एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च

Приложения

एण्ड्रॉयड् ओएस उपकरणानां कृते निःशुल्कं सशुल्कं च, ऑनलाइन तथा अफलाइन च चलचित्रं, विडियो क्लिप्स्, चलच्चित्रं च द्रष्टुं अनुप्रयोगाः। एण्ड्रॉयड्-फोनेषु टैब्लेट्-मध्ये च चलच्चित्रं, भिडियो च द्रष्टुं विशेषानुप्रयोगाः कार्यक्रमाश्च कदापि कुत्रापि च सिनेमा-कृतिषु आनन्दं प्राप्तुं सुविधाजनकं मार्गं प्रददति अत्र बहवः अनुप्रयोगाः सन्ति ये विविधानि विशेषतानि क्षमताश्च प्रदास्यन्ति येन उपयोक्तारः स्वस्य दृश्यानुभवं ऑनलाइन-अफलाइन-योः अनुकूलनं कर्तुं शक्नोति ।एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः चप्रथमं, चलच्चित्रदर्शकाः विभिन्नविधास्वरूपयोः चलच्चित्रस्य टीवीश्रृङ्खलानां च विशालपुस्तकालयस्य विस्तृतप्रवेशं ददति । एतादृशानां अनुप्रयोगानाम् उपयोगेन उपयोक्तारः सहजतया स्वस्य प्रियचलच्चित्रं, नवीनविमोचनं, चलच्चित्रक्षेत्रस्य क्लासिकं च अन्वेष्टुं, प्रवाहयितुं च शक्नुवन्ति । द्वितीयं, एते कार्यक्रमाः अन्तर्जालप्रवेशः नास्ति चेत् अफलाइनदर्शनार्थं चलच्चित्रं डाउनलोड् कर्तुं क्षमताम् अयच्छन्ति । एतत् विशेषतया तदा उपयोगी भवति यदा भवान् दुर्बल-अन्तर्जाल-सम्बद्धे स्थाने अस्ति अथवा स्ट्रीमिंग्-इत्यत्र स्वस्य दत्तांश-यातायातस्य अपव्ययं कर्तुम् इच्छति न । भवन्तः पूर्वमेव चलचित्रं डाउनलोड् कृत्वा कदापि, जालप्रवेशं विना अपि तानि आनन्दयितुं शक्नुवन्ति । बहवः चलच्चित्रदर्शकाः अतिरिक्तविशेषताः प्रददति यथा प्रेक्षणसूचीनिर्माणस्य क्षमता, भवतः प्रगतिस्य निरीक्षणस्य क्षमता, भवतः प्राधान्याधारितं चलचित्रस्य अनुशंसाः इत्यादीनि च। एतत् भवतः चलच्चित्रनिर्माणाभ्यासस्य आयोजने सुधारणे च सहायकं भवति, येन भवन्तः नूतनानि रोमाञ्चकारीणि चलच्चित्राणि आविष्कर्तुं शक्नुवन्ति तथा च नवीनतमविमोचनानाम् अद्यतनतां प्राप्तुं शक्नुवन्ति ।एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च

निःशुल्कं चलचित्रं श्रृङ्खलां च द्रष्टुं उत्तमाः एप्स्

एण्ड्रॉयड्-फोनेषु टैब्लेट्-मध्ये च विडियो-चलच्चित्रं च द्रष्टुं बहवः उच्चगुणवत्तायुक्ताः निःशुल्क-कार्यक्रमाः सन्ति ये उपयोक्तृभ्यः कार्याणि, विशेषताः च विस्तृताः सन्ति एतादृशानां कार्यक्रमानां केचन उदाहरणानि अत्र सन्ति-

  1. एण्ड्रॉयड् कृते VLC एण्ड्रॉयड् उपकरणानां कृते सर्वाधिकं लोकप्रियं चलच्चित्रदर्शकेषु अन्यतमम् अस्ति। एतत् प्रायः सर्वप्रकारस्य विडियोसञ्चिकानां समर्थनं करोति तथा च उपशीर्षकं, बहुचैनल-श्रव्यं, कान्ति-विपरीत-समायोजनं, स्ट्रीमिंग्-क्षमता च इत्यादीनां विस्तृत-विशेषतां प्रदातिएण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च
  2. MX Player इति एण्ड्रॉयड् उपकरणानां कृते अन्यः लोकप्रियः चलच्चित्रदर्शकः अस्ति । एतत् इशारानियन्त्रणं, बहुचैनल-श्रव्यं, उपशीर्षकसमर्थनं, उच्चपरिभाषा-प्लेबैक् च इत्यादीनि उन्नत-विशेषतानि प्रदाति ।
  3. कोडी : एकं मुक्तस्रोतमाध्यमकेन्द्रं यत् एण्ड्रॉयड्-फोनेषु संस्थापयितुं शक्यते । अस्मिन् चलच्चित्रस्य, टीवी-श्रृङ्खलानां, सङ्गीतस्य च आयोजनाय, वादयितुं च शक्तिशालिनः विशेषताः प्राप्यन्ते । Kodi विविधान् प्लगिन्स् विस्तारान् च समर्थयति, येन उपयोक्तारः स्वस्य ब्राउजिंग् अनुभवं अनुकूलितुं शक्नोति ।कार्यक्रम कोडि
  4. Popcorn Time : विशालसामग्रीपुस्तकालयेन सह चलचित्रस्य श्रृङ्खलायाः च स्ट्रीमिंग् एप्। एतत् भिन्नगुणेषु चलच्चित्रं द्रष्टुं क्षमताम् अयच्छति, उपशीर्षकाणां समर्थनं च करोति । Popcorn Time इत्यनेन अफलाइनदर्शनार्थं चलच्चित्रं डाउनलोड् कर्तुं अपि शक्यते ।
  5. Plex : चलच्चित्रस्य अन्यमाध्यमसामग्रीणां च आयोजनं द्रष्टुं च मीडियासर्वरः अनुप्रयोगश्च अस्ति । सङ्गणकात् अथवा आँकडा-भण्डारणात् android-फोने चलच्चित्रं प्रवाहयितुं शक्नोति । Plex इत्यनेन अफलाइनरूपेण द्रष्टुं चलच्चित्रं डाउनलोड् कर्तुं क्षमता अपि समर्थिता अस्ति ।
  6. Stremio : एकः अनुप्रयोगः यः विविधसामग्रीस्रोतान् यथा विडियो स्ट्रीमिंग् मञ्चान्, टोरेण्ट् च एकस्मिन् स्थाने एकत्र आनयति । Stremio इत्येतत् चलच्चित्रं श्रृङ्खलां च अन्वेष्टुं द्रष्टुं च उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदाति ।

एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च

ऑनलाइन तथा अफलाइन च विडियो द्रष्टुं सर्वोत्तमाः सशुल्काः कार्यक्रमाः

एण्ड्रॉयड्-फोनेषु अन्येषु च उपकरणेषु चलच्चित्रं द्रष्टुं अनेकाः गुणवत्तापूर्णाः सशुल्कमञ्चाः सॉफ्टवेयराः च सन्ति ये उच्चगुणवत्तायुक्ताः प्लेबैक्, सिनेमानुभवं वर्धयितुं अतिरिक्तविशेषताः च प्रदास्यन्ति अत्र एतादृशानां कार्यक्रमानां केचन उदाहरणानि सन्ति ।

  1. नेटफ्लिक्स् : एतत् चलच्चित्रस्य श्रृङ्खलानां च कृते सर्वाधिकं लोकप्रियं पेड् स्ट्रीमिंग् सॉफ्टवेयर् अस्ति । नेटफ्लिक्स् इत्यत्र स्वस्य निर्माणस्य मूलं सहितं विविधविधानां गुणानाञ्च सामग्रीनां विशालं पुस्तकालयं प्रददाति । अफलाइनदर्शनार्थं सामग्रीं डाउनलोड् कर्तुं क्षमता अपि प्रदाति ।एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च
  2. Amazon Prime Video : चलच्चित्रस्य, श्रृङ्खलानां, अन्यसामग्रीणां च स्ट्रीमिंग् कृते एकः सशुल्कः कार्यक्रमः । अमेजन प्राइम विडियो उच्चगुणवत्तायुक्तानां चलच्चित्रानां टीवी-प्रदर्शनानां च विस्तृतं चयनं प्रदाति, तथैव आन्तरिक-मूलसामग्री अपि प्रदाति । अफलाइनदर्शनार्थं सामग्रीं डाउनलोड् करणं अपि समर्थयति ।
  3. हुलु : स्ट्रीमिंग् चलचित्रं, श्रृङ्खलां, टीवी-प्रदर्शनं, लाइव-टीवी च कृते सशुल्क-अनुप्रयोगः । हुलु लोकप्रियप्रदर्शनानां मौलिकश्रृङ्खलानां च विस्तृतं चयनं प्रदाति, तथैव टीवीप्रदर्शनानां प्रसारणस्य घण्टाभिः अनन्तरं एपिसोड् अपडेट् अपि प्रदाति । अफलाइनदर्शनार्थं सामग्रीं डाउनलोड् करणं अपि समर्थयति ।
  4. डिज्नी+ : एकः सशुल्कः कार्यक्रमः यः डिज्नी, पिक्सर, मार्वेल्, स्टार वार्स्, तथा च नेशनल् जियोग्राफिक चलच्चित्रस्य श्रृङ्खलायाः च पुस्तकालयस्य प्रवेशं प्रदाति । डिज्नी+ अफलाइन-दर्शनार्थं मौलिक-निर्माणानि, अनन्य-सामग्री, डाउनलोड्-करणीय-सामग्री च प्रदाति ।एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च
  5. Google Play Movies : एकः सशुल्कः कार्यक्रमः यः भवान् स्वस्य Android-फोने द्रष्टुं चलच्चित्रं श्रृङ्खलां च किराये वा क्रेतुं वा शक्नोति। Google Play Movies इत्यनेन नूतनानां क्लासिकानाञ्च चलच्चित्रेषु विस्तृतं चयनं प्राप्यते, तथैव बहुषु उपकरणेषु भवतः दृश्यस्य समन्वयनस्य क्षमता अपि प्राप्यते ।
  6. YouTube Premium : एकं सशुल्कसदस्यता यत् भवन्तं विज्ञापन-रहितं YouTube-वीडियो-पर्यन्तं प्रवेशं ददाति, यत्र चलच्चित्रं, श्रृङ्खला, संगीत-वीडियो, मूल-यूट्यूब-सामग्री च सन्ति ।

एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च

android उपकरणे video viewing application इत्येतत् कथं संस्थाप्य स्थापयितव्यम्

यथा वयं ज्ञातवन्तः, एण्ड्रॉयड्-यन्त्रेषु चलच्चित्रं द्रष्टुं बहवः कार्यक्रमाः सन्ति, निःशुल्कं, सशुल्कं च । अत्र चलचित्रदर्शकस्य संस्थापनस्य विन्यासस्य च सामान्यः चरणबद्धयोजना अस्ति, उदाहरणार्थं, anrdoid स्मार्टफोने:

  1. कार्यक्रमं चिनोतु : उपलब्धविकल्पान् अन्वेष्टुम् अपि च भवतः आवश्यकतानां प्राधान्यानां च अनुकूलं कार्यक्रमं चिनोतु। केचन लोकप्रियाः सन्ति नेटफ्लिक्स्, एण्ड्रॉयड् कृते वीएलसी, एमएक्स प्लेयर् च ।
  2. कार्यक्रमं संस्थापयन्तु : स्वस्य android फ़ोने Google Play Store मध्ये गत्वा अन्वेषणस्य उपयोगेन चयनितं कार्यक्रमं अन्वेष्टुम्। “Install” इति बटन् नुत्वा संस्थापनस्य समाप्तिपर्यन्तं प्रतीक्षां कुर्वन्तु ।
  3. कार्यक्रमं उद्घाटयन्तु : संस्थापनानन्तरं गृहपर्दे अथवा अनुप्रयोगसूचौ कार्यक्रमस्य चिह्नं अन्विष्य तस्मिन् क्लिक् कृत्वा कार्यक्रमं उद्घाटयन्तु।
  4. प्रवेशः अथवा पञ्जीकरणं : केचन एप्स्, यथा नेटफ्लिक्स् अथवा अमेजन प्राइम विडियो, खातेः आवश्यकता भवति। यदि भवतः पूर्वमेव खातं अस्ति तर्हि प्रवेशं कुर्वन्तु। यदि न तर्हि कार्यक्रमस्य निर्देशान् अनुसृत्य नूतनं खातं रचयन्तु ।एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च
  5. Adjust preferences : कार्यक्रमे प्रविष्टस्य अनन्तरं सेटिंग्स् इत्यत्र गत्वा प्लेबैक् विकल्पान् यथा video quality, subtitles, audio settings च समायोजयन्तु । एतेन भवन्तः द्रष्टुं इष्टतमं विशेषतासमूहं प्राप्तुं साहाय्यं करिष्यन्ति ।
  6. पङ्क्तौ चलचित्रं योजयतु : अधिकांशेषु कार्यक्रमेषु भवान् चलच्चित्रं, श्रृङ्खलां, अन्वेष्टुं वा स्वपुस्तकालयात् डाउनलोड् कर्तुं वा शक्नोति । भवन्तः यत् चलच्चित्रं द्रष्टुम् इच्छन्ति तत् अन्विष्य स्वस्य नाटकपङ्क्तौ योजयन्तु।
  7. Start Watching : पङ्क्तौ चलच्चित्रं योजयित्वा भवन्तः यत् चलच्चित्रं द्रष्टुम् इच्छन्ति तत् चित्वा तस्मिन् क्लिक् कुर्वन्तु । चलचित्रं दूरभाषस्य पटले वादयितुं आरभेत।

एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च

मनसि धारयतु यत् भवता चयनितस्य कार्यक्रमस्य आधारेण चलचित्रदर्शकस्य संस्थापनस्य विन्यासस्य च प्रक्रिया किञ्चित् भिन्ना भवितुम् अर्हति । उपयोक्तृपुस्तिका अथवा कार्यक्रमस्य आधिकारिकजालस्थले अतिरिक्तसूचनाः निर्देशाः च दातुं शक्नुवन्ति ।

एण्ड्रॉयड् तथा गूगल टीवी इत्यत्र चलच्चित्रं द्रष्टुं सर्वोत्तमाः कार्यक्रमाः एप्स् च: https://youtu.be/PP1WQght8xw

अन्तर्जालं विना अफलाइनं विना स्वस्य दूरभाषे चलच्चित्रं कथं द्रष्टुं शक्यते

अन्तर्जाल-प्रवेशं विना एण्ड्रॉयड्-फोनेषु चलच्चित्रं द्रष्टुं भवतः उपकरणे विशेषकार्यक्रमाः, पूर्वं लोड् कृतानि चलच्चित्राणि च आवश्यकानि भविष्यन्ति । अत्र android phone इत्यत्र अन्तर्जालं विना चलच्चित्रं द्रष्टुं केचन उपायाः सन्ति:

  1. अफलाइनदर्शनार्थं मञ्चानां उपयोगं कुर्वन्तु . केचन सेवाः, यथा Netflix, Amazon Prime Video, Google Play Movies च, अफलाइनदर्शनार्थं चलच्चित्रं श्रृङ्खलां च डाउनलोड् कर्तुं शक्नुवन्ति । एप् उद्घाट्य, यत् चलच्चित्रं वा श्रृङ्खला वा द्रष्टुम् इच्छति तत् अन्वेष्टुम्, डाउनलोड् विकल्पं चिनोतु। ततः भवन्तः एतानि डाउनलोड् कृतानि चलच्चित्राणि कदापि अन्तर्जालसम्पर्कं विना द्रष्टुं शक्नुवन्ति।
  2. केचन विडियो प्लेयर् , यथा VLC for Android and MX Player, भवन्तं स्वयन्त्रे चलच्चित्रं डाउनलोड् कृत्वा अन्तर्जालसम्पर्कं विना प्ले कर्तुं शक्नुवन्ति। चलचित्रं स्वयन्त्रे प्रतिलिख्य, विडियोप्लेयर् उद्घाट्य, वादयितुं डाउनलोड् कृतं चलच्चित्रं चिनोतु।
  3. अफलाइन भण्डारणस्य प्लेबैकस्य च कृते एप्स् उपयुज्यताम् . Netflix, Plex, Kodi इत्यादीनि एप्स् सन्ति येन भवान् स्वस्य एण्ड्रॉयड्-फोने अथवा टैब्लेट्-मध्ये स्वस्य चलच्चित्रसङ्ग्रहस्य संग्रहणं व्यवस्थितं च कर्तुं शक्नोति । एतैः अनुप्रयोगैः भवान् स्वयन्त्रे चलच्चित्रं डाउनलोड् कृत्वा अन्तर्जालसम्पर्कं विना वादयितुं शक्नोति ।एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च
  4. USB अथवा मेमोरी कार्ड् मार्गेण चलच्चित्रं स्थानान्तरयन्तु . यदि भवतः सङ्गणके अन्यस्मिन् वा यन्त्रे चलच्चित्राणि सन्ति तर्हि भवन्तः तान् USB ड्राइव् अथवा मेमोरी कार्ड् इत्यत्र प्रतिलिपिं कर्तुं शक्नुवन्ति, ततः एतत् माध्यमं स्वस्य Android दूरभाषेण सह संयोजयितुं शक्नुवन्ति । स्वस्य दूरभाषे विडियो प्लेयर अथवा सञ्चिकाप्रबन्धकं उद्घाट्य, सम्बद्धेषु माध्यमेषु चलच्चित्रं अन्विष्य तानि वादयन्तु।

एण्ड्रॉयड्-फोनेषु चलच्चित्रं, विडियो च द्रष्टुं कार्यक्रमाः अनुप्रयोगाः च

सम्भाव्यसमस्याः

एण्ड्रॉयड्-फोनेषु चलच्चित्रं द्रष्टुं कार्यक्रमानां उपयोगं कुर्वन् काश्चन समस्याः भवितुम् अर्हन्ति । अत्र काश्चन सामान्यसमस्याः सन्ति, तेषां समाधानं कथं करणीयम् इति च ।

  1. विडियो गुणवत्ता दुर्बलम् . कदाचित् एण्ड्रॉयड् स्मार्टफोनेषु दुर्बलचित्रगुणवत्तायाः सह चलच्चित्रं क्रीडितुं शक्यते । अस्मिन् सन्दर्भे, मञ्चे अथवा एप् मध्ये सेटिंग्स् मध्ये उच्चतमं उपलब्धं गुणवत्तां चिनोति इति सुनिश्चितं कुर्वन्तु । इदमपि ज्ञातव्यं यत् भवतः अन्तर्जालसम्पर्कस्य वेगस्य उपरि विडियोस्य गुणवत्ता निर्भरं भवितुम् अर्हति ।
  2. उपशीर्षकसमस्याः . यदि भवान् चलचित्रं द्रष्टुं उपशीर्षकाणां उपयोगं करोति तर्हि तेषां समन्वयने अथवा प्रदर्शने समस्याः अनुभवितुं शक्नुवन्ति । कार्यक्रमे उपशीर्षकाणां सम्यक् सेटिङ्ग्स् चयनिताः सन्ति वा इति पश्यन्तु तथा च उपशीर्षकसञ्चिकाः सङ्गतरूपेण सन्ति इति सुनिश्चितं कुर्वन्तु ।
  3. हैङ्गअप्स तथा क्रैश . केचन कार्यक्रमाः यदा कदा फ्रीज् अथवा क्रैश भवन्ति, येन भवतः चलच्चित्रस्य अनुभवः बाधितः भवितुम् अर्हति । नवीनतमसंस्करणं प्रति अद्यतनं कर्तुं, स्वयन्त्रं पुनः आरभ्य, भिन्नं चलच्चित्रकार्यक्रमं वा प्रयतस्व ।
  4. क्षेत्रीय सामग्रीप्रतिबन्धाः . केषुचित् सन्दर्भेषु भवतः भौगोलिकस्थानस्य आधारेण केचन कार्यक्रमाः कतिपयानां सामग्रीनां प्रवेशं प्रतिबन्धयितुं शक्नुवन्ति । एतादृशेषु परिस्थितिषु भवान् प्रतिबन्धान् त्यक्त्वा चलच्चित्रस्य विस्तृतचयनं प्राप्तुं VPN सेवानां उपयोगं कर्तुं शक्नोति ।
  5. प्रारूपसंगततायाः विषयाः . केषुचित् कार्यक्रमेषु विडियो सञ्चिकास्वरूपे प्रतिबन्धाः भवितुम् अर्हन्ति । भवता द्रष्टुम् प्रयतमानानि चलच्चित्राणि भवता चयनितेन कार्यक्रमेन सह सङ्गतरूपेण सन्ति इति सुनिश्चितं कुर्वन्तु । आवश्यके सति विशेषपरिवर्तकानां उपयोगेन सञ्चिकाः सङ्गतरूपेण परिवर्तयन्तु ।

यदि भवान् कञ्चन समस्यां प्राप्नोति यस्याः समाधानं भवान् स्वयमेव कर्तुं न शक्तवान्, तर्हि विशिष्टकार्यक्रमस्य विकासकसमर्थनेन सम्पर्कं कुर्वन्तु, अथवा अधिकसहायार्थं मार्गदर्शनार्थं च मञ्चान् उपयोक्तृसमुदायान् च गच्छन्तु

Rate article
Add a comment