भवतः दूरभाषे VoLTE प्रौद्योगिकी: किम् अस्ति, कथं कार्यं करोति, कथं संयोजयितुं विच्छेदं च कर्तव्यम्, भवतः स्मार्टफोनः प्रौद्योगिक्याः समर्थनं करोति वा इति कथं पश्यतु, चिह्नस्य अर्थः किम् अस्ति तथा च शिलालेखः किमर्थं दृश्यते? प्रौद्योगिक्याः तीव्रविकासः अस्मान् स्मार्टफोनेषु अधिकाधिककार्यक्षमतानां च उपयोगं कर्तुं शक्नोति। एतादृशी एकं प्रौद्योगिकी यया स्वरस्य गुणवत्तायां महत्त्वपूर्णं सुधारं प्राप्तम् अस्ति तत् अस्ति VoLTE । एतत् भवन्तं 4G संजालद्वारा ध्वनिकॉलं कर्तुं शक्नोति, स्पष्टतरं श्रव्यं द्रुततरं संयोजनं च प्रदाति । अस्मिन् लेखे वयं पश्यामः यत् VoLTE इति दूरभाषे किम् अस्ति, तस्य आवश्यकता किमर्थम्, भवतः उपकरणे प्रौद्योगिक्याः उपयोगः कथं करणीयः इति च।
दूरभाषे VoLTE – किम् अस्ति, भवतः किमर्थम् आवश्यकम्?
VoLTE (Voice over LTE, voice over LTE protocol) इति एकः प्रौद्योगिकी अस्ति या पारम्परिक-GSM अथवा CDMA इत्यस्य स्थाने चतुर्थ-पीढीयाः संजालेषु उच्चगुणवत्तायुक्तं ध्वनि-कॉलं कर्तुं शक्नोति 2G तथा 3G इत्येतयोः उपरि कृतानां आह्वानानाम् अपेक्षया महत्त्वपूर्णं सुधारं प्रतिनिधियति ।
प्रौद्योगिक्याः मुख्यलाभानां मध्ये एकः उच्चगुणवत्तायुक्तः ध्वनि-कॉलः अस्ति । अङ्कीयध्वनिसञ्चारः पारम्परिकजालस्य अपेक्षया स्पष्टतरं, अधिकं प्राकृतिकं ध्वनिं प्राप्तुं शक्नोति । विशेषतः उत्तमकवरेजस्थितौ एतत् लक्ष्यते । प्रौद्योगिक्याः कारणात् पूर्वं केवलं अन्यजालपुटेषु एव ध्वनि-आह्वानस्य समये एव उपलब्धानि विशेषतानि उपयोक्तुं शक्यन्ते । यथा – उपयोक्ता ध्वनिसञ्चारं न बाधित्वा सन्देशान् प्रेषयितुं, अन्तर्जालं ब्राउज् कर्तुं, अन्येषां अनुप्रयोगानाम् उपयोगं कर्तुं वा शक्नोति ।
अन्यः लाभः बैटरी-शक्तिस्य रक्षणम् अस्ति । यतः सर्वे ध्वनि-आह्वानाः LTE-माध्यमेन वहन्ति, अतः यन्त्रेण निरन्तरं भिन्न-भिन्न-जाल-मध्ये परिवर्तनं कर्तुं न प्रयोजनम्, येन विद्युत्-उपभोगः न्यूनीकर्तुं बैटरी-आयुः च वर्धयितुं शक्यते
परन्तु प्रश्ने प्रौद्योगिक्याः लाभं ग्रहीतुं भवतः वाहकः यन्त्रं च एतत् विशेषतां समर्थयितुं अर्हति । केचन प्राचीनाः दूरभाषमाडलाः VoLTE इत्यस्य समर्थनं न कुर्वन्ति, अतः नूतनं दूरभाषं क्रेतुं पूर्वं भवद्भिः सुनिश्चितं कर्तव्यं यत् तस्य एषा क्षमता अस्ति ।
पूर्वं प्रौद्योगिकी किमर्थं नासीत् ?
दीर्घकालं यावत् विभिन्नेषु प्रदेशेषु एतत् प्रौद्योगिकी अनुपलब्धं वा सीमितं वा आसीत् । एतत् अनेककारणात् अभवत्, अन्तिमेषु वर्षेषु एव एतत् अधिकं व्यापकं जातम् । पूर्वं किमर्थं नासीत्, अपि च किमर्थं सहसा प्रौद्योगिकी प्रादुर्भूतवती इति पश्यामः:
- पूर्वं दूरसंचारसञ्चालकानां जालस्य आधारभूतसंरचनायाः सह सम्बद्धाः तान्त्रिकसीमाः आसन् । 2G तथा 3G संजालस्य डिजाइनं स्वरस्य डिजिटलरूपेण एन्कोडिंग् कृत्वा स्वरस्य, आँकडानां च पृथक् पृथक् चैनलानां उपयोगेन ध्वनिसञ्चारं वहितुं कृतम् आसीत् । अनेन LTE संजाले स्वरस्य प्रसारणस्य क्षमता सीमितं जातम् ।
- LTE-जालस्य प्रसारणस्य आरम्भे VoLTE-सक्षम-स्मार्टफोनाः अत्यन्तं दुर्लभाः आसन् । अधिकांशयन्त्राणि एतस्य प्रौद्योगिक्याः समर्थनं न कुर्वन्ति स्म, येन तस्य सामूहिकरूपेण स्वीकरणं असम्भवं जातम् ।
- केषुचित् देशेषु स्वरप्रतिबन्धाः आवश्यकताः च आसन् ये प्रौद्योगिक्याः सङ्गतिं न कुर्वन्ति स्म । अस्मिन् आपत्कालीन-कॉल-प्रणाल्याः समर्थनस्य आवश्यकता, संचालक-जालपुटेषु ध्वनि-सेवायाः अनिवार्य-उपलब्धता च अन्तर्भवति स्म ।
परन्तु कालान्तरे स्थितिः परिवर्तयितुं आरब्धा, अन्ये कारकाः अपि प्रादुर्भूताः ये Vo lte इत्यस्य प्रसारणे योगदानं दत्तवन्तः:
- जालस्य विकासेन आधुनिकीकरणेन च संचारप्रदातृभ्यः न केवलं दत्तांशस्य ब्रॉडबैण्ड्-प्रवेशः, अपितु स्वरसेवाः अपि प्रदातुं शक्यन्ते । तकनीकीबाधाः अतिक्रान्ताः, जालपुटाः कार्यान्वयनार्थं सज्जाः अभवन् ।
- VoLTE प्रौद्योगिकीम् समर्थयन्ति इति नूतनानां स्मार्टफोनमाडलानाम् आगमनेन सह LTE संजालद्वारा स्वरं प्रसारयितुं क्षमतायुक्तानां उपकरणानां संख्यायां महती वृद्धिः अभवत् अनेन प्रौद्योगिक्याः कार्यान्वयनम् आरब्धम् ।
- केषुचित् देशेषु नियामकाः दूरसंचारसञ्चालकानां कृते स्वस्य आवश्यकतानां अनुरूपं कर्तुं आरब्धाः सन्ति . ते अस्य प्रौद्योगिक्याः लाभं अवगच्छन्, यथा उत्तमसञ्चारगुणवत्ता, जालसंसाधनानाम् अधिकदक्षः उपयोगः च ।
- उपयोक्तारः उत्तमस्वरगुणवत्तायाः आग्रहं कर्तुं आरब्धवन्तः | VoLTE उच्चतरं श्रव्यगुणवत्ता, न्यूनविलम्बं, अधिकं विश्वसनीयं संयोजनं च प्रदाति, येन इदं आकर्षकं भवति ।
भवतः स्मार्टफोनः VoLTE समर्थयति वा इति कथं ज्ञातुं शक्यते
भवतः उपकरणे भवतः मोबाईल-सञ्चालकेन च VoLTE समर्थितम् अस्ति वा इति ज्ञातुं भवतः सहायार्थं अनेकाः उपायाः पश्यामः: भवतः दूरभाषस्य सेटिंग्स् मध्ये गत्वा “Mobile networks” इति विभागं अन्वेष्टुम्। अस्मिन् खण्डे VoLTE अथवा HD Voice सक्षमीकरणाय विकल्पः भवितुमर्हति । यदि भवान् एतत् विकल्पं पश्यति तर्हि तस्य अर्थः अस्ति यत् भवतां उपकरणं प्रश्ने प्रौद्योगिकी समर्थयति । यदि भवान् स्वस्य उपकरणसेटिंग्स् मध्ये विकल्पं न प्राप्नोति तर्हि स्वस्य वाहकेन सह सम्पर्कं कुर्वन्तु । सः भवतः एतत् विशेषतां समर्थयति वा इति पुष्टिं कर्तुं शक्नोति। बहवः प्रदातारः स्वसम्पदां विषये स्वसेवानां विषये सूचनां ददति । स्वस्य वाहकस्य जालपुटे गत्वा VoLTE कृते समर्पितं विभागं अन्वेष्टुम्। समर्थितयन्त्राणां विषये सूचनाः सक्रियीकरणनिर्देशाः च भवेयुः ।
कृपया ज्ञातव्यं यत् देशे, वाहकेन, विशिष्टयन्त्रप्रतिरूपेण च समर्थनं भिन्नं भवितुम् अर्हति । भवतः उपकरणस्य सेटिंग्स् जाँचयित्वा, भवतः वाहकेन सह सम्पर्कं कृत्वा, तेषां वेबसाइट् पश्यन् च भवतः विशिष्टस्य उपयोगप्रकरणस्य कृते VoLTE समर्थितम् अस्ति वा इति ज्ञातुं भवतः सहायकं भविष्यति।
कथं ज्ञातव्यं यत् कश्चन विशेषता सक्रियः अस्ति वा इति
कतिपयानि पदानि पश्यामः ये भवन्तं ज्ञातुं साहाय्यं करिष्यन्ति यत् भवतः स्मार्टफोने Volte प्रौद्योगिकी सक्रियता अस्ति वा:
- Mobile Networks इति विभागं गच्छन्तु, VoLTE इत्यनेन सह सम्बद्धः विकल्पः भवितुमर्हति । यदि भवान् स्विच् पश्यति तर्हि तत् On स्थाने अस्ति इति सुनिश्चितं कुर्वन्तु ।
- यदि भवतः उपकरणे प्रौद्योगिकी सक्रियः अस्ति तर्हि प्रायः उपरितनपट्टिकायां विशेषं जालचिह्नं प्रदर्शितं भवति, यत् चतुर्थपीढीयाः जालस्य उपयोगं सूचयति । यन्त्रनिर्मातृणां दूरसंचारसञ्चालकस्य च आधारेण एतत् भिन्नं भवितुम् अर्हति, परन्तु एतत् ज्ञातुं अत्यन्तं सुलभम् अस्ति ।
- यदि भवतां विकल्पः सक्रियः अस्ति तर्हि ध्वनि-आह्वानस्य समये ध्वनि-गुणवत्तायां महत्त्वपूर्णं सुधारं भवता अवलोकितव्यम् । स्वच्छः स्पष्टः च ध्वनिः सक्रियप्रौद्योगिक्याः लक्षणं भवितुम् अर्हति ।
यदि भवान् स्वयन्त्रे समुचितसेटिंग्स् न प्राप्नोति अथवा सक्रियीकरणे कष्टं प्राप्नोति तर्हि अधिकसमर्थनार्थं सूचनायै च भवतः वाहकेन सह सम्पर्कं कर्तुं वयं अनुशंसयामः।
एण्ड्रॉयड् तथा आईफोन स्मार्टफोनेषु Volte कार्यं कथं सक्षमं/अक्षमं कर्तुं शक्यते
यदि भवान् स्वस्मार्टफोने प्रश्ने विकल्पं कथं सक्षमं निष्क्रियं वा कर्तव्यम् इति प्रश्नस्य सम्मुखीभवति तर्हि अत्र विविधप्रचालनतन्त्राणां सामान्यनिर्देशाः सन्ति । एण्ड्रॉयड् : १.
- स्वस्य Android उपकरणे सेटिंग्स् उद्घाटयन्तु;
- अधः स्क्रॉल कृत्वा “Network and Internet” अथवा “Connections” इति चिनोतु, ऑपरेटिंग् सिस्टम् संस्करणस्य आधारेण;
- “Mobile networks” अथवा “Cellular networks” इति ज्ञात्वा चयनं कुर्वन्तु;
- यदि भवतां संचालकः प्रश्ने विशेषतां समर्थयति तर्हि भवान् “Enable VoLTE” अथवा “HD Voice” इति विकल्पं द्रष्टव्यम्;
- VoLTE सक्रियीकरणं निष्क्रियं वा कर्तुं केवलं स्विच् इष्टस्थाने सेट् कुर्वन्तु ।
- स्वस्य iPhone इत्यत्र Settings app इत्यत्र गच्छन्तु;
- “मोबाइलसञ्चारः” इति ज्ञात्वा चयनं कुर्वन्तु;
- यदि भवतः संचालकः प्रश्ने प्रौद्योगिक्याः समर्थनं करोति तर्हि भवता “Voice and data” विकल्पः द्रष्टव्यः;
- अत्र भवान् चयनं कर्तुं शक्नोति: ध्वनि-आह्वानस्य आँकडानां च कृते VoLTE इत्यस्य उपयोगं कुर्वन्तु, अथवा केवलं अन्तर्जालस्य कृते LTE इत्यस्य उपयोगाय “Data Only” इत्यस्य उपयोगं कुर्वन्तु;
- यदि भवान् विशेषतां निष्क्रियं कर्तुम् इच्छति तर्हि Data Only अथवा Disabled इति चिनोतु ।
इदं ज्ञातव्यं यत् VoLTE उपलब्धता सेटिंग्स् च भवतः वाहकस्य उपकरणस्य च मॉडलस्य आधारेण भिन्नाः भवितुम् अर्हन्ति । यदि भवान् स्वसेटिंग्स् मध्ये विकल्पान् न प्राप्नोति तर्हि सटीकनिर्देशार्थं भवान् स्वस्य वाहकस्य अथवा उपकरणनिर्मातुः समर्थनदलस्य सम्पर्कं कर्तुं अनुशंसितम् ।
प्रश्नोत्तरम्
के संचालकाः प्रौद्योगिक्याः समर्थनं कुर्वन्ति ? विश्वे बहवः सेलुलर-सञ्चालकाः पूर्वमेव अस्य प्रौद्योगिक्याः समर्थनं कार्यान्वितवन्तः । VoLTE इत्यस्य समर्थनं कुर्वन्तः विशिष्टाः वाहकाः देशे क्षेत्रे च भिन्नाः भवितुम् अर्हन्ति । भवतः स्थाने समर्थनस्य विषये ज्ञातुं भवतः सेलुलरप्रदातृणां सम्पर्कं कर्तुं वा तेषां आधिकारिकजालस्थलं गन्तुं वा अनुशंसितम्। के दूरभाषाः संगताः सन्ति ? अधिकांशः आधुनिकः स्मार्टफोनः अस्य प्रौद्योगिक्याः समर्थनं करोति । परन्तु भवतः दूरभाषे VoLTE इत्यस्य उपयोगाय भवतः मोबाईल-सञ्चालकः एतत् प्रौद्योगिकीम् समर्थयितुं अर्हति तथा च दूरभाषः LTE-जालस्य सङ्गतः भवितुम् अर्हति । प्रायः भवन्तः दूरभाषसञ्चालकानां निर्मातृणां च आधिकारिकजालस्थलेषु संगततायाः सूचनां प्राप्नुवन्ति । VoLTE – दूरभाषे किम् अस्ति तथा च कथं निष्क्रियं कर्तव्यम्: https://youtu.be/wy_JHqYsGZ0अतिरिक्तव्ययः भवितुम् अर्हति वा ? अधिकांशतया उपयोगेन ग्राहकानाम् अतिरिक्तव्ययः न भवति । परन्तु सेलुलर-सञ्चालकाः भिन्नानि शुल्क-योजनानि प्रदातुं शक्नुवन्ति येषु प्रौद्योगिकी अक्षमः भवितुम् अर्हति अथवा पृथक् उपयोगस्य शर्ताः भवितुम् अर्हन्ति ।