एण्ड्रॉयड् ओएस उपकरणानां कृते निःशुल्कं सशुल्कं च, ऑनलाइन तथा अफलाइन च चलचित्रं, विडियो क्लिप्स्, चलच्चित्रं च द्रष्टुं अनुप्रयोगाः। एण्ड्रॉयड्-फोनेषु टैब्लेट्-मध्ये च चलच्चित्रं, भिडियो च द्रष्टुं विशेषानुप्रयोगाः कार्यक्रमाश्च कदापि कुत्रापि च सिनेमा-कृतिषु आनन्दं प्राप्तुं सुविधाजनकं मार्गं प्रददति अत्र बहवः अनुप्रयोगाः सन्ति ये विविधानि विशेषतानि क्षमताश्च प्रदास्यन्ति येन उपयोक्तारः स्वस्य दृश्यानुभवं ऑनलाइन-अफलाइन-योः अनुकूलनं कर्तुं शक्नोति ।प्रथमं, चलच्चित्रदर्शकाः विभिन्नविधास्वरूपयोः चलच्चित्रस्य टीवीश्रृङ्खलानां च विशालपुस्तकालयस्य विस्तृतप्रवेशं ददति । एतादृशानां अनुप्रयोगानाम् उपयोगेन उपयोक्तारः सहजतया स्वस्य प्रियचलच्चित्रं, नवीनविमोचनं, चलच्चित्रक्षेत्रस्य क्लासिकं च अन्वेष्टुं, प्रवाहयितुं च शक्नुवन्ति । द्वितीयं, एते कार्यक्रमाः अन्तर्जालप्रवेशः नास्ति चेत् अफलाइनदर्शनार्थं चलच्चित्रं डाउनलोड् कर्तुं क्षमताम् अयच्छन्ति । एतत् विशेषतया तदा उपयोगी भवति यदा भवान् दुर्बल-अन्तर्जाल-सम्बद्धे स्थाने अस्ति अथवा स्ट्रीमिंग्-इत्यत्र स्वस्य दत्तांश-यातायातस्य अपव्ययं कर्तुम् इच्छति न । भवन्तः पूर्वमेव चलचित्रं डाउनलोड् कृत्वा कदापि, जालप्रवेशं विना अपि तानि आनन्दयितुं शक्नुवन्ति । बहवः चलच्चित्रदर्शकाः अतिरिक्तविशेषताः प्रददति यथा प्रेक्षणसूचीनिर्माणस्य क्षमता, भवतः प्रगतिस्य निरीक्षणस्य क्षमता, भवतः प्राधान्याधारितं चलचित्रस्य अनुशंसाः इत्यादीनि च। एतत् भवतः चलच्चित्रनिर्माणाभ्यासस्य आयोजने सुधारणे च सहायकं भवति, येन भवन्तः नूतनानि रोमाञ्चकारीणि चलच्चित्राणि आविष्कर्तुं शक्नुवन्ति तथा च नवीनतमविमोचनानाम् अद्यतनतां प्राप्तुं शक्नुवन्ति ।
निःशुल्कं चलचित्रं श्रृङ्खलां च द्रष्टुं उत्तमाः एप्स्
एण्ड्रॉयड्-फोनेषु टैब्लेट्-मध्ये च विडियो-चलच्चित्रं च द्रष्टुं बहवः उच्चगुणवत्तायुक्ताः निःशुल्क-कार्यक्रमाः सन्ति ये उपयोक्तृभ्यः कार्याणि, विशेषताः च विस्तृताः सन्ति एतादृशानां कार्यक्रमानां केचन उदाहरणानि अत्र सन्ति-
- एण्ड्रॉयड् कृते VLC एण्ड्रॉयड् उपकरणानां कृते सर्वाधिकं लोकप्रियं चलच्चित्रदर्शकेषु अन्यतमम् अस्ति। एतत् प्रायः सर्वप्रकारस्य विडियोसञ्चिकानां समर्थनं करोति तथा च उपशीर्षकं, बहुचैनल-श्रव्यं, कान्ति-विपरीत-समायोजनं, स्ट्रीमिंग्-क्षमता च इत्यादीनां विस्तृत-विशेषतां प्रदाति
- MX Player इति एण्ड्रॉयड् उपकरणानां कृते अन्यः लोकप्रियः चलच्चित्रदर्शकः अस्ति । एतत् इशारानियन्त्रणं, बहुचैनल-श्रव्यं, उपशीर्षकसमर्थनं, उच्चपरिभाषा-प्लेबैक् च इत्यादीनि उन्नत-विशेषतानि प्रदाति ।
- कोडी : एकं मुक्तस्रोतमाध्यमकेन्द्रं यत् एण्ड्रॉयड्-फोनेषु संस्थापयितुं शक्यते । अस्मिन् चलच्चित्रस्य, टीवी-श्रृङ्खलानां, सङ्गीतस्य च आयोजनाय, वादयितुं च शक्तिशालिनः विशेषताः प्राप्यन्ते । Kodi विविधान् प्लगिन्स् विस्तारान् च समर्थयति, येन उपयोक्तारः स्वस्य ब्राउजिंग् अनुभवं अनुकूलितुं शक्नोति ।
- Popcorn Time : विशालसामग्रीपुस्तकालयेन सह चलचित्रस्य श्रृङ्खलायाः च स्ट्रीमिंग् एप्। एतत् भिन्नगुणेषु चलच्चित्रं द्रष्टुं क्षमताम् अयच्छति, उपशीर्षकाणां समर्थनं च करोति । Popcorn Time इत्यनेन अफलाइनदर्शनार्थं चलच्चित्रं डाउनलोड् कर्तुं अपि शक्यते ।
- Plex : चलच्चित्रस्य अन्यमाध्यमसामग्रीणां च आयोजनं द्रष्टुं च मीडियासर्वरः अनुप्रयोगश्च अस्ति । सङ्गणकात् अथवा आँकडा-भण्डारणात् android-फोने चलच्चित्रं प्रवाहयितुं शक्नोति । Plex इत्यनेन अफलाइनरूपेण द्रष्टुं चलच्चित्रं डाउनलोड् कर्तुं क्षमता अपि समर्थिता अस्ति ।
- Stremio : एकः अनुप्रयोगः यः विविधसामग्रीस्रोतान् यथा विडियो स्ट्रीमिंग् मञ्चान्, टोरेण्ट् च एकस्मिन् स्थाने एकत्र आनयति । Stremio इत्येतत् चलच्चित्रं श्रृङ्खलां च अन्वेष्टुं द्रष्टुं च उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदाति ।
ऑनलाइन तथा अफलाइन च विडियो द्रष्टुं सर्वोत्तमाः सशुल्काः कार्यक्रमाः
एण्ड्रॉयड्-फोनेषु अन्येषु च उपकरणेषु चलच्चित्रं द्रष्टुं अनेकाः गुणवत्तापूर्णाः सशुल्कमञ्चाः सॉफ्टवेयराः च सन्ति ये उच्चगुणवत्तायुक्ताः प्लेबैक्, सिनेमानुभवं वर्धयितुं अतिरिक्तविशेषताः च प्रदास्यन्ति अत्र एतादृशानां कार्यक्रमानां केचन उदाहरणानि सन्ति ।
- नेटफ्लिक्स् : एतत् चलच्चित्रस्य श्रृङ्खलानां च कृते सर्वाधिकं लोकप्रियं पेड् स्ट्रीमिंग् सॉफ्टवेयर् अस्ति । नेटफ्लिक्स् इत्यत्र स्वस्य निर्माणस्य मूलं सहितं विविधविधानां गुणानाञ्च सामग्रीनां विशालं पुस्तकालयं प्रददाति । अफलाइनदर्शनार्थं सामग्रीं डाउनलोड् कर्तुं क्षमता अपि प्रदाति ।
- Amazon Prime Video : चलच्चित्रस्य, श्रृङ्खलानां, अन्यसामग्रीणां च स्ट्रीमिंग् कृते एकः सशुल्कः कार्यक्रमः । अमेजन प्राइम विडियो उच्चगुणवत्तायुक्तानां चलच्चित्रानां टीवी-प्रदर्शनानां च विस्तृतं चयनं प्रदाति, तथैव आन्तरिक-मूलसामग्री अपि प्रदाति । अफलाइनदर्शनार्थं सामग्रीं डाउनलोड् करणं अपि समर्थयति ।
- हुलु : स्ट्रीमिंग् चलचित्रं, श्रृङ्खलां, टीवी-प्रदर्शनं, लाइव-टीवी च कृते सशुल्क-अनुप्रयोगः । हुलु लोकप्रियप्रदर्शनानां मौलिकश्रृङ्खलानां च विस्तृतं चयनं प्रदाति, तथैव टीवीप्रदर्शनानां प्रसारणस्य घण्टाभिः अनन्तरं एपिसोड् अपडेट् अपि प्रदाति । अफलाइनदर्शनार्थं सामग्रीं डाउनलोड् करणं अपि समर्थयति ।
- डिज्नी+ : एकः सशुल्कः कार्यक्रमः यः डिज्नी, पिक्सर, मार्वेल्, स्टार वार्स्, तथा च नेशनल् जियोग्राफिक चलच्चित्रस्य श्रृङ्खलायाः च पुस्तकालयस्य प्रवेशं प्रदाति । डिज्नी+ अफलाइन-दर्शनार्थं मौलिक-निर्माणानि, अनन्य-सामग्री, डाउनलोड्-करणीय-सामग्री च प्रदाति ।
- Google Play Movies : एकः सशुल्कः कार्यक्रमः यः भवान् स्वस्य Android-फोने द्रष्टुं चलच्चित्रं श्रृङ्खलां च किराये वा क्रेतुं वा शक्नोति। Google Play Movies इत्यनेन नूतनानां क्लासिकानाञ्च चलच्चित्रेषु विस्तृतं चयनं प्राप्यते, तथैव बहुषु उपकरणेषु भवतः दृश्यस्य समन्वयनस्य क्षमता अपि प्राप्यते ।
- YouTube Premium : एकं सशुल्कसदस्यता यत् भवन्तं विज्ञापन-रहितं YouTube-वीडियो-पर्यन्तं प्रवेशं ददाति, यत्र चलच्चित्रं, श्रृङ्खला, संगीत-वीडियो, मूल-यूट्यूब-सामग्री च सन्ति ।
android उपकरणे video viewing application इत्येतत् कथं संस्थाप्य स्थापयितव्यम्
यथा वयं ज्ञातवन्तः, एण्ड्रॉयड्-यन्त्रेषु चलच्चित्रं द्रष्टुं बहवः कार्यक्रमाः सन्ति, निःशुल्कं, सशुल्कं च । अत्र चलचित्रदर्शकस्य संस्थापनस्य विन्यासस्य च सामान्यः चरणबद्धयोजना अस्ति, उदाहरणार्थं, anrdoid स्मार्टफोने:
- कार्यक्रमं चिनोतु : उपलब्धविकल्पान् अन्वेष्टुम् अपि च भवतः आवश्यकतानां प्राधान्यानां च अनुकूलं कार्यक्रमं चिनोतु। केचन लोकप्रियाः सन्ति नेटफ्लिक्स्, एण्ड्रॉयड् कृते वीएलसी, एमएक्स प्लेयर् च ।
- कार्यक्रमं संस्थापयन्तु : स्वस्य android फ़ोने Google Play Store मध्ये गत्वा अन्वेषणस्य उपयोगेन चयनितं कार्यक्रमं अन्वेष्टुम्। “Install” इति बटन् नुत्वा संस्थापनस्य समाप्तिपर्यन्तं प्रतीक्षां कुर्वन्तु ।
- कार्यक्रमं उद्घाटयन्तु : संस्थापनानन्तरं गृहपर्दे अथवा अनुप्रयोगसूचौ कार्यक्रमस्य चिह्नं अन्विष्य तस्मिन् क्लिक् कृत्वा कार्यक्रमं उद्घाटयन्तु।
- प्रवेशः अथवा पञ्जीकरणं : केचन एप्स्, यथा नेटफ्लिक्स् अथवा अमेजन प्राइम विडियो, खातेः आवश्यकता भवति। यदि भवतः पूर्वमेव खातं अस्ति तर्हि प्रवेशं कुर्वन्तु। यदि न तर्हि कार्यक्रमस्य निर्देशान् अनुसृत्य नूतनं खातं रचयन्तु ।
- Adjust preferences : कार्यक्रमे प्रविष्टस्य अनन्तरं सेटिंग्स् इत्यत्र गत्वा प्लेबैक् विकल्पान् यथा video quality, subtitles, audio settings च समायोजयन्तु । एतेन भवन्तः द्रष्टुं इष्टतमं विशेषतासमूहं प्राप्तुं साहाय्यं करिष्यन्ति ।
- पङ्क्तौ चलचित्रं योजयतु : अधिकांशेषु कार्यक्रमेषु भवान् चलच्चित्रं, श्रृङ्खलां, अन्वेष्टुं वा स्वपुस्तकालयात् डाउनलोड् कर्तुं वा शक्नोति । भवन्तः यत् चलच्चित्रं द्रष्टुम् इच्छन्ति तत् अन्विष्य स्वस्य नाटकपङ्क्तौ योजयन्तु।
- Start Watching : पङ्क्तौ चलच्चित्रं योजयित्वा भवन्तः यत् चलच्चित्रं द्रष्टुम् इच्छन्ति तत् चित्वा तस्मिन् क्लिक् कुर्वन्तु । चलचित्रं दूरभाषस्य पटले वादयितुं आरभेत।
मनसि धारयतु यत् भवता चयनितस्य कार्यक्रमस्य आधारेण चलचित्रदर्शकस्य संस्थापनस्य विन्यासस्य च प्रक्रिया किञ्चित् भिन्ना भवितुम् अर्हति । उपयोक्तृपुस्तिका अथवा कार्यक्रमस्य आधिकारिकजालस्थले अतिरिक्तसूचनाः निर्देशाः च दातुं शक्नुवन्ति ।
एण्ड्रॉयड् तथा गूगल टीवी इत्यत्र चलच्चित्रं द्रष्टुं सर्वोत्तमाः कार्यक्रमाः एप्स् च: https://youtu.be/PP1WQght8xw
अन्तर्जालं विना अफलाइनं विना स्वस्य दूरभाषे चलच्चित्रं कथं द्रष्टुं शक्यते
अन्तर्जाल-प्रवेशं विना एण्ड्रॉयड्-फोनेषु चलच्चित्रं द्रष्टुं भवतः उपकरणे विशेषकार्यक्रमाः, पूर्वं लोड् कृतानि चलच्चित्राणि च आवश्यकानि भविष्यन्ति । अत्र android phone इत्यत्र अन्तर्जालं विना चलच्चित्रं द्रष्टुं केचन उपायाः सन्ति:
- अफलाइनदर्शनार्थं मञ्चानां उपयोगं कुर्वन्तु . केचन सेवाः, यथा Netflix, Amazon Prime Video, Google Play Movies च, अफलाइनदर्शनार्थं चलच्चित्रं श्रृङ्खलां च डाउनलोड् कर्तुं शक्नुवन्ति । एप् उद्घाट्य, यत् चलच्चित्रं वा श्रृङ्खला वा द्रष्टुम् इच्छति तत् अन्वेष्टुम्, डाउनलोड् विकल्पं चिनोतु। ततः भवन्तः एतानि डाउनलोड् कृतानि चलच्चित्राणि कदापि अन्तर्जालसम्पर्कं विना द्रष्टुं शक्नुवन्ति।
- केचन विडियो प्लेयर् , यथा VLC for Android and MX Player, भवन्तं स्वयन्त्रे चलच्चित्रं डाउनलोड् कृत्वा अन्तर्जालसम्पर्कं विना प्ले कर्तुं शक्नुवन्ति। चलचित्रं स्वयन्त्रे प्रतिलिख्य, विडियोप्लेयर् उद्घाट्य, वादयितुं डाउनलोड् कृतं चलच्चित्रं चिनोतु।
- अफलाइन भण्डारणस्य प्लेबैकस्य च कृते एप्स् उपयुज्यताम् . Netflix, Plex, Kodi इत्यादीनि एप्स् सन्ति येन भवान् स्वस्य एण्ड्रॉयड्-फोने अथवा टैब्लेट्-मध्ये स्वस्य चलच्चित्रसङ्ग्रहस्य संग्रहणं व्यवस्थितं च कर्तुं शक्नोति । एतैः अनुप्रयोगैः भवान् स्वयन्त्रे चलच्चित्रं डाउनलोड् कृत्वा अन्तर्जालसम्पर्कं विना वादयितुं शक्नोति ।
- USB अथवा मेमोरी कार्ड् मार्गेण चलच्चित्रं स्थानान्तरयन्तु . यदि भवतः सङ्गणके अन्यस्मिन् वा यन्त्रे चलच्चित्राणि सन्ति तर्हि भवन्तः तान् USB ड्राइव् अथवा मेमोरी कार्ड् इत्यत्र प्रतिलिपिं कर्तुं शक्नुवन्ति, ततः एतत् माध्यमं स्वस्य Android दूरभाषेण सह संयोजयितुं शक्नुवन्ति । स्वस्य दूरभाषे विडियो प्लेयर अथवा सञ्चिकाप्रबन्धकं उद्घाट्य, सम्बद्धेषु माध्यमेषु चलच्चित्रं अन्विष्य तानि वादयन्तु।
सम्भाव्यसमस्याः
एण्ड्रॉयड्-फोनेषु चलच्चित्रं द्रष्टुं कार्यक्रमानां उपयोगं कुर्वन् काश्चन समस्याः भवितुम् अर्हन्ति । अत्र काश्चन सामान्यसमस्याः सन्ति, तेषां समाधानं कथं करणीयम् इति च ।
- विडियो गुणवत्ता दुर्बलम् . कदाचित् एण्ड्रॉयड् स्मार्टफोनेषु दुर्बलचित्रगुणवत्तायाः सह चलच्चित्रं क्रीडितुं शक्यते । अस्मिन् सन्दर्भे, मञ्चे अथवा एप् मध्ये सेटिंग्स् मध्ये उच्चतमं उपलब्धं गुणवत्तां चिनोति इति सुनिश्चितं कुर्वन्तु । इदमपि ज्ञातव्यं यत् भवतः अन्तर्जालसम्पर्कस्य वेगस्य उपरि विडियोस्य गुणवत्ता निर्भरं भवितुम् अर्हति ।
- उपशीर्षकसमस्याः . यदि भवान् चलचित्रं द्रष्टुं उपशीर्षकाणां उपयोगं करोति तर्हि तेषां समन्वयने अथवा प्रदर्शने समस्याः अनुभवितुं शक्नुवन्ति । कार्यक्रमे उपशीर्षकाणां सम्यक् सेटिङ्ग्स् चयनिताः सन्ति वा इति पश्यन्तु तथा च उपशीर्षकसञ्चिकाः सङ्गतरूपेण सन्ति इति सुनिश्चितं कुर्वन्तु ।
- हैङ्गअप्स तथा क्रैश . केचन कार्यक्रमाः यदा कदा फ्रीज् अथवा क्रैश भवन्ति, येन भवतः चलच्चित्रस्य अनुभवः बाधितः भवितुम् अर्हति । नवीनतमसंस्करणं प्रति अद्यतनं कर्तुं, स्वयन्त्रं पुनः आरभ्य, भिन्नं चलच्चित्रकार्यक्रमं वा प्रयतस्व ।
- क्षेत्रीय सामग्रीप्रतिबन्धाः . केषुचित् सन्दर्भेषु भवतः भौगोलिकस्थानस्य आधारेण केचन कार्यक्रमाः कतिपयानां सामग्रीनां प्रवेशं प्रतिबन्धयितुं शक्नुवन्ति । एतादृशेषु परिस्थितिषु भवान् प्रतिबन्धान् त्यक्त्वा चलच्चित्रस्य विस्तृतचयनं प्राप्तुं VPN सेवानां उपयोगं कर्तुं शक्नोति ।
- प्रारूपसंगततायाः विषयाः . केषुचित् कार्यक्रमेषु विडियो सञ्चिकास्वरूपे प्रतिबन्धाः भवितुम् अर्हन्ति । भवता द्रष्टुम् प्रयतमानानि चलच्चित्राणि भवता चयनितेन कार्यक्रमेन सह सङ्गतरूपेण सन्ति इति सुनिश्चितं कुर्वन्तु । आवश्यके सति विशेषपरिवर्तकानां उपयोगेन सञ्चिकाः सङ्गतरूपेण परिवर्तयन्तु ।
यदि भवान् कञ्चन समस्यां प्राप्नोति यस्याः समाधानं भवान् स्वयमेव कर्तुं न शक्तवान्, तर्हि विशिष्टकार्यक्रमस्य विकासकसमर्थनेन सम्पर्कं कुर्वन्तु, अथवा अधिकसहायार्थं मार्गदर्शनार्थं च मञ्चान् उपयोक्तृसमुदायान् च गच्छन्तु