शक्नुवन्ति येषु प्रौद्योगिकी अक्षमः भवितुम् अर्हति अथवा पृथक् उपयोगस्य शर्ताः भवितुम् अर्हन्ति ।

Rate article
Add a comment